% Text title : Stutipaddhatih % File name : stutipaddhatiH.itx % Category : shiva, shrIdhara-venkaTesha, stuti % Location : doc\_shiva % Author : Sri Sridhara Venkatesa % Proofread by : Aruna Narayanan % Description-comments : श्रीधरस्तुतिमणिमाला द्वितीयो भागः स्तुतिमणिमाला % Latest update : November 20, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Stutipaddhatih ..}## \itxtitle{.. stutipaddhatiH ..}##\endtitles ## श्रीशिवाभ्यां नमः । नमस्ते भीमाय श्रुतिशिखरसीमाय च नमो नमस्ते शर्वाय क्षपितयमगर्वाय च नमः । नमस्ते रुद्राय स्फुरदवनमुद्राय च नमो नमस्ते साम्बाय त्रिजगदवलम्बाय च नमः ॥ 1॥ अळिन्दसुरपादपः श्रितवतां दयातोऽर्जुने पुळिन्दवपुराप्तवानघहरस्वनामाक्षरः । मिळिन्दकचयैकया मिळितवामभागः स्फुर\- त्कळिन्दतनयोर्मि निर्मलगळोऽयमस्मत्प्रभुः ॥ 2॥ नैवाकारं कमपि सहते तात्त्विकं नो गुणं वा पार्थक्यं वा न तव कियदप्यन्ततोऽस्मत्प्रतीचः । आम्नायानां विततिरपरिच्छेदमावेदयन्ती त्वद्रूपस्यानघसुखचिदेकायनस्य स्मरारे ॥ 3॥ आत्मानं नश्शिव परचिदानन्दरूपं भवन्तं मन्दात्मनो वयमकुशलाः पर्युपेतुं तदास्ताम् । उच्चान्नीचानपि हि गहनादुद्धरन्तीन्दुगौरी गौरीजानेर्जयति करुणा कापि ते सा गतिर्नः ॥ 4॥ ब्रूमः किं वा पुरहर चिदानन्दरूपस्वरूपं साम्राज्यं नस्त्वमसि तदपभ्रंशसङ्क्लेशिताः स्मः । तल्लाभाय प्रतिभवति तत्तावकं दिव्यरूपं गौरं गौरीलसितमसितग्रीवमर्धेन्दुचूडम् ॥ 5॥ रूपं मे चिद्घनमनुपमं दर्शयन्त्यागमान्ताः हन्त श्रान्तो गहनकुहनैकान्तदक्षैस्तदक्षैः । नाप्नोम्येतैरुपगत भवत्सन्निधिश्चोपरुध्ये नार्हस्येनं पुनरशरणं नाथ सर्वज्ञ हातुम् ॥ 6॥ मान्द्यं क्वैतत् गहनकुहनैकान्तिकः क्वाक्षवर्गों निस्तीर्यैतत् कुसृति शिवतल्लभ्यते न प्रवक्तुम् । दिष्ट्या तु त्वामधिगतवतो हस्तलग्ना जयश्रीः दृष्टेभानौ न खलु तमसां प्रागिव स्यात्प्रचारः ॥ 7॥ रूपं ते चित्सुखमपि शिव त्रिव्यवच्छेदशून्यं तल्लीलैतद् भवति चिदचिद्वस्तुजातं तदास्ताम् । नन्दामि त्वामहमनुभवंस्तत्तदुत्कर्षरूपं स्यादुत्कर्षः किमु सुखचिदुन्मेषतः कश्चिदन्यः ॥ 8॥ अमूर्तं परं वाऽपरं वाऽथमूर्तं परं वापि यत्ते वपुर्यच्च नाम । दिशैकत्र तत्रानिशैकाग्रतां मे तदभ्यर्थये त्वां दयस्वेन्दुमौळे ॥ 9॥ त्वद्दिव्यमूर्तिपरिचिन्तन धारया वा त्वद्दिव्यनामपरिकीर्तनधारया वा । कालं यथा शिव नयामि तथा दयस्व नो चेदनेन मम किं हतजीवनेन ॥ 10॥ उच्चनीचसदसत्सुखदुःखा\- द्युच्चलद्विविधरूपधरः किम् । वञ्चयस्यहह पञ्चशरारे वञ्चनां तदिह मुञ्च नमस्ते ॥ 11॥ तत्तद्रूपं वहसि विहरन्नैकरूपैः प्रकर्षैः तांस्तान् गोपायसि तदुपधिस्त्वं तदाराध्यमानः । विश्वत्राणप्रणय शिव ते वैभवं तद्वराको बोद्धुं नेशे भवसि शरणं त्वं ममेदं तु जाने ॥ 12॥ स्वकरप्रतिपाटितस्वचापः स्वदृगम्भोजसमर्चितस्वकाङ्घ्रिः । स्वपदाम्ब्ववतंसितस्वमूर्धा शरणं मेऽस्तु स कोऽपि विश्वहेतुः ॥ 13॥ श्रीपत्युमापतिपदाद्यभिधेयमूर्ति\- रूपं तथा हरिहरादिमनामरूपम् । रूपं तवेश सुखचिद्वपुषो द्विरूपं त्वत्प्राप्तिकल्पलतिकोदयबीजभूतम् ॥ 14॥ ज्योत्स्नागौरं यदचलसुताजानि संविद्धनं यन्\- मेघश्यामं गिरिश कमलावल्लभं वापि रूपम् । तद्धन्यानां भवभयहरं दर्शयन्त्याद्यवाचः तत्राद्ये मे वहति कुतुकं चित्तमुत्तंसितेन्दौ ॥ 15॥ वाच्यं शिवाविति पदस्य वयं कथं वा निर्णेतुमीदृशतया निपुणीभवामः । यस्य स्वरूपमकुतोजनुषामशेषाः सीमा गिरामपि सितासितमामनन्ति ॥ 16॥ मन्मूर्धानं सुरभयतु तत्पार्वतीहस्तलाल्यं त्वद्दिव्यश्रीचरणकमलद्वन्द्वमर्धेन्दुमौळे । वाणीलक्ष्मीसरभसवशीकारधुर्याः श्रुतिस्री\- सीमन्तालङ्कृतिविरचनातत्परा यत्परागाः ॥ 17॥ कार्तान्तकिङ्करगणाः क्रमतात्र किं वा किं वा कृतान्त भवतोऽपि च कृत्यमत्र । पादाम्बुजं भगवतो भवदीयगर्व\- सर्वस्वहारि सततं हृदि नश्चकास्ति ॥ 18॥ चूडाज्योत्स्नालहरिभिरपाकुर्वति ध्वान्तमन्तः तापं सद्यश्शमति वमति स्वैरमानन्दधाराम् । साम्बे तस्मिन्महसि रहसि श्रीगिरां प्राक्तनीनां आस्तामस्तापरविपरिवृत्त्यन्तरायोऽन्तरात्मा ॥ 19॥ क्रीणात्यन्तःकरणममरोदारकोटीरहीर\- स्मेरज्योत्स्नास्नपितचरणश्रीरुमालङ्कृताङ्का । सा विश्वाढ्यङ्करणकरुणाबिन्दुरिन्दुप्रसन्ना नेत्रोदन्यां हरतु हर ते दिव्यमूर्तिर्मदीयाम् ॥ 20॥ किं पचान इव किं विविधाशा\- लम्पटोऽस्मि शिव किन्त्विदमीहे । लुम्पतादिदमहम्पदवाच्यं त्वं परिस्फुर सुखं परमेश ॥ 21॥ मघवदादिनिलिम्पपरम्परा\- मणिकिरीटमयूखमयाङ्घ्रिणि । मकुटकन्दळितेन्दुनि लीयतां महसि मे हृदयं शितिकन्धरे ॥ 22॥ संवित्सुखपरिपाकं साम्बं कन्दर्पसुन्दरं कमपि । शशिशकलघटितचूडं शान्तं करवाण्यहं धियश्शरणम् ॥ 23॥ अर्धेन्दूत्तंसितमगसुतावामवामाङ्कसीमं कारुण्याब्धे शिव तव चिदानन्दरूपस्वरूपम् । स्मेरं गौरं भवजलनिधेः पारमाराद्धुमिच्छन् तद्धीधारोल्लसितकुसुमैरर्चये सार्थयेदम् ॥ 24॥ उद्वेलानन्दधुचिदभिधे केलिसिन्धौ कदा वा देव्या दीव्यन्नचलसुतया सार्धमर्धेन्दुमौळे । तद्वीचीनां प्रियसहचरैस्तापमुन्मूलयन् मे वर्तेथास्त्वं नयनवलनैर्वत्सलैरक्षिसीम्नि ॥ 25॥ क्रीडन्तं खल्वचलसुतया स्वे सुखानन्दसिन्धौ चूडालं त्वां शशिकलिकया द्रष्टुमभ्यागतोऽस्मि । तत्कल्लोलैरनवधिभिराच्छादिताशेषगात्रो न त्वामीक्षे न च शशिकलां नाम्बिकां वा पुरारे ॥ 