% Text title : Svarnakarshana Bhairava Stotranamavalih % File name : svarNAkarShaNabhairavanAmAvaliH.itx % Category : shiva, aShTottarashatanAmAvalI, nAmAvalI % Location : doc\_shiva % Proofread by : Aruna Narayanan narayanan.aruna at gmail.com % Description/comments : From Durlabh Stotrani. Derived from the stotram % Latest update : May 1, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Svarnakarshana Bhairava Stotranamavali ..}## \itxtitle{.. स्वर्णाकर्षणभैरवस्तोत्रनामावलिः ..}##\endtitles ## OM अस्य श्रीस्वर्णाकर्षणभैरवस्तोत्रमन्त्रस्य ब्रह्मऋषिः अनुष्टुप् छन्दः श्रीस्वर्णाकर्षणभैरवदेवता ह्रीं बीजं क्लीं शक्तिः सः कीलकं मम दारिद्र्यनाशार्थे पाठ विनियोगः । ऋष्यादिन्यासः \- ब्रह्मर्षये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । स्वर्णाकर्षणभैरवाय नमः हृदि । ह्रीं बीजाय नमः गुह्ये । क्लीं शक्तये नमः पादयोः । सः कीलकाय नमः नाभौ । विनियोगाय नमः सर्वाङ्गे । ह्रां ह्रीं ह्रूं इति कर षडङ्गन्यासः ॥ अथ ध्यानम् \- पारिजात द्रुम कान्तारे स्थिते माणिक्यमण्डपे । सिंहासन गतं वन्दे भैरवं स्वर्णदायकम् ॥ गाङ्गेयपात्रं डमरूं त्रिशूलं वरं करः सन्दधतं त्रिनेत्रम् । देव्यायुतं तप्तस्वर्णवर्ण स्वर्णाकर्षणभैरवमाश्रयामि ॥ मन्त्रः \- OM ऐं ह्रीं श्रीं ऐं श्रीं आपदुद्धारणाय ह्रां ह्रीं ह्रूं अजामलवद्धाय लोकेश्वराय स्वर्णाकर्षणभैरवाय मम दारिद्र्यविद्वेषणाय महाभैरवाय नमः श्रीं ह्रीं ऐम् ॥ अथ नामावलिः । OM भैरवेशाय नमः । OM ब्रह्मविष्णुशिवात्मने नमः । OM त्रैलोक्यवन्धाय नमः । OM वरदाय नमः । OM वरात्मने नमः । OM रत्नसिंहासनस्थाय नमः । OM दिव्याभरणशोभिने नमः । OM दिव्यमाल्यविभूषाय नमः । OM दिव्यमूर्तये नमः । OM अनेकहस्ताय नमः । OM अनेकशिरसे नमः । OM अनेकनेत्राय नमः । OM अनेकविभवे नमः । OM अनेककण्ठाय नमः । OM अनेकांसाय नमः । OM अनेकपार्श्वाय नमः । OM दिव्यतेजसे नमः । OM अनेकायुधयुक्ताय नमः । OM अनेकसुरसेविने नमः । OM अनेकगुणयुक्ताय नमः । 20 OM महादेवाय नमः । OM दारिद्र्यकालाय नमः । OM महासम्पद्प्रदायिने नमः । OM श्रीभैरवीसंयुक्ताय नमः । OM त्रिलोकेशाय नमः । OM दिगम्बराय नमः । OM दिव्याङ्गाय नमः । OM दैत्यकालाय नमः । OM पापकालाय नमः । OM सर्वज्ञाय नमः । OM दिव्यचक्षुषे नमः । OM अजिताय नमः । OM जितमित्राय नमः । OM रुद्ररूपाय नमः । OM महावीराय नमः । OM अनन्तवीर्याय नमः । OM महाघोराय नमः । OM घोरघोराय नमः । OM विश्वघोराय नमः । OM उग्राय नमः । 40 OM शान्ताय नमः । OM भक्तानां शान्तिदायिने नमः । OM सर्वलोकानां गुरवे नमः । OM प्रणवरूपिणे नमः । OM वाग्भवाख्याय नमः । OM दीर्घकामाय नमः । OM कामराजाय नमः । OM योषितकामाय नमः । OM दीर्घमायास्वरूपाय नमः । OM महामायाय नमः । OM सृष्टिमायास्वरूपाय नमः । OM निसर्गसमयाय नमः । OM सुरलोकसुपूज्याय नमः । OM आपदुद्धारणभैरवाय नमः । OM महादारिद्र्यनाशिने नमः । OM उन्मूलने कर्मठाय नमः । OM अलक्ष्म्याः सर्वदा नमः । OM अजामलवद्धाय नमः । OM लोकेश्वराय नमः । OM स्वर्णाकर्षणशीलाय नमः । 