% Text title : Svarnakarshana Bhairava Stotram % File name : svarNAkarShaNabhairavastotram.itx % Category : shiva, aShTottarashatanAma % Location : doc\_shiva % Proofread by : Aruna Narayanan narayanan.aruna at gmail.com % Description/comments : From Durlabh Stotrani. See corresponding nAmAvalI % Latest update : June 6, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Svarnakarshana Bhairava Stotram ..}## \itxtitle{.. svarNAkarShaNabhairavastotram ..}##\endtitles ## श्रीमार्कण्डेय उवाच \- भगवन् प्रमथाधीश शिवतुल्यपराक्रम । पूर्वमुक्तस्त्वया मन्त्रो भैरवस्य महात्मनः ॥ 1॥ इदानीं श्रोतुमिच्छामि तस्य स्तोत्रमनुत्तमम् । तत्केनोक्तं पुरा स्तोत्रं पठनात् तस्य किं फलम् ॥ 2॥ तत्सर्वं श्रोतुमिच्छामि ब्रूहि मे नन्दिकेश्वर । नन्दिकेश्वर उवाच \- अयं प्रश्नो महाभाग! लोकानामुपकारकः ॥ 3॥ स्तोत्रं बटुकनाथस्य दुर्लभं भुवनत्रये । सर्वपापप्रशमनं सर्वसम्पत्प्रदायकम् ॥ 4॥ दारिद्र्यनाशनं पुंसामापदामपहारकम् । अष्टैश्वर्यप्रदं नृणां पराजयविनाशनम् ॥ 5॥ महाकीर्तिप्रदं पुंसामसौन्दर्यविनाशनम् । स्वर्णाद्यष्टमहासिद्धिप्रदायकमनुत्तमम् ॥ 6॥ भक्तिमुक्तिप्रदं स्तोत्रं भैरवस्य महात्मनः । महाभैरवभक्ताय सेविने निर्धनाय च ॥ 7॥ निजभक्ताय वक्तव्यमन्यथा शापमाप्नुयात् । स्तोत्रमेतद् भैरवस्य ब्रह्मविष्णुशिवात्मकम् ॥ 8॥ शृणुष्व रुचितो ब्रह्मन् ! सर्वकामप्रदायकम् । विनियोगः \- OM अस्य श्रीस्वर्णाकर्षणभैरवस्तोत्रं मन्त्रस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, श्रीस्वर्णाकर्षणभैरवदेवता, ह्रीं बीजं, क्लीं शक्तिः, सः कीलकं, मम दारिद्र्यनाशार्थे पाठे विनियोगः ॥ ऋष्यादिन्यासः \- ब्रह्मर्षये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । स्वर्णाकर्षणभैरवाय नमः हृदि । ह्रीं बीजाय नमः गुह्ये । क्लीं शक्तये नमः पादयोः । सः कीलकाय नमः नाभौ । विनियोगाय नमः सर्वाङ्गे । ह्रां ह्रीं ह्रूं इति कर षडङ्गन्यासः ॥ कर\-हृदयादिन्यासः \- ह्रां अङ्गुष्ठाभ्यां नमः । हृदयाय नमः । ह्रीं तर्जनीभ्यां नमः । शिरसे स्वाहा । ह्रूं मध्यमाभ्यां नमः । शिखायै वषट् । ह्रैं अनामिकाभ्यां नमः । कवचाय हुम् । ह्रौं कनिष्ठिकाभ्यां नमः । नेत्