26॥ पापौघौकस्यहह शिव मे यद्वराकस्य चित्ते त्वत्पादाम्भोरुहममृतनिष्यन्दि योगीन्द्रगम्यम् । धत्से तत्त्वं किमपि कृपयाऽऽलिङ्गितः पारवश्यं नीतस्सेयं जयति भगवन् जीविकामादृशानाम् ॥ 27॥ कल्युन्मीलज्ज्वलनवलयिन्यन्तरङ्गेऽर्पितं मे गौरीश त्वच्चरणमरुणं भाति कारुण्यमूर्ते । सोढा ग्लानिस्त्वमसि निखिलग्लानिहारी ममैवं क्रीतस्सोऽयं तव किमपरं तन्मदीयान्तरात्मा ॥ 28॥ कारङ्कारं कमपि कमपि स्वैरमायस्यताऽदः खेदच्छेदि स्मरहर मया त्वत्पदं खल्ववाप्यम् । भ्रामम्भ्रामं क्लमभरजुषा स्तन्यमन्विच्छता न\- न्वभ्येतव्यं भवति शिशुना मातुरेवोपकण्ठम् ॥ 29॥ अग्रे गौरी सकुतुकदिशद्दृक्प्रभामेचकात्मा शोणच्छायाऽधरपरिसरे चन्द्रचूडस्मित श्रीः । ज्योत्स्नेवाभ्युल्लसति मुकुरे गण्डभागे तवास्यां मज्जत्वस्मिन्मतिरिनसुता शोणगङ्गासमष्टौ ॥ 30॥ श्रीमत्पादाम्बुजममृतनिष्यन्दि ते चन्द्रचूड! प्रेम्णा देव्यास्तदवमृशता पाणिपद्मेन साकम् । आधत्स्वैतन्मम दृशि विभो तद्व्यपैतु ज्वरोऽस्याः भावत्कासेचनकवपुषाऽऽपाद्यतां पारणा च ॥ 31॥ यत्पादाब्जं हृदि विनिहितं मामके तावकीनं तद्धन्योऽहं त्रिभुवनगुरो भाग्यमन्यत् किमातः । आसीनो वा क्वचन विचरन्विश्वसन्नेव सत्यं नाहं जह्यामिदमिदमुमाकान्त वाञ्छामि भूयः ॥ 32॥ तनुद्योतैरुद्यद्दिनकरपरार्ध्य स्मयधुरा\- निरासं तन्वद्भिर्विदधदविभिन्नं त्रिभुवनम् । पुरो धावन्तीभिश्शतधृतिमुखाभिर्दिविषदां चमूभिस्त्वं साम्बः पुरहर पुरोऽस्याविरभवः ॥ 33॥ निगमलतामकुटीनां भासां अरविन्दरिपुकलामकुटीनाम् । ताराजालसितानां दासोऽहं शिरसि जह्नुजालसितानाम् ॥ 34॥ यावद्धावयतः श्रवस्सुखधुरालुण्टाकघण्टाकटु\- क्काणैरन्तकसैरिभस्य पुरतः पातोऽस्य मे त्रस्यतः । तावत्तावकतुङ्गपुङ्गवखुरध्वानैर्निधानैर्मुदां देवाविर्भविषीष्ट तूर्णमिदमाधासीष्ट धृष्टं मनः ॥ 35॥ मन्दस्मितैर्मकुटकन्दळितेन्दुरेखैः गौरीसखैः स्फटिकगौरमनोहराङ्गैः । त्वद्विग्रहैरविरतं परितः स्फुरद्भिः चेतोऽस्तु मे कवचितं शिव ते प्रसादात् ॥ 36॥ सर्वात्मकस्त्वमसि सर्वगयाऽपि मूर्त्या तन्मे तनोषि तनयेऽप्यखिलाञ्च शिक्षाम् । आवेद्मि नैष तदनुग्रहयाळुतां ते तच्चाज्ञ एष इति तस्य दयां प्रसूताम् ॥ 37॥ तमसश्शमनं त्वदीयरूपं शरदिन्दुद्युति शैलजा सहायम् । नयनाध्वनि नव्यचन्द्रचूडं चरमे मे समये चकास्तु शम्भो ॥ 38॥ परिमळभराचान्ताशान्ते परिस्फुटमल्लिका\- वकुळसदने मन्दप्रस्पन्दिमारुतसेविते । सह गिरिजया नन्दन् कन्दर्पसुन्दरविग्रहो हरतु नयनोदन्यां धन्यात्मनां पुरशासनः ॥ 39॥ कलाधरकलाधरे कलिनिरासदत्तादरे नगेन्द्रतनयासखे नयनितार्कचन्द्रानले । करात्तहरिणे स्थितिं कलय चित्त किं चिन्तया दयारसघने धराधरशरासने तेजसि ॥ 40॥ यस्मै नमः श्रुतिरियं नतिशेषितां त्व\- द्भावग्रहे वदति लिङ्गतया पुरारे । त्वन्नापरं स्पृशतु तन्नतिशेषितेयं लिङ्गं भवेन्नखलु साध्यवदन्यगामि ॥ 41॥ नमोऽस्तु ते शङ्कर शश्वदर्थये समर्थयेदं करुणानिधे विभो । दरस्मितोल्लासिमुखो हृदिस्स्फुरन् दुरस्मितां मे कुरु भस्मितामिमाम् ॥ 42॥ करतलकलितकुरङ्गं करुणारसपूरपूरितापाङ्गम् । कल्पितरतिपतिभङ्गं कञ्चन कलयामि कीर्तिभरतुङ्गम् ॥ 43॥ कठोरकुचमण्डलाकलितपादपङ्केरुहः कराग्रधृततत्करं गिरिसुतामुपर्युद्धरन् । स्मिताञ्चितमुखाम्बुजः स्मितमुखं पिबन्नीक्षणैः करोतु जयमङ्गळं कनकमञ्चशायी शिवः ॥ 44॥ निजसायकितमुकुन्दं नीहाराचलसुताकुतुककन्दम् । किङ्करदनिमिषवृन्दं शङ्करमुपयामि सच्चिदानन्दम् ॥ 45॥ भवतं मयि वत्सलावुभा\- ववतं मां वितरौ शिवौ युवाम् । नियतं भवदेकतानतां नयतं मामिदमस्तु वां नमः ॥ 46॥ ममेश तन्वन्तु मुदं दयासुधाझरी\- चयास्तावकदृङ्मरीचयः । सहासते यैर्दरहासचन्द्रिकाः नमस्यदच्छेद्यतमस्यदच्छिदः ॥ 47॥ ज्ञानानन्दोन्नतिविहृतयो मूर्तयश्शर्व सर्वाः तां तामाराधयति भगवन् यो यथा तत्तथा त्वम् । ताभिः प्रोद्भासयति भवतस्सन्निधानात् सुधीस्तां आराध्नोमीत्यहमिति च यस्तस्य तासान्न पारम् ॥ 48॥ त्वं तस्कराणां पतिरिन्दुमौळे न मन्मनस्तस्करता कथं ते । हन्ता नमो हन्त्र इति श्रुतेस्त्वं कथं न हन्ता मदघच्छटानाम् ॥ 49॥ मालिन्यशालिन्यपि मानसे मे विश प्रभो तच्च विधेहि शुद्धम् । दीपो गृहे किं तिमिरोपरुद्धे नायाति तत् किन्न परिष्करोति ॥ 50॥ प्रपन्ने सर्वस्वप्रद इति विपन्नार्तिहर i\- त्यघौघच्छिन्नामेत्यखिलतनुभाजां सुहृदिति । यशश्शाली त्वं त्वामहमनपनोद्यार्तिरभिधा\- वदस्ते प्राप्तो मां शिव धिगयशस्ते विदधतम् ॥ 51॥ गिरिजास्तनभरपरिमळपिशुने शिशुनेन्दुनाऽवतंसवति । परिमिळतु श्रुतिकबरीपरिमळ\- गरिमणि मनोमदीयमिदम् ॥ 52॥ अनीक्षमाणो मुखमन्यदीयं असंस्मरन् जात्वपि चान्यधर्मम् । अन्तस्स्मरन्नन्तकशासन त्वां कदा त्वदाख्यां कथयन् सुखी स्याम् ॥ 53॥ केयं दुर्नीतिरेषा वद भवति कदा वास्ति किन्नौ विभागो दैवादैश्वर्यमाप्तं निरवधि भवता किन्न तद्भोक्तृता मे । तत्कुर्वेतन्न कुर्वित्यपि वदसि समं पश्य मामीश नो चेत् कूटस्थे त्वां निवेद्य स्थिरमपि भवदैश्वर्यमुन्मूलयामि ॥ 54॥ विलसद्धनपुष्पपुष्पपुष्पं विरहस्त्रीजनमारमारमारम् । विनतामरराजराजराजं विषमाक्षं भज कालकालकालम् ॥ 55॥ इन्दीवरलळितप्रभ\- मिन्दुस्मयहारि वदनवारिरुहम् । नन्दयशोदानन्दथुक\- न्दळमापिब सुखेन सखि दृष्टे ॥ 56॥ शिवे यस्मिन् रज्जावहिमिव विमोहादुपनतं गृणन्तीमं वेदा जगदुदयमुद्दामरचनम् । समुत्तुङ्गस्थेयस्सुखसुलभतायै स भगवान् प्रबोधानन्दात्मा जयति शिवनामात्मकतया ॥ 