% Text title : Sudatiproktam Shivarchanopadesham % File name : sudatiproktaMshivArchanopadesham.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 28 मध्यार्जुनमहिमानुवर्णनम् । 391-407॥ % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Sudatiproktam Shivarchanopadesham ..}## \itxtitle{.. sudatiproktaM shivArchanopadesham ..}##\endtitles ## (शिवरहस्यान्तर्गते उग्राख्ये) शिवार्चनं कुरुष्वाद्य शिवस्तुष्टो भविष्यति । व्यङ्गापि शिवपूजा सा कालेन फलदा ध्रुवम् ॥ 391॥ साङ्गा चेच्छिवपूजा सा सद्यः सर्वफलप्रदा । साङ्गं यः कुरुते भक्त्या शिवलिङ्गार्चनं सुत ॥ 392॥ स धर्मादिफलाध्यक्षो भवत्येव न संशयः । यः पूजयति गौरीशं लिङ्गरूपिणमव्ययम् ॥ 393॥ तमेवातिप्रयत्नेन सौभग्यमनुधावति । यतः शिवार्चनफलं भुक्तिर्मुक्तिश्च शाश्वती ॥ 394॥ सर्वदेवोत्तमः साम्बो भुक्तिमुक्तिफलप्रदः । अपारकरुणासिन्धुर्दीनबन्धुस्तमर्चय ॥ 395॥ कालत्रयेऽपि दुःखानि न शिवार्पितचेतसाम् । अतो विधिवदाराध्यमाराधय महेश्वरम् ॥ 396॥ महेश्वरश्च दुःखानि न नाशयति ते सदा (चेत्तव) | कः समर्थोऽपरो देवस्तव दुःखनिवारणे ॥ 397॥ सर्वेषामपि दुःखानि विनाशयति शङ्करः । स किं त्वदीयदुःखानि न नाशयति शङ्करः (शम्भुर्नोनशयिष्यति) ॥ 398॥ शङ्करः शङ्करो यस्मादतः शं ते प्रयच्छ(दास्य)ति । शङ्करं सावधानेन समाराधय सादरम् ॥ 399॥ विश्वासं कुरु श्रुत्युक्ते शिवलिङ्गार्चने सुत । गर्भवासादिदुःखानि यान्यनन्तानि मे सुत ॥ 400॥ कदापि न भविष्यन्ति श्रीमृत्युञ्जयपूजनात् । कुरु विश्वस्य सततं शिवलिङ्गार्चनं मुदा ॥ 401॥ विश्वस्य भावितभवाः शम्भुं भक्त्याऽर्चयन्ति ये । प्राप्नुवन्ति न ते भूयो योनिचक्रं दुरासदं (सुदुर्भगम्) ॥ 402॥ अयं सुत मदुक्तार्थः श्रुत्युक्तार्थो न संशयः । शिवलिङ्गार्चने नित्ये स्वेष्टदे श्रुतिचोदिते ॥ 403॥ विश्वासो न भवेद्यस्य स महापातकी ध्रुवम् । महापातकयुक्तानां पापिनां दुष्टचेतसाम् ॥ 404॥ न भविष्यति विश्वासः कृतकर्मानुसारतः । यस्य ग्रहा भविष्यन्ति प्रतिकूला दुराग्रहाः ॥ 405॥ तस्य नश्यति विश्वासः शिवलिङ्गार्चने ध्रुवम । शिवलिङ्गार्चने यस्य विश्वासः श्रुतिचोदिते ॥ 406॥ स सर्वशो भुक्ति(क्त)भोगः प्रयाति शिवसन्निधिम् । अनुकूला ग्रहा यस्यानुग्रहाद्गिरिजापतेः ॥ 407॥ ॥ इति शिवरहस्यान्तर्गते सुदतिप्रोक्तं शिवार्चनोपदेशं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 28 मध्यार्जुनमहिमानुवर्णनम् । 391\-407॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 28 मध्यार्जुनमहिमानुवर्णनम् . 391-407.. Notes: Sudati ##sudati## delivers Upadeśa ##upadesha## to her son about merits of worshiping Śiva ##shiva##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}