60 OM दारिद्र्य विद्वेषणाय नमः । OM लक्ष्याय नमः । OM लोकत्रयेशाय नमः । OM स्वानन्दं निहिताय नमः । OM श्रीबीजरूपाय नमः । OM सर्वकामप्रदायिने नमः । OM महाभैरवाय नमः । OM धनाध्यक्षाय नमः । OM शरण्याय नमः । OM प्रसन्नाय नमः । OM आदिदेवाय नमः । OM मन्त्ररूपाय नमः । OM मन्त्ररूपिणे नमः । OM स्वर्णरूपाय नमः । OM सुवर्णाय नमः । OM सुवर्णवर्णाय नमः । OM महापुण्याय नमः । OM शुद्धाय नमः । OM बुद्धाय नमः । OM संसारतारिणे नमः । 80 OM देवाय नमः । OM गुह्याय नमः । OM प्रचलाय नमः । OM बालरूपाय नमः । OM परेषां बलनाशिने नमः । OM स्वर्णसंस्थाय नमः । OM भूतलवासिने नमः । OM पातालवासाय नमः । OM अनाधाराय नमः । OM शान्ताय नमः । OM अनन्ताय नमः । OM द्विभुजाय नमः । OM भुजत्रयसुशोभिने नमः । OM अनमादि सिद्धाय नमः । OM स्वर्णहस्ताय नमः । OM पूर्णचन्द्रप्रतीकाशाय नमः । OM वदनाम्भोजशोभिने नमः । OM स्वरूपाय नमः । OM स्वर्णालङ्कारशोभिने नमः । OM स्वर्णाकर्षणाय नमः । 100 OM स्वर्णाभाय नमः । OM स्वर्णकण्ठाय नमः । OM स्वर्णाभाम्बरधारिणे नमः । OM स्वर्णसिंहानस्थाय नमः । OM स्वर्णपादाय नमः । OM स्वर्णभपादाय नमः । OM स्वर्णकाञ्चीसुशोभिने नमः । OM स्वर्णजङ्घाय नमः । OM भक्तकामदुधात्मने नमः । OM स्वर्णभक्ताय नमः । OM कल्पवृक्षस्वरूपिणे नमः । OM चिन्तामणिस्वरूपाय नमः । OM ब्रह्मादिसेविने नमः । OM कल्पद्रुमाघ्ने संस्थाय नमः । OM बहुस्वर्णप्रदायिने नमः । OM हेमाकर्षणाय नमः । OM भैरवाय नमः । 117 स्तवेनानेन सन्तुष्टो भव लोकेश भैरव । पश्य मां करुणादृष्ट्या शरणागतवत्सल ॥ श्री महाभैरवस्येदं स्तोत्रमुक्तं सुदुर्लभम् । मन्त्रात्मकं महापुण्यं सर्वेश्वर्यप्रदायकम् ॥ यः पठेन्नित्यमेकाग्रं पातकै स प्रमुच्यते । लभते महतीं लक्ष्मीमष्टैश्वर्यमवाप्नुयात् ॥ चिन्तामणिमवाप्नोति धेनु कल्पतरुं ध्रुवम् । स्वर्णराशिमवाप्नोति शीघ्नमेव न संशयः ॥ त्रिसन्ध्यं यः पठेत्स्तोत्रं दशावृत्या नरोत्तमः । स्वप्ने श्रीभैरवस्तस्य साक्षाद्भूत्वा जगद्गुरुः ॥ स्वर्णराशि ददात्यस्यै तत्क्षणं नात्र संशयः । अष्टावृत्या पठेत् यस्तु सन्ध्यायां वा नरोत्तमम् ॥ लभते सकलान् कामान् सप्ताहान्नात्र संशयः । सर्वदः यः पठेस्तोत्रं भैरवस्य महात्मनाः ॥ लोकत्रयं वशीकुर्यादचलां लक्ष्मीमवाप्नुयात् । न भयं विद्यते क्वापि विषभूतादि सम्भवम् ॥ म्रियते शत्रवस्तस्य अलक्ष्मी नाशमाप्नुयात् । अक्षयं लभते सौख्यं सर्वदा मानवोत्तमः ॥ अष्ट पञ्चाद्वर्णाढ्यो मन्त्रराजः प्रकीर्तितः । दारिद्र्य दुःखशमनः स्वर्णाकर्षण कारकः ॥ य एन सञ्चयेद्धीमान् स्तोत्रं वा प्रपठेत् सदा । महा भैरव सायुज्यं स अन्तकालेलभेद् ध्रुवम् ॥ इति रुद्रयामलतन्त्रे स्वर्णाकर्षणभैरवस्तोत्रमुद्धृता नामावलिः समाप्ता । ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}