57॥ अयन्ते विश्रान्तिं निगमनिकरा यत्र परमां यदानन्दोदन्वत्पृषतलवतुष्टा विधिमुखाः । महेशो जिह्वायाः क्षणमपि स नैवोज्झितुमलं ननु त्वां रामाख्ये तव मधुरतां वर्णयतु कः ॥ 58॥ श्रीमद्गौरीरमणवपुषा श्रीशरूपेण चैकः सत्यज्ञानामलसुखतनुस्सञ्चकास्तीश्वरो यः । तस्यै तस्याखिलजगदधिष्ठानभूतस्य नाम्ना\- माम्नायोक्तिप्रविततिरियं वक्ति मुक्तिप्रदत्वम् ॥ 59॥ जिज्ञासा हि भवत्पदे बहुजनुर्यज्ञादिसाध्योदया क्व ज्ञानं ननु दुर्लभोऽसि सुलभो विज्ञायसे चान्यतः । किन्नामात्र निवेदये रसनया त्वन्नाम चेत् गृह्यते हा हन्त भ्रमणैरलं हर करग्राहं तदा गृह्यसे ॥ 60॥ येऽनन्यास्समुपासतेऽस्मि दुरितात् गोप्तेति चाहं तव त्रायस्वेति सकृत् प्रपत्तुरखिलत्रासं हराणीति च । सत्यं प्रत्यशृणोर्ददासि तु भवन्नामाक्षरग्राहिणे सर्वस्वं शिव तावतैव जयति त्वामन्धयन्ती दया ॥ 61॥ अप्राप्यमीक्षणमपि श्रवणं यदीय\- मन्यैस्सुरर्षिभिरपीन्द्ववतंस तस्याः । मुक्तिश्रियः कबरिकाऽस्य कराग्रलग्ना मुग्धोऽपि यो रसनया स्पृशति त्वदाख्याम् ॥ 62॥ जाग्रत्युमेश तव नाम्नि पुरस्सुरद्रौ त्यक्त्वैतदाप्तुमनसोऽन्यत इष्टसिद्धीः । क्षिप्त्वाऽमृतं करगतं नियतं यतन्ते भूपांसुभिर्गमयितुं प्रशमं पिपासाम् ॥ 63॥ एकैकमेव शुभमर्पयितुं क्षमाणि हेत्वन्तराण्यपि च येन विना न तानि । श्रेयोऽखिलं दिशति यत्त्वितरानपेक्षं तस्मिन् सतीश तव नामनि किं भयं मे ॥ 64॥ आर्तोऽस्मीतीरणमकरुणारोपणाय त्वयि स्यात् दासोऽस्मीति ह्यनुपधिपरित्रातृतापह्नवाय । सागस्कोऽस्मीत्यपि तव दुराराधतापादकं स्याद् आतस्त्वत् संस्मृतिरलमुमाकान्त गोपायितुं नः ॥ 65॥ महेशस्सर्वज्ञः पुरहर महादेव इति च त्वदाख्यानामर्थं निपुणतरमासां विमृशतः । उपास्यः कस्यान्तः स्फुरति न भवान् देव भुवने गृहीतं चेन्नेदं हृदयमदयं नास्तिकतया ॥ 66॥ दोषग्रहः स्वविषये गुणधीः परत्र चान्यत्र चेश्वरदृशिः(मतिः) प्रियभाषणञ्च । त्वद्रागिता विजनवृत्तिरितीश षड्भिः सेवाक्रमैः कलय साधु भवत्परं माम् ॥ 67॥ कैलासशिखरिधाम्नः कलिमलविध्वंसहेतुनिजनाम्नः । फणिचारुहारदाम्नो भक्ता वयमद्भुतस्य सुमहिम्नः ॥ 68॥ केचित् पुष्पं दळमपि जनाः क्षिप्तवन्तः प्रति त्वां सङ्क्रीडन्ते सुरतरुभराक्रीडसीमासु धन्याः । कीर्णं नीरं किमपि शिव यैस्ते सुधासिन्धुकेळी\- स्वच्छन्दा भान्त्यपि तु न भजाम्येष जाल्मो भवन्तम् ॥ 69॥ त्वत्सम्पूजास्वपि करयुगं पादयुग्मं तथा त्वत्\- प्रादक्षिण्यक्रमणविधिषु त्वत्प्रशंसासु वाचम् । चेतस्त्वत्संस्मृतिषु भुवि ये कुर्वते शर्व तेऽमी धन्याः कुर्वन्त्यपि निजदृगध्वन्यमन्यञ्च धन्यम् ॥ 70॥ चन्द्रार्धशेखर भवच्चरणारविन्द\- सन्दर्शनादहमपास्त समस्त खेदः । आस्तामिदं मदवलोकनभाजनानां अप्येनसा परिभवो दुरवाप एव ॥ 71॥ यस्त्वत्पादाम्बुरुहकलनस्पृष्टजन्मा स मेऽस्तु त्राता दाता गुरुरपि सखा वा नु बन्ध्वन्तरं वा । शम्भो यस्त्वय्यहह विमुखो मा स मे तस्य माऽहं मह्यं द्रुह्यन्नपि भवति हि त्वां श्रितो वल्लभो मे ॥ 72॥ प्रेयानेकस्त्वमसि परमानन्दरूपः स्मरारे प्रेयांसस्ते भजनकृतिनो दृष्टमात्रात् पुनन्तः । तच्च प्रेयस्तदुपकरणीभावमालम्बते यत् नान्यत् प्रेयस्तव हि करुणाभाजनानां जनानाम् ॥ 73॥ रुष्टे हरेऽवति गुरुर्जगतीत्यनेन न्यायेन मां भगवतोज्झितमीश्वरेण । आर्तं बलादवत भागवता नमो वः कारुण्यवारि निधयो गुरवश्च यूयम् ॥ 74॥ वदने शिवदिव्यनामधेयं महिमानः पुनराशये तदीयाः । वसतिस्सह तत्परत्वधन्यैरतिवेलं किल भाग्यवैभवं नः ॥ 75॥ ईशेन यं प्रति सकृन्निजनामधेय\- सङ्कीर्तनस्य सकलाघ निवर्तकत्वम् । साक्षादभण्यत जगद्गुरुमाश्रये तं गोविन्दसंयमिवरं मम भागधेयम् ॥ 76॥ आत्मा शम्भो भवसि खलु नस्सच्चिदानन्दरूपः त्वय्येतस्मिन् किमिति न भवेज्जानतां प्रेमबन्धः । आत्मत्वेनाभिमतमतदित्यप्रियं तत्प्रसङ्गात् अन्यच्चेदं पदमनुपदं यत् किलोपप्लुतानाम् ॥ 77॥ माता तातस्त्वमसि भवसि त्वं हि मित्रं कळत्रं पुत्रश्चान्यस्त्वमसि बत का दुर्मनीषा ममैषा । निस्सीमार्तिप्रणयि तदिदं किन्न सर्वापरोक्षं तन्मे त्वं त्वं गिरिश भगवन् सच्चिदानन्दमूर्ते ॥ 78॥ आत्मानं खल्वनिदमुदयास्त्वां गिरस्सङ्गिरन्ते सन्त्रातारं गिरिश जगतामीशितारं वदन्त्यः । आर्तिश्रान्तेश्शरणवरणस्यास्पदं कः कथं वे\- त्यन्तर्ग्लानिर्मम पुनरसावाश्वसित्यन्तरात्मा ॥ 79॥ भावं बध्नन्त्यकृतकगिरस्त्वय्यनन्याशयिन्यो रागोन्मादादपि मुनिधियो धावनैरापतन्ति । रूपायास्मै निरुपमितये सुन्दरायेन्दुरेखा\- चूडालाय स्पृहयति विभो वृत्तिरप्यान्तरी मे ॥ 80॥ त्वादृशं मे किमपि दयितं वस्तु नैवास्ति शम्भो मादृक्षास्ते शतमनुपदं त्वर्थिनो बाधितारः । एकोऽप्यस्मिन् जगति कुमुदस्यास्ति चन्द्रायमाणो नैतादृश्यः कति सुमनसस्सन्ति चन्द्रस्य तस्य ॥ 81॥ तद्दोषापक्षतिमुपकृतिं स व्यधादार्तिकृद्यः कः कोपार्हस्तदवमृशतां तत्तु यत् किञ्चिदस्तु । न्यक्कारस्तु स्मरहर भवद्भक्तिभाजा कृतो यः सोऽयं त्वद्भक्त्यमृतमधुरीभावितो रोचते मे ॥ 82॥ मा मे स्वप्नोऽप्यहह सहते यस्त्वदन्यं वदान्यं कामं वाञ्छत्वितर इतरोपासनायासदैन्यम् । तस्योपास्यो विधिहरिहरेष्वस्तु कोऽपीश सोऽपि त्वद्भ्रूवल्लीस्फुरणशरणः स्पन्दने विन्दनेऽपि ॥ 83॥ ब्रह्मप्रष्ठा हर किमपरं भ्रूलताकिङ्करास्ते भावत्काज्ञां भवति न विना लभ्यसामान्यलाभः । ऐदम्पर्यादितरविषयादन्यथागत्यभावात् अन्तर्यामिन्नखिलभजनश्रान्तिरन्वेति तत्त्वाम् ॥ 84॥ प्राप्याणां त्वं महदमहतां प्रापकोऽन्यस्त्वशक्तः सर्वप्रेप्सुस्त्वमतिसदृशस्त्वां तदेवोपरुन्धे । तन्नाक्षेप्यं निरुपमचिदानन्दसाम्राज्यलक्ष्मी\- काङ्क्षी यस्त्वां शिव कलयते तत्त्वदव्यस्स धन्यः ॥ 85॥ एतादृक्षोर्मिळविषयसक्त्यन्धकारान्तराळात् मुक्तो भक्तप्रकरदिविषत्पादपं पादपद्मम् । किं भावत्कं गिरिश परमानन्दधानं दधानः तक्षत्याधीन्न यदपि मनोऽनन्तरानन्तरात्मा ॥ 86॥ कल्याणी ते गिरिश करुणाकल्पवल्लीमतल्ली गीर्वाणाग्रेसरचितसमुद्दृष्टिपाताङ्कुरश्रीः । दारुप्रायं परिसरगतं तावदालम्बतां मां अस्या हानिर्न पुनरियता धन्यतै तस्य तु स्यात् ॥ 87॥ श्रीकान्ताद्या विबुधतिलकाः श्रीमतीमर्थयन्ते यां ते दृष्टिं स्पृहयति जनस्सैष तस्यै किलास्यै । अव्यावृत्ता गतिरियमये नाथ तेषामतेषां अप्यातस्ते समुचितमुमाकान्त मन्तुं न मन्तुम् ॥ 88॥ सम्वित्तत्तद्विषयविशदीकारधीरा गिरस्त्वां व्याकुर्वाणा गुणसमुदयैर्लोभनीयाश्च तास्ताः । श्लाघार्थानां परमपि तथा भूतये विश्वमूर्ते व्यञ्जन्ति त्वां शिव पुनरमूस्तत्र वन्द्योऽपि च त्वम् ॥ 89॥ मय्यत्र दोषकथनं बहुभिः किमुक्तैः सिद्धार्थसाधनमसत्यवचो गुणोक्तैः । अस्मिन् वराकतिलकेऽप्यहहानुकम्पा सम्भाव्यते शिव तवैव दयाम्बुराशेः ॥ 90॥ आप्यायनाय च निवर्त्य निवर्तनाय त्वय्याश्रिते शिव न तत् किमपि प्रतीमः । त्वं शिष्यसे पुनरखण्डसुखात्मकस्तत् किं प्राभवं कृतधियो न जहत्यपि त्वाम् ॥ 91॥ महिम्नामाम्नायः स्तुतिषु तव नालं पशुपते तदस्मिन्नर्थेऽलं तनितुमधरस्पन्दमपि कः । तदप्याशा मेऽन्तर्वलति यदयुक्तास्फुटवचो\- निगुम्भो डिम्भोऽपि प्रदिशति मुदं चेतसि पितुः ॥ 92॥ गौरीवल्लभ दुर्लभस्सहि लवः कारुण्यसिन्धून्मिषत्\- कल्लोलप्रसरैरभिन्नवपुषो मामस्पृशत् त्वद्दृशः । नो चेत् क्वायमहं क्व तावदमृतस्यन्दी भृशं दीनतो\- च्छेदी फल्ग्वितरत् भवान्मम परित्रातेत्ययं प्रत्ययः ॥ 93॥ अर्धोन्मीलन्नयनमसकृन्निर्गलद्बाष्पधारं प्रादुर्भूताविरळपुळकं पर्युदस्तापवर्गम् । वामाङ्कालङ्करणगिरिजां दिव्यमूर्तिं त्वदीयां ध्यायन्ध्यायं प्रमदजलधौ नाथ लीनः कदास्याम् ॥ 94॥ साम्ब स्वामिन् भवदनुगुणा त्वत्प्रसादेन लब्धा त्वत्तोऽन्यस्मिन्निह विनिहिता चापलात् केवलान्नः । शोभेतेयं न खलु भणितिस्सौरभास्फारभङ्गी\- क्रान्ताशान्ता कुणप इव हारोपिता पुष्पमाला ॥ 95॥ त्वामाप्तानां भवति भगवन्नष्टधा वर्ष्म भिन्नं ग्रीवां क्ष्वेलः स्थगयति शिरः किञ्च सिन्धुर्निरुन्धे । एषा तावत् भवदुपकृतिप्रक्रिया विश्रुतैव प्रेक्षावन्तस्त्वयि तु बलवत् प्रेम बध्नन्ति चित्रम् ॥ 96॥ या जातु स्वे पथि कथमपि प्रेक्षितं नो जहाति ग्लानीश्चास्य क्षपयति भवद्वल्लभत्वञ्च धत्ते । कल्याणी सा जयति जननी त्वत्पदाम्भोजभक्तिः चेतश्चैतद् गिरिश तदवष्टम्भधृष्टं भवेत्किम् ॥ 97॥ जातु भ्रूलतिकानिदेशसरणिं यां ते समुल्लङ्घितुं नालं पद्मभवो न वा हरिहरौ कुत्रेन्द्रचन्द्रादयः । सेयं भूतिरपि त्वदीयपरमैश्वर्याम्बुधेश्शीकरः सौलभ्यं कियदस्य ते शिव भवस्यात्मैव तत्पश्यताम् ॥ 98॥ न हि पतितो जीवेयं जनसङ्घाङ्गारघोरवाहिन्याम् । त्वत्पदकमलामृतरससरसि विशन् शिव कदा नु निर्वृणुयाम् ॥ 99॥ शिव शिव शिव शङ्करेति तारं विपिनतले विजने सदैव जल्पन् । अविरळविगळद्दृगम्बुरुद्यत् पुळकभरोऽस्तभरः कदा सुखी स्याम् ॥ 100॥ धत्से दयां मयि न चेत् क्व नु तद्यशः स्यात् यत्प्रागनेकपरिपालन सम्भवं ते । शम्भो कुलालचिरनिर्मित कुम्भभङ्गो दण्डेन किं न भवति क्षणमात्रभावी ॥ 101॥ आस्ते भवानस्म्यहमिन्दुमौळे दया तवास्ते मम दैन्यमस्ति । गोप्तासि गोप्योऽस्मि किमन्यदत्र विज्ञापनीयं तव साम्बमूर्ते ॥ 102॥ दयोपमन्यौ या शम्भो या मृकण्डुसुते च ते । साम्बमूर्ते दयामूर्ते मय्यार्ते कुरु तां दयाम् ॥ 103॥ ध्रुवमिव कमलाधवो दयालु\- श्शिशुमुपमन्युमिव त्वमिन्दुमौळे । अव सकरुणमार्तमर्भकं मां शिव न विळम्बितुमर्हसि प्रसीद ॥ 104॥ अस्तस्पृहोऽहमभिजातदयोऽखिलेषु पश्यन् भवन्तमपि चैषु नमश्च कुर्वन् । ऊर्जस्वलां त्वयि वहन् रतिमुज्झितोपतापः कदेश विचराणि तव प्रसादात् ॥ 105॥ नमो वां रोदस्यौ भवतु भवतीभ्यश्च ककुभो नमो वां चन्द्रार्कौ भवतु च नमो विश्व भवते । रतिर्मे युष्माभिर्भगवति शिवे शैलतनया\- सहाये दातव्या मयि रचयितव्या ननु दया ॥ 106॥ दुश्चेष्टिताघपरुषेऽपि सुतेऽतिबाले माता यथा बत तथा गिरिश त्वदीया । द्वेष्ये जनेऽपि विचकास्ति हि साऽनुकम्पा पारे गिरां मधुरिमा भवदीयतायाः ॥ 107॥ मा तावदन्तकरिपो मयि तेऽनुकम्पा स्याच्चेदलं त्वयि सकृन्मम भावयोगः । कीनाशकिङ्करदुरारभटीभराणां किं तावता न भविता सहसोपमर्दः ॥ 108॥ वेहाय गौरीश भवत्पदाम्बुजं विहारयन् दुर्विषयेष्विदं मनः । जिघांसुहस्ते स्वशिरः प्रयत्नतः समर्पयन्नस्म्यसमर्थशेखरः ॥ 109॥ कियत् पाराङ्मुखं त्वयि सुखचिदात्मन्यहह मे कियत्यन्यत्रैषा रतिरगतिकोऽपीश तदहम् । हतात्मा न ग्राह्यस्तव तु करुणाऽनन्यशरणं न जह्यात् कल्याणी स्वयमवगुणापह्नवगुणा ॥ 110॥ पापीयसो मम भवेद्भवदीयसेवा नीचस्य विप्रनिकटस्थितिवद्दुरापा । कालं कियन्तमिव हा मम दुर्दशेयं केयं विभो विमुखता मयि ते प्रपन्ने ॥ 111॥ त्वद्भक्तिसम्पदनुरूपगुणैरुदारैः दूरोज्झितो जगति नीच इव द्विजेन्द्रैः । आसे कियच्चिरममङ्गळवृत्तिमेतां आधून्वती शिव दया मयि ते कदा स्यात् ॥ 112॥ भक्तिर्हि त्वं शरणमितरत् तुच्छमित्यर्थतन्त्रा\- बुद्धिस्सेयं प्रमितिकरणस्तोमसंरम्भपात्रम् । नैनामाप्नोम्यमतिरियता नन्वतृप्तोऽस्मि चोपा\- लम्भी शम्भो तव तु सकलज्ञस्य भर्तुर्विनोदः ॥ 113॥ सम्राण्निःस्वादपृथगपृथक् सर्वविद्गाढमूढाद् या नो चेद्या पुनरनुचरत् ब्रह्म शक्रादिभूतिः । शम्भो त्वं मे शरणमिति सम्प्रत्ययानन्यरूपां त्वद्भक्तिं तामहह सुलभां नाथ नाप्नोमि धिङ्माम् ॥ 114॥ कृतान्तविध्वंस नृशंसतास्पदं त्रिविक्रमस्वापसुखास्पदाङ्गदम् । पदारविन्दं तदुदारमीश ते कदा नु पश्यामि मुदाऽनया दृशा ॥ 115॥ लीलोपात्ता शिव तव तनुर्या शरच्चन्द्रगौरी गौरीमङ्काभरणितवती चित्सुखैकस्वभावा । चन्द्रोत्तंसा विधिहरिहरैर्भक्तिनम्रैरुपास्या तस्यामस्यामचरमतनोश्चित्तवृत्तिः कुतः स्यात् ॥ 116॥ सोऽहं देहेन्द्रियमुखमहादुःखसिन्धौ निमज्जा\- म्यस्तस्वात्मा हर किमपरं तत्त्वतो न त्वदन्यः । भुङ्क्षे तु त्वं सुखचिदनघप्राज्यसाम्राज्यलक्ष्मीं दूरीकुर्याः कियदिव चिरं मामये त्वामयेऽहम् ॥ 117॥ तवैश्वर्यं शम्भो निरवधि कृपामप्यनुपधिं ममापीदं दैन्यं शरणलवशून्यं ननु विदन् । प्रपद्ये यन्न त्वामहह तदिदं मे विमृशतो न जाने को हेतुर्दळति शतधा यन्न हृदयम् ॥ 118॥ त्वद्भक्त्यलाभदवपावकदह्यमान\- स्तामार्तिमप्ययि न वेद्मि तमोऽभिभूतः । तज्जानतः स्फुटमुमेश तव ह्युपेक्षा नाथ त्वदेकगतिके मयि नानुरूपा ॥ 119॥ शम्भो भवद्भुवनमङ्गळदिव्यरूपे शान्तं मनो यदि निषीदति निर्वृतिस्सा । तां रुन्धतीह सकले किल दुःखरूपे तां यन्ति हन्त सुखदुःखविभागमोहात् ॥ 120॥ यत्ते रूपं त्रिनयनमुमाकान्तमर्धेन्दुचूडं तन्मे हातुं क्षणमपि न सम्मन्यते नाथ चित्तम् । तत्प्रत्यूहा विषयविषमग्रावपातार्तिधाराः बाधन्ते मां तव तु करुणा स्यात् कदा वा न जाने ॥ 121॥ आरोपिताऽपि मम ध्रीर्भवदङ्घ्रिमस्मात् आप्लुत्य दिव्यमणिपीठतटाच्छुनीव । तुच्छेष्वियं पतति दोषमिमं धियोऽस्याः भङ्क्त्वेश यच्छ सुदृढां भवदङ्घ्रि निष्ठाम् ॥ 122॥ दुष्कूपगः श्वहतकोऽतिदुरासदोऽपि किन्नु प्रसह्य दययोद्धियते न कैश्चित् । एवं हि मूर्खतम एष शिव प्रसह्य पाल्यस्तवास्मि भगवन् परमानुकम्प्यः ॥ 123॥ द्राक्षावनी ननु खरैरिव मेऽवसादं अक्षाळिरेति विषयैरियमक्षनेतः । अस्याश्शिवङ्करममुं त्वयि भक्तियोगं आकल्पयोर्जितमये गिरिश प्रसीद ॥ 124॥ कालं कियन्तमहह त्वदयोगखेदो नालं किमीश वद सोऽयमिदं चिरं मे । त्वत्पादपङ्करुह किङ्करवृत्तिमेकां उत्पादयाशु मम सङ्क्षपयार्तिमेताम् ॥ 125॥ तुच्छः किलायमिति चेद्दयसे न मे त्वं तुच्छो जनस्तव न चेद्दयया गृहीतः । न त्वद्दया यदि विना त्वयि भक्तियोगं सोऽयं घटेत कथमीश दयां विना ते ॥ 126॥ बन्धुक्षयादिविपदि स्थितवानतज्ज्ञो बालो यथा शिव तथैव हसन् हसद्भिः । त्वद्भक्त्यलाभपरमापदि हास्म्यखिन्नः त्वं तद्विदन्मम न किं दयसे दयाब्धे ॥ 127॥ असूयेर्ष्यालोभस्मरदुरभिमानस्मयतमः प्रमादक्रोधादिर्मदवगुणवर्गो निरवधिः । कदाऽस्मादुत्तीर्णः कथय निरयादन्तकरिपो पतेयं देव त्वत्पदकमलयोरार्तिहरयोः ॥ 128॥ अस्यन्तमात्महितमन्तिकमाश्रयन्तं बालं प्रसूः किमु न पालयतीश्वरैवम् । जातुप्रपत्तिकलनाज्जनितानुबन्धं हातुं न मूर्खमपि मां दययाऽर्हसि त्वम् ॥ 129॥ चिन्तयन्मम दुरात्मतां यदि त्वं तनोषि न दयां मयि श्रिते । अन्तकान्तक गतिर्विना त्वया नान्तकान्तिक गतान्तरस्य मे ॥ 130॥ शठो लुब्धः क्रुद्धश्चलमतिरसूयैकवसतिः जडो मूर्खः स्तब्धः कुमतिरतिसन्धानरसिकः । अघानामाधारः पुनरहमथापि स्मररिपो दयाळो देव त्वच्चरणशरणोऽनन्यशरणः ॥ 131॥ सद्रूपं न स्फुरति न हि ते शर्व कुर्वे किमेषा नान्तश्शान्तिं तिरयति दुरध्यासपर्याकुला धीः । दोषस्तोमोन्मिषितवपुषा प्रीतिमत्प्रत्ययेन ग्रस्ताऽऽशैव क्षपयति परिस्फूर्तिरस्फूर्ति खेदम् ॥ 132॥ शक्नोष्यार्तिं क्षणमपि न नस्सोढुमीदृक् दया क्व क्वैनश्चक्रक्रमविरमसापेक्षता रक्षितुं ते । ईश क्षाम्य त्वमखिलविदस्येकमत्युच्यतेऽदः सिष्णासुः किं प्रहसनपदं नोर्मिमालिन्यनूर्मौ ॥ 133॥ अन्ते हितेऽपि विदिते तदनुत्सुकोऽयं रुग्णो यथा त्वयि तथाऽवधृते शरण्ये । हा केन वास्मि कृत एवमनुत्सुकोऽहं हार्या त्वयैव कृपयेश ममेयमार्तिः ॥ 134॥ त्वद्भक्त्याख्यं पदमनुपमोत्तुङ्गमस्पृष्टभङ्गं वेलोल्लङ्घिप्रतनसुकृतश्रेणि निश्रेणिगम्यम् । आरोढुं द्रागहमनिपुणस्त्वत्कृपापाङ्गभङ्गी\- दाम्ना तावद् गिरिश भवतैवायमारोपणीयः ॥ 135॥ उन्मादयन्ति मुदितानि यदिन्द्रियाणि खिन्नानि चेद्विपदुदन्वति मज्जयन्ति । इत्येवमाकुलित ईश्वर नात्मनीने दक्षोऽस्म्यनन्यशरणश्शरणं गतस्त्वाम् ॥ 136॥ त्वत्पादपद्मविमुखस्य दुरात्मनो मे दाहोऽन्यदुर्विषयसक्तिदवानलेन । अर्हस्स एष हर किन्तु दयाम्बुधे मद्\- दौरात्म्यहान्यकरणं तव नानुरूपम् ॥ 137॥ अजिघ्रतार्थान्तरमाशयेन श्रीशम्भुचिन्तामृतशीतलेन । स्यां किं सुखी तिष्ठतु तद्ब्रुवे किं मनोरथोऽप्येष सुदुर्लभो मे ॥ 138॥ त्वद्भक्त्यलाभविपदार्ति निदह्यमानः सोऽहं तदार्तिमनलेन विदह्यमानः । वृक्षस्तदार्तिमिव नालमुपैतुमेतत् मद्दौस्थ्यमीश तव किन्न दयां प्रसूते ॥ 139॥ सभाहृद्या विद्या निरुपहतयो भूतिततयो गुणोदारा दारा इति ह विषयेष्वप्यभिरतिः । अयं तावद्धावत्यमृतरसनिष्यन्दिनि विभो न यावद्भावत्के हर चरणपद्मे परिचयः ॥ 140॥ हितार्थी नन्वस्यादिशसि सुखसिन्धौ त्वयि रतिं विपत्त्युद्गारिभ्यो विषयविसरेभ्यश्च विरतिम् । दयां ते सोपाधिं नियतमियताऽहं निगमया\- म्यहो मूर्खः पाल्यश्शिव तव कृपाळोरुपनतः ॥ 141॥ आत्मानं त्वां निरवधिसुखाम्भोनिधिं पर्युदस्यन् नात्राप्येतेष्वतिविसदृशेष्वप्यदश्शीकराणून् । शम्भो मज्जन्नयमनलमुन्मस्तमातोऽपहास्यः क्रीडापात्रं मिळित इति किं नोद्धरस्यञ्जसा माम् ॥ 142॥ जगदीश ममागसां गणैः करुणाब्धे किमिति प्रकम्पसे । रुषमुद्वहते पदाहतैर्गुरुरुत्सङ्गचरस्य किं शिशोः ॥ 143॥ न कुतो दयते विभो भवानपराधाननुचिन्तयन् मम । प्रहरन्नपि किन्न फल्गुनो भवताऽरक्षि दयापयोनिधे ॥ 144॥ अपराधिषु नैव मे समः क्षमया गोप्तृषु नैव ते समः । तदुपैषि किमित्युदासिकां अनुकम्पां कुरु शङ्कर प्रभो ॥ 145॥ सदसच्च जनस्समं तनोत्यनुशिष्टो भवताऽन्तरात्मना । अपराधकथा कथं नु तन्मयि कारुण्यनिधे महेशितुः ॥ 146॥ भगवन् विरळा गुणा नृणां अपराधास्तु शतं पदे पदे । यदि पालनकीर्तिकामना भवतस्तद्भवतूत्तरोऽधरः ॥ 147॥ सकलज्ञ विभो विपद्द्रुतं किमु गोप्ता यदि किङ्करं न माम् । न हि दुष्पथगामिनं पशुं पशुनाथः प्रतियन्नुपेक्षते ॥ 148॥ परावज्ञानिष्ठा परुषवचनानां प्रसवभूः स्वदोषाणां गोप्ता स्वरसगतिरेनस्स्वहमिदम् । कराळं हि ध्वान्तं कथमिव तराणीश्वर कदा चराणि स्वैरं त्वच्चरणनखचन्द्र प्रमुदितः ॥ 149॥ अपराधिधुरोर्जितं भव\- त्यपि तन्वन्नपराधमन्वहम् । करुणाकर शङ्कर त्वया परिपाल्योऽयमतोऽनुबन्धतः ॥ 150॥ त्वच्चिन्तनादिषु तदुत्थसुखे च नाहं योग्योऽस्मि तत्तदनुचिन्तनजान्तरायाः । हा क्रन्दनेऽपि कति मे मयि तेऽनुरूपा नाथ त्वदेकगतिके किमिवात्युपेक्षा ॥ 151॥ अपि मनुष्यजनुष्यजनीह चेत् मम न शङ्करकिङ्करतासुखम् । अहह कं प्रति किं प्रतिपादये मम हि पङ्कमशङ्कमनङ्कुशम् ॥ 152॥ प्रियमप्रियमप्रियं प्रियं विदधत्या भवदीय मायया । परमार्थगतिर्दवीयसी क्रियते नाथ कृपा कदाऽस्तु ते ॥ 153॥ शम्भो पदाब्जकटकं तव योऽधिशेते देवस्य तस्य चरणाम्बु दयाम्बुधे त्वम् । मौळी वहन् प्रथयसि श्रितवत्सलत्वं तं त्वामसावहमहो न भजामि धिङ्माम् ॥ 154॥ त्वत्पादपद्मरसिकेष्वहमप्युमेश कश्चिद् भवेयमिति मेऽनुचितापि काङ्क्षा । ऐन्द्रे पदे शुन इवेयमहो भृशं मां अन्तस्तुदत्यजहती शिव किं करोमि ॥ 155॥ गास्त्रातवान् सखितयाऽऽदृतवान् कपींस्त्वं भूषात्मनाऽहिचयमाप्ततया पिशाचान् । गृह्णास्यमीषु यदि मामपि कञ्चिदीश का हानिरस्य भवतः कृपया तु भाव्यम् ॥ 156॥ भवत्पदाम्बुजे भक्तिं भवरोगविनाशिनीम् । देहि मे पाहि मां शम्भो देवदेव दयानिधे ॥ 157॥ अविवेकनिधिर्निराश्रयो न रुषां तेऽस्मि पदं दयस्व मे । कथय द्रुहिणास्त्रभाजनं भुवने किं कलविङ्कपोतकः ॥ 158॥ अति संहत एष दस्युभिस्सुचिरादन्तरवस्थितैः प्रभो । किमिवाकरवं न वेद्मि तन्मयि मन्तुं न हि मन्तुमर्हसि ॥ 159॥ विषयाभिनिवेशदुर्विषग्लपितं दुस्सहमोहरूषितम् । शिव मा स्म भवानुदास्त मां परिपुष्णातु दयासुधारसैः ॥ 160॥ उद्यत्कृतान्तसविधेऽस्मि पदे पदेऽहं वध्यो वधस्थलमिव प्रतिनीयमानः । त्वामन्तकान्तकमसौ न भजामि धिङ्मां अस्मीश ते किमपरं प्रसभानुकम्प्यः ॥ 161॥ रुन्धन्ति मामिह षडम्बुधयः स्मराद्याः पारं परं त्वमधिगत्य विभासि चैषाम् । साम्ब प्रभो भवदपाङ्गलवप्लवे स\- त्येतांस्तराणि विहराणि च सन्निधौ ते ॥ 162॥ देहात्मताख्यनरके स्थितमेतदुत्थ\- श्रेयस्तदन्यसमवाप्त्यपनोदनिष्ठम् । दावानलस्थमदसीयसुगन्धिधूमा\- धूमान्तराप्तिविगमाभिरतं प्रतीमः ॥ 163॥ अहन्ते हन्ताहं तव कितववृत्त्या विषभरं किरन्त्या दूनस्स्यां कियदिव चिरं वीतशरणः । प्रसीदातः शातक्रतवमपि वा वैधसमपि त्वयाऽस्माकं मा भूत्पदमपि भवत्यै नम इदम् ॥ 164॥ तृणगणिताखिलजगतामपि करकलितत्रयीरहस्यानाम् । श्लाघावारवधूटीघटदासत्वं तु दुर्निरसम् ॥ 165॥ संविल्लेशद्रविणकणिकासन्निकर्षप्रसूतैः दर्पैः क्रान्ता विधिहरिमुखोदासिकादेशिकैर्ये । त्वय्यप्येषां शिव न गणना का कथाऽन्येषु तेषां दुस्साध्यो हि त्वमसि शरणं मादृशानां कृशानाम् ॥ 166॥ क्व वा शमसुधोर्मिळाः क्व परमार्थधीनिश्चलाः कदा ननु भजेम तानिति परिभ्रमामो वयम् । निमित्तलव निस्पृहानवधिकोपधूपायितान् उपासितुमपासितुं बत वृथा वयो नेश्महे ॥ 167॥ आरोपयद्भिरपरं महिमानमन्यैः आकृष्टधीरननुसन्दधदात्मनैच्यम् । नष्टोऽस्मि दुष्टदुरहङ्क्रियया हतस्त्वां नैवास्मरं शिव कथं मयि ते दया स्यात् ॥ 168॥ वेद्यं न किञ्चिदपि वेद्म्यखिलज्ञताऽभि\- मानस्तु मेऽनवधिरीश न चात्मनीनम् । कुर्वे किमप्यथ महान् कृतकृत्यताभि\- मानः कथं नु मयि मूर्खतमे दयेथाः ॥ 169॥ परमधने पुरमथने करमथने ये स्मृतेऽन्यगामिन्या । कामनया कां अनया नाम नयापेतया श्रियं यायाम् ॥ 170॥ प्रपन्नं नागोप्तुं प्रभवसि महेशोऽसि जगतां शिव त्वं सर्वज्ञो न हि तव गुणान् वेदितुमलम् । प्रपत्तिश्च त्राता त्वमिति धिषणा त्वां हि करुणा नियच्छत्येवं तन्मम तरणतर्कोपकरणम् ॥ 171॥ साम्राज्यं वा करकलितमस्त्वस्तु वाऽकिञ्चनत्वं सार्वश्यं वा भवतु भवतून्मस्तकं वापि मौढ्यम् । एतत् त्वीहे कुरु शिव कृपामेतु मा च प्रहासीत् एकः क्षेमङ्करकुलगुरुर्मां भवद्भक्तियोगः ॥ 172॥ यत्त्वा हित्वा स्फुरति यदपि त्वां विनाऽहं समस्तं प्रत्येतुं तद्गिरिश न मया पार्यते नापरैर्वा । सङ्गोप्ता मे सकलविधया जागरूकस्समन्ताद् एवं तावद्भवसि भगवन् तद्भयस्योद्भवः कः ॥ 