% Text title : Somanatha Mahima Varnanam by Suta % File name : somanAthamahimavarNanamsUtaproktam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । भर्गाख्यः पन्चमांशः । अध्यायः 17| 43-71॥ % Latest update : June 18, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Somanatha Mahima Varnanam by Suta ..}## \itxtitle{.. सूतप्रोक्तं सोमनाथमहिमवर्णनम् ..}##\endtitles ## तदुत्कृष्टमिदं क्षेत्रं पुण्यं सोमेश्वराह्वयम् । देव्यै देवेन कथितं पयोष्णीतीरसंस्थितम् ॥ 1॥ दर्शनात्सर्वकामानां सिद्धिः स्याच्छङ्कराज्ञया । सौराष्ट्रमेतद्देशानां पुण्यदेशोऽयमुत्तमः ॥ 2॥ सोमनाथाख्यलिङ्गेन पुनर्भूयो विराजते । सोमनाथं महादेवं प्रदोषे यस्तु पश्यति ॥ 3॥ बिल्वीदलादिभिः पूज्य स मोक्षमधिगच्छति । पयोष्ण्यां यः सकृत्स्नात्वा सोमनाथं प्रणम्य च ॥ 4॥ स मुक्तः सर्वपापैश्च मोदते दिवि देववत् । इन्दुग्रहे कुरुक्षेत्रे यो दद्याद्वै शतं द्विजे ॥ 5॥ सकृद्दृष्ट्वा सोमनाथं तत्फलं प्राप्नुयान्नरः । महापातादिवेलासु अयने विषुवे तथा ॥ 6॥ पर्वकाले तथाष्टम्यां यो दृष्ट्वा प्रणमेत च । सोमनाथं महालिङ्गं स वसेच्छिवलोकगः ॥ 7॥ सोमवारे सोमनाथं रात्रौ सम्पूज्य भक्तितः । बिल्वपत्रैः सकृद्भक्त्या स ज्ञानं विन्दते महत् ॥ 8॥ सोऽपि राजाऽथ कालेन पुत्रं भद्रगुणान्वितम् । प्राप नामापि चक्रेऽथ विदुरथ इति द्विजाः ॥ 9॥ सोऽपि चान्ते शिवं प्राप सदारोऽथ बृहद्बलः । पित्र्यं राज्यं तदा प्राप विदूरथनृपस्तदा ॥ 10॥ सोमनाथमहालिङ्गे तस्याभूद्भक्तिरुत्तमा । सौराष्ट्रं स जगामाथ साष्टाङ्गस्पृष्टभूतलः ॥ 11॥ सम्पूज्य परया भक्त्या नानाविभवविस्तरैः । उवाच राजा तत्रैनं हृष्टो धर्ममथाकरोत् ॥ 12॥ शैवान्नैवेद्यराशीभिर्भोजयामास कोटिशः । पयोष्णीतीरबन्धं च नानासंस्थानमण्टपान् ॥ 13॥ महारथं महादेवे मण्टपोद्यानगोपुरम् । प्राकारसंस्थवृषभं सुधाचित्रविचित्रितम् ॥ 14॥ कारयामास विभवैः विमानछत्रचामरम् । धूपदीपादिपात्राणि सौवर्णानि तदाऽकरोत् ॥ 15॥ शिवपूजाभिवृद्ध्यर्थं ददौ ग्रामाननेकशः । द्विजानां शाम्भवानां हि ग्रामान् विप्रगृहोज्ज्वलान् ॥ 16॥ कारयामास नृपतिगृहोपकरणान्वितान् । ददौ स शाम्भवान् दृष्ट्वा सोमनाथस्य तुष्ट्ये ॥ 17॥ स कोटिबिल्वपत्रैश्च पूजयामास तं सदा । कृष्णगोघृतदीपैश्चादीपयत्स शिवालयम् ॥ 18॥ धूपधूमगणैर्मां स धूपयामास चाम्बिके । नैवेद्यैश्च घृतापूपराशिभिर्म्ये न्यवेदयत् ॥ 19॥ स्वाद्वन्नराशिभिर्देवि विदूरथसमाह्वयः । नाट्यकन्यास्तु चार्वङ्गयस्तेन दत्ता महेश्वरि ॥ 20॥ वेणुवीणामृदङ्गाश्च शङखकाहलवादकाः । कल्पितास्तेन देवेशि नादितो मे शिवालयः ॥ 21॥ सोमनाथे मयि सदा तस्य भक्तिः पराऽभवत् । तया भक्त्या चिरं राज्यं भुक्त्वा मल्लोकमागतः ॥ 22॥ तस्य पुत्रशतं त्वासीत् सर्वं मद्भक्तिभावितम् । धनुष्मन्तं महाबाहुं परवीर्यनिबर्हणम् ॥ 23॥ क्षयद्वीरपरं सर्व नानाशस्त्रास्त्रमण्डलम् । तस्य ज्येष्ठुसुतस्त्वासीन्महारथ इति स्मृतः ॥ 24॥ सोऽपि सोमेश्वरे भक्तः सौराष्ट्रेशोऽभवच्छिवे । पितुः शतगुणं तेन कृता मेऽपचितिः शिवे ॥ 25॥ तस्मिन् शासति भूलोके शैवा एव सदा जनाः । भस्मरुद्राक्षहीनाङ्गान् शास्ति भूपोऽयमुत्तमः ॥ 26॥ नारुद्राक्षधृगवासीन्न रुद्राध्यायवर्जितः । पञ्चाक्षरविहीनश्च शिवलिङ्गार्चनोज्झितः ॥ 27॥ नाभस्मभालस्तत्रासीत्तस्मिन्राजनि शासति । समर्यादमभृत्तेन क्ष्मातलं तेन सुन्दरम् ॥ 28॥ यथा विद्योतते भानुः स्वांशुभिर्नाशयंस्तमः । तथा वेदोदिताचारैर्जगत्तापमपाकरोत् ॥ 29॥ ॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे सूतप्रोक्तं सोमनाथमहिमवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः 17| 43\-71॥ ## - .. श्रीशिवरहस्यम् . भर्गाख्यः पन्चमांशः . अध्यायः 17. 43-71.. Notes: Suta muni describes the glory of Somanatha Jyotirlinga located in Saurashtra on the banks of River Payoshni; and elaborates about merits of worshipping Someshwara Shiva especially during Ayana, Vishuva, festivals, (Krishna) Ashtami-s, Somavara (Monday) during nights. The shlokas have been renumbered for readers' convenience. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}