% Text title : Sunagarena Shivarchane Ghritakambalarpanakathanam % File name : sunAgareNashivArchaneghRRitakambalArpaNakathanam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 26 kumbhaghoNamahimAnuvarNanam | 200-228|| % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Sunagarena Shivarchane Ghritakambalarpanakathanam ..}## \itxtitle{.. sunAgareNa shivArchane ghR^itakambalArpaNakathanam ..}##\endtitles ## (shivarahasyAntargate ugrAkhye) sunAgaraH (uvAcha) \- asitAyAH sitAyAshcha dhenorghR^itamanuttamam | sampAdanIyaM yatnena ghanIbhUtaM cha shodhitam || 200|| taddhR^itaM tulayottIrNaM prasthaM sArdhashatatrayam | tadardhaM vA tadardhaM vA sAyaM neyaM shivAlaye || 201|| ghR^itenAnyena deveshamabhiShichya maheshvara | ghanIbhUtaM ghR^itaM deyaM tataH sha~Nkaramastake || 202|| tatastilaiH sarShapaishcha bilvapatraishcha komalaiH | hemapadmaishcha deveshaH pUjanIyo maheshvaraH || 203|| dhUpadIpAdikaM deyaM tato naivedyamAdarAt | tato nIrAjanaM datvA deyaH puShpA~njalistataH || 204|| pradakShiNanamaskArAn kR^itvA cha tadanantaram | shaivaM pa~nchAkSharaM japtvA shivAyaitannivedayet || 205|| tato jAgaraNaM kAryaM shivasmaraNapUrvakam | rAtrirneyA prayatnena mahAdevakathAdibhiH || 206|| tataH prAtaH samutthAya kR^itvA snAnAdikaM tataH | pUjanIyo mahAdevo ghR^itasechanapUrvakam || 207|| bhojanIyAstataH shaivA bhakShyairbhojyaishcha yatnataH | tataH svayaM cha bhoktavyaM bandhubhiH saha sAdaram || 208|| anena tava dAridyaM nAshameShyati sarvathA | bhogAMshcha vipulAnbhuktvA shivalokaM gamiShyasi || 209|| gautamaH uvAcha ityuktastena sa shive chakAra ghR^itakambalam | tataH prApa sa chaishvaryamakShINavR^iddhisaMyutam || 210|| ratnaprAsAdasaMyuktA gR^ihAstena vinirmitAH | vedikAH kAritAstena navaratnojjvalAH shubhAH || 211|| nikShepA bahavo labdhAsteneshasya prasAdataH | tasya sArdhaMshataM putrA babhUvuH shivatatparAH || 212|| idaM sarvaM samAlokya mahadaishvaryamutkaTam | samastabhogasampanno hR^iShTachitto babhUva saH || 213|| sa mAghamAsi yatnena sakuTumbo maheshvaram | nityaM samarchayAmAsa sAdhanairvividhairapi || 214|| adhashchakAra dhanadamaishvaryeNa sukhena cha | tenaishvaryeNa santuShTo babhUva shivatatparaH || 215|| pratisaMvatsaraM chApi mAghamAse sa shA~NkaraH | chakAra putrapautrAdyaiH shambhave ghR^itakambalam || 216|| tataH pravavR^idhe bhUri dravyaM mAnAtigaM punaH | prAsAdaH kAritastena ratnastambhavirAjitaH || 217|| tasmin shivAlaye tena li~NgaM ratnamayaM shubham | sthApitaM vidhivattatra bahudravyavyayAnmudA || 218|| kR^itAni tena dAnAni bahUni shivamandire | tadA suvarNadAnAni godAnAni cha sAdaram || 219|| kR^itAni sha~NkaraprItyai shA~Nkarebhyo visheShataH | ghR^itAktaparamAnnena sampUjya parameshvaram || 220|| sharkarAmadhudugdhAnnaiH pUjayAmAsa sha~Nkaram | ayutaM shivabhaktAshcha bhojitAH pratyahaM mudA || 221|| atithIn pUjayAmAsa bhojayAmAsa chAdarAt | kadAchittadgR^ihaM prAptAH shaivAH sa~NkhyAtigAH nishi || 222|| dR^iShTvA tAn bhasmadigdhA~NgAn hR^iShTachitto babhUva saH | tatastAnbhojayAmAsa svAdvannairghR^itapAchitaiH || 223|| dadau sa dakShiNAtvena ratnAni cha dhanAni cha | evaM bhuktvA.akhilAnbhogAnkR^itvA cha shivapUjanam || 224|| dehAnte sa shivaM prApa ghR^itakambalasevayA || 225|| agastyaH (uvAcha) ityuktaH sa sumedhAshcha gautamena mahAtmanA | chakAra mAghe samprApte shivAya ghR^itakambalam || 226|| aishvaryaM chApi samprApa sarvaM sha~NkarapUjayA | bhuktvA cha bhogAnsakalA~nChivasAyujyamApa cha || 227|| ato yatnena kartavyaM maheshe ghR^itakambalam | bhogAnmokShechChayA vipra satyaM satyaM na saMshayaH || 228|| || iti shivarahasyAntargate sunAgareNa shivArchane ghR^itakambalArpaNakathanaM sampUrNam || \- || shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 26 kumbhaghoNamahimAnuvarNanam | 200\-228|| ## - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 26 kumbhaghoNamahimAnuvarNanam . 200-228.. Notes: Sunāgara ##sunAgara## explains the procedure of offering Ghṛtakambalam ##ghR^itakambalam## during Māgha māsa ##mAgha mAsa## for worship of Śiva ##shiva##. Ṛṣi Gautama ##R^iShi gautama## and Ṛṣi Agastya ##R^iShi agastya## summarize the merits of the same earned by Sunāgara ##sunAgara## and his lineage. Ghṛtakambalam ##ghR^itakambalam## procedure finds detailed mention in the Adhyāyaḥ 26 ##adhyAyaH 26## of ŚivaRahasyam Saptamāṁśaḥ ##shivarahasyam saptamAMshaH## and in the Kāmika Āgama ##kAmika Agama##. The Adhyāyaḥ 26 ##adhyAyaH 26## of ŚivaRahasyam Saptamāṁśaḥ ##shivarahasyam saptamAMshaH## has several other details about Śivapūjāsādhanāni ##shivapUjAsAdhanAni##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}