173॥ यदात्मनीनं तदवेत्य वाञ्छितुं न हि क्षमोऽस्मीह तदप्यवाञ्छितुम् । विमूढमेतादृशमिन्दुचूड मां यदीशिषे गोप्तुमये तदीशिषे ॥ 174॥ सद्वाऽसद्वाप्यकृतमकृतं यत्कृतं तत्कृतं तत् खेदं मोदं न पुनरुपयात्यन्तरात्मा स एषः । ज्ञातं तत्त्वं शिव तव कृपा विग्रहाद्देशिकेन्द्रात् प्रारब्धं तत्क्षपयितुमसावस्ति कालप्रतीक्षा ॥ 175॥ निधिं निरवधिं धुतव्यवधि चन्द्रचूडाभिधं सुखं न खलु मन्यसेऽलसतयाऽत्र हा हन्यसे । अवस्तुनि सुखानुकारिणि विपद्गणोद्गारिणि प्रधावसि वृथाऽवसीदसि किमर्थमित्थं मनः ॥ 176॥ अन्यस्य दृष्टिसरणावपतन् स्वदोष\- चिन्ताभ्रशान्तदुरहङ्कृतिचण्डतापः । तस्मिन् भवद्गुणवितत्यमृताम्बुराशौ मज्जन् कदा मदनसूदन निर्वृतः स्याम् ॥ 177॥ दुःखानि मे खलु दिशन् दुरितप्रवृत्ति\- भङ्गाय दर्शयसि भर्ग दयाम्बुधे त्वम् । पुत्रे पितेव शुभबुद्धिकृते प्रहर्ता तन्नैष वेद्मि कुमतिस्तदये दयेथाः ॥ 178॥ तुष्यन्तु केऽपि मयि दोषमुदाहरन्तः सन्तं विदन्ति यदि चेत् स हितोपदेशः । चेदन्यथा पुनरयं भ्रमजः प्रलापः कौतूहलाय घटते किमितीह कोपः ॥ 179॥ सर्वं भवान् गिरिश तत्सकलस्य चास्य कार्याऽमुनाऽपचितिरेष करोमि नैताम् । हा तत्र तत्र कलयेऽवमतिञ्च धिङ्मां दौःस्थ्यं त्विदं मम कदेश धुनन् दयेथाः ॥ 180॥ संरक्षति त्वयि समस्तमिदं प्रपञ्चं तद्भारमात्मनि तमोविवशोऽधिरोप्य । सम्बम्भ्रमीति तनुभृत् सकलं तदेतत् पश्यन् हसन्विहरसि प्रमथप्रभो त्वम् ॥ 181॥ कातर्यं समुदेति किञ्चिदपि न भ्रातर्यमात् किन्नु ते चेतस्साधु विचिन्तय स्मरभिदा त्रातः प्रपन्नो नरः । एतावन्ति जनूंषि हन्त विषयैरेव प्रविध्वंसिता\- न्येकं जन्म शिवार्पणं यदि करोष्यतेन का ते हतिः ॥ 182॥ जनश्चिदानन्दसमस्तविग्रहं जहत् भवन्तं प्रभवन्तमीश यः । दुरीशमन्विष्यति तुष्यति स्वयं परं धनायैष्यति मुग्धधीर्जनः । शिव एव समायाति शिवङ्करकृपाङ्कुरः । तत्रैक विप्रताबुद्धिः कथं सञ्जायते तव ॥ 184॥ ऐन्द्रब्रह्मादिमपदलसद्बुद्बुदात्यद्भुतानां विध्यण्डाक्रान्त्यनुपमयशः फेनषण्डोद्धतानाम् । भावत्कानां गिरिश करुणास्रोतसां किं नवीनं मादृङ्नीचप्रवणसरणिष्वानुरूप्यं निरूप्यम् ॥ 185॥ स्वच्छन्दं सुरधेनवोऽङ्कणतटीमञ्चन्तु मुञ्चन्तु वा\- र्हैमं वाऽम्बुमुचो रमा च वहतु भूवश्यतां दृश्यताम् । कन्दर्पायुतसुन्दरस्य भवतश्शम्भो मुखाम्भोरुहा\- लोकेनैव भवन् भवेन्मम न तैरामोदभूमोदयः ॥ 186॥ निर्धूय दुःखनिवहं निखिलं पुरारे संसेविनां वितरति त्वयि मोदलक्ष्मीम् । अन्नं दिशेति वसनं वितरेति भोगान् देहीति मन्दमतयो वयमीरयामः ॥ 187॥ स्वामिन् पदं शिवपदं त्वकुतोभयं तु त्वय्यात्मकृत् प्रणमनादपि साम्बमूर्ते । हासास्पदं भवति कुत्सितलिप्सुरेषः कौपीनकाम इव कल्पतरुं प्रपन्नः ॥ 188॥ सुत इति सुदतीति द्रव्यमित्येषु मग्नो\- .असुखदमिदमशेषं सौख्यदं वेत्ति मर्त्यः । मलकलुषजलान्तर्मज्जनोन्मज्जनाद्यैः किटिरिव मनुते स्वं केवलानन्दरूपम् ॥ 189॥ सेवन्ते किमिति प्रभूननुपदं हा दृप्यतः कुप्यतस्तु एतावत्युपसर्पणे च जठरापूर्याप्तिधूर्यापिणः । स्मर्तुर्जाग्रति चन्द्रचूड भवति स्वात्मानमेवं दद\- त्यैश्वर्येण कृतास्पदं जगदलङ्कर्मीणदृक्कोटिना ॥ 190॥ वैवस्वताननगतस्य तथाविधेन किं मे परेण किमु वास्य मया सतीत्थम् । अस्म्यन्यभाग हह दौस्थ्यमिदं विधून्वन् तन्वन्रतिं त्वयि ममेश कदा दयेथाः ॥ 191॥ इत्थं ममेयमरतिर्भवतीतरत्र चेत्थं रतिर्बत किटेरिव कुत्सितेऽर्थे । धिङ्मां परं त्वधमवृत्तिरुपाश्रितस्य त्वां मे यदीत्थमयशस्करमीश तत्ते ॥ 192॥ वधूपुत्रकादीन् प्रति प्रस्तुतोऽयं बलीवर्दभावः कदा मेऽपयातु । भवत्पादपद्मामृतास्वादधन्या दशा सा भवित्री कदा साम्बमूर्ते ॥ 193॥ कियदिव दुरवाप्य प्रान्तवक्रान् कदाचित् ननु धनिकवराकान् नित्यमाराधयामः । सकृदवनतवश्यं साम्बमूर्तिं कदा वा सकलजगदधीशं त्वामुपासीमहीमे ॥ 194॥ उत्तरङ्गितवृथाकुतूहलो यत्तरङ्गचपलेष्वमीष्वहम् । श्वक्रमन्तमिममुद्धरेः कदा वक्रमन्तकरिपो दयानिधे ॥ 195॥ श्रीमन् वृश्चिक सन्दश द्विरसन त्वं चुम्ब शार्दूल न\- न्वासन्नोऽनुगृहाण ऋक्षवरदोरुल्लासमुल्लासय । तांस्तानित्थमनर्गळादरभरेणाभ्यर्थितैर्यद्भवेत् क्लान्तिर्यद्भवता जिता बत सखे तद्भुङ्क्ष्व दिव्यं सुखम् ॥ 196॥ विभोऽमुष्मिन्नस्य स्वजननिवहस्य प्रणयिता स्वघातायोन्मीलत्यधिगृहकिटि स्वामिन इव । स्वघातोदर्कं तत् कुमतिरविदन्नत्र मुदमे\- त्यसौ हित्वा विगळतु कदा मे विपदियम् ॥ 197॥ प्रथमसुजनाय तुभ्यं मह्यमपि प्रथमदुर्जनाय नमः । सर्वं हतः कृतौ यौ सकृदुपकारापकाराभ्याम् ॥ 198॥ धीरितरं भूरितरं दूरितरम्यगुणमेत्य किं लभताम् । खेदहरं वेद हरं चेदहरन्तस्सहर्षचन्द्रमसम् ॥ 199॥ मृद्वीका रसिता सिता समशिता स्फीतं निपीतं पयः स्वर्यातेन सुधाऽप्यधायि बहुधा रम्भाऽधरः खण्डितः । सत्यं ब्रूहि मदीय जीव भवता भूयो भवे भ्राम्यता रामेत्यक्षरयोरये मधुरिमोद्गारः क्व वाऽऽस्वादितः ॥ 200॥ आबिभ्रत्या तरुणतरुणीश्रीमदस्तेनमङ्गं देव्या स्मेराननकमलयाऽलङ्कृतोत्सङ्गसीमम् । चूडाऽऽपीडस्फुरितशशभृत्कन्दळं मन्दलक्ष्य\- श्रीमद्दन्ताङ्कुरदरहसं तन्महः स्तात्पुरस्तात् ॥ 201॥ परिधावत भो यमस्य दूताः निकटे धूर्जटिरागतस्स एषः । परितो धवळं निपश्यतैत\- न्मकुटीचन्द्रकलामयूखपुञ्जैः ॥ 203॥ विलग्नं कोटीरे किमपि कुसुमं ते विजयते निलिम्पक्षुद्दैन्यप्रशमनयशो वैभवपदम् । तुलाकोटीकोटिः स्फुरति धृतविश्वम्भरतया विभो विश्वत्राणं न खलु तव संरम्भविषयः ॥ 203॥ नमत्सुरपरम्परामणिकिरीटकोटिस्फुरन्\- मणीकिरणधोरणीमहित पादपङ्केरुहम् । जगज्जननरक्षणक्षपणदक्षशिक्षाक्रमं विषादहरमाश्रये विषहरेश्वरं शङ्करम् ॥ 204॥ प्रसूनगृहशोभितं प्रसवचापकोटिप्रभं मनोहरहिरामणीगणविभूषणालङ्कृतम् । सुगन्धिचिकुरावृतं सुकृतिलोकनेत्रामृतं विलोचनसुखं पिबाविहति मातृभूतेश्वरम् ॥ 205॥ अन्तक दुरहन्ते ते माभूदन्तश्चकास्ति पुरहन्ता । चिन्तय मनसि पतन्तं दक्षमखान्ते च ते पितुर्दन्तम् ॥ 206॥ त्वत्पादाब्जे तनुभृति तदालम्बिते वा मनोवाक्\- कायोपायस्सजतु गिरिजाकान्त हेतोः कुतोऽपि । तत्सौभाग्यं ननु परिणतं नाथ तेषां नतिर्नः तापानेतान् दळयितुमलं धातुमभ्युन्नतिं वा ॥ 207॥ अन्तर्यामिन् शिव तव चिदानन्दसाम्राज्यभर्तुः यद्धामान्तःकरणमुचितोद्बोधवैधुर्यधुर्यः । वर्ते तुच्छैरहह विषयैः कीर्णयन् दुर्णयं तं वात्सल्यान्मा गणय तदसम्भूतये शाधि चाग्रे ॥ 208॥ कोपस्तेऽयं खल इति मयि स्याद्यदि स्यान्निरोद्धा को वा किं वाऽननुगुणमिदं त्वं पिताऽहं सुतोऽस्मि । अन्यत् किं मामकलुषमनेनाभ्युपैतुं त्वमर्ह\- स्यात्मानं त्वत्पदकमलयोरर्पयामीन्दुमौळे ॥ 209॥ स्थाने धन्याः कतिचिदिह यत्प्रेरणा वारणा वा श्रौतीः स्मार्तीरपि पुनरनुल्लङ्घयन्तस्त्वदाज्ञाः । आशासानाश्शिव भवदनुग्राह्यतामासतेऽस्यां अस्याशा मे परमनुपधित्वत्कृपैकावलम्बा ॥ 210॥ मन्दात्मासौ मननजरठस्तावकाज्ञाः श्रुतिस्मृ\- त्यादेशाख्या बत परिभवत्येव सर्वस्तथापि । स्पन्दोऽपि त्वन्नियमनविनाभाव्यभावी यदेषा भावत्काज्ञानुसृतिरियता मे दयाळो दयेथाः ॥ 211॥ सकृदपि शिव पाहीत्येतदाकर्ण्य दूरात् सरभसमुपयान्त्योस्त्वत्कृपावीक्षयोः किम् । मदवनविधिकेळ्यां मातृभूतेश्वरासीत् अहमहमिकयाऽऽजिस्तेन मन्ये विळम्बम् ॥ 212॥ हा हन्त तात शिव का तव मय्युपेक्षा कष्टां दशां उपगतेऽपि मखान्तकारे । छेत्तुर्विधातृशिरसः किमु तल्लिपीनां उन्मार्जनादुपहतिः किमु दुष्करा ते ॥ 213॥ तारानायकशेखराय जगदाधाराय धाराधर\- च्छायाधारककन्धराय गिरिजासङ्गैकशृङ्गारिणे । नद्या शेखरिणे दृशा तिलकिने नारायणेनास्त्रिणे नागैः कङ्कणिने नगेन गृहिणे नाथाय सेयं नतिः ॥ 214॥ आर्तः क्वानवलम्बनः क्व विपदोऽमुष्यापनेष्ये कदे\- त्यश्रान्तोत्कलिकार्तमिन्दुकलिकाचूडाल विश्वप्रभुम् । आपं त्वां दुरवापमित्यहमतो हृष्टोऽथ दृष्टोऽसि चेत् अस्पृश्यो विपदामहो शिव भवस्यात्मैव यत्पश्यताम् ॥ 215॥ स्त्यायत्तृष्णा विषयविसरद्दुस्सहोष्मण्यदभ्रे मोहश्वभ्रे विषयदृषदां पातनैरेभिरेवम् । रूक्षैरक्षैरहमिह न हा पारयाम्यस्यमानः स्वामिन्मामुद्धर हर कृपापाङ्गहस्तार्पणेन ॥ 216॥ कामं कामप्रभृतय इमे निस्सपत्नास्सपत्नाः मामस्यन्ति स्वपरिकरपारम्परी सम्परीताः । किं सान्द्रापद्भृशकबळिते किङ्करे शङ्करेदं रूक्षोपेक्षाव्रतमिह तवाद्यापि नोद्यापनीयम् ॥ 217॥ यत्संसर्गाच्चितमपि सुखं व्यञ्जती चित्तवृत्तिः व्यङ्गं स्वान्तं शिव विदधती सच्चिदानन्दमूर्ते । तुभ्यं द्रुह्यत्यहह कलया चैनया तैः खलैर\- प्यर्थैस्सङ्गादहमिह महामन्तुकारी तवास्मि ॥ 218॥ अन्यद्दैन्यं कथय किमितो यत्समीहासहस्रा\- जस्राकृष्टं हृदयमितरास्त्वापदो नोपदेश्याः । संसृत्यूर्मिष्वलमलममीष्वाभिराघूर्णनाभिः विश्रान्तिं मे वितर गिरिश श्राम्यतस्त्वं दयेथाः ॥ 219॥ त्वन्मूर्त्यालोकनसुखभरे मज्जयन्नेत्रयुग्मं निध्यानाध्वन्यपि विवशयन् स्वान्तमत्यन्तशान्तम् । त्वत्पूजायां वपुरपि कुरु त्वत्कथायाञ्च वाचं त्वच्चिन्तायां हृदयमहह स्वैरचारी हतोऽहम् ॥ 220॥ गात्रोत्कम्पः करणपटलीविप्रकारोऽन्तरात्म\- स्थेमध्वंसोऽशरणशरणत्वानुसन्धानजन्मा । नाभिव्यञ्जन्त्यहह किममी नाथ मे दुर्दशां तत् मा भैषीरित्यभयवचसा मामुमेशाद्रियेथाः ॥ 221॥ कामं गळग्राहिणि शत्रुवर्गे का मङ्गळप्रार्थनया नयाप्तिः । मज्जन्मनः शम्भुपदेऽर्थवत्वं मज्जन् मनस्साधय हृष्य च त्वम् ॥ 222॥ विष्वङ्मूर्च्छद्विषयगरळापन्नमुज्जीवय त्वद्\- दिव्यापाङ्गव्यतिकरसुधाधारया मां पुरारे । अस्मिन् दोषग्रहणमुचितं हा किमस्यां दशायां तत्त्वं किं त्वां तुदति न कृपैतादृशामीक्षमाणम् ॥ 223॥ त्वं कोटीरे सह समदधाः किं किरातस्य शम्भो गण्डूषं न त्रिदशसरितोपानहञ्चेन्दुना वा । भक्त्या क्रीतो भवसि भगवन् सा च भावप्रभेदः तस्यामस्यां मम विमुखतैतावती हन्त धिङ्माम् ॥ 224॥ ब्रूते जन्मनि यश्शिवेत्यपि सकृन्नाम प्रमादेन वा मद्भक्तैरुदितं शृणोति यदि वा रुद्राक्षभस्माङ्कितैः । तस्यात्युत्कटमृत्युमन्तसमये हन्मीति कारुण्यतः किञ्चित् कुञ्चितकोमलैकचरणं चित्ते शिवं कुर्महे ॥ 225॥ संसाराख्यविशालनाटकगृहे सर्वाणि रूपाण्यहो धृत्वाऽधोमुखयोनिकायवनिकां निर्हृत्य निर्गत्य च । सर्वज्ञस्य दयापरस्य तव देवाग्रे चिरं नृत्यतः श्रान्तस्यापि ममालमित्युचितवागेवास्तु विश्राणनम् ॥ 226॥ मेधे तवास्ति यदि मन्मथशासनाख्ये गाधेतरामृतसरस्वति खेलनेच्छा । बाधेत को नु भवतीं रसनामपास्त\- बाधे तरङ्गय सुखं गिरिशाभिधाने ॥ 227॥ प्रसवशररिपो त्वत्पादपद्मानुसन्धा\- तृणितवलभिदम्भोजोद्भवादिश्रियां नः । स्वजनकभृतये न त्वय्यपीहार्थिमुद्रा\- विहृतिरलमुदेतुं का कथान्यत्र तस्याः ॥ 228॥ इति श्रीश्रीधरवेङ्कटशार्य विरचिता स्तुतिपद्धतिः समाप्ता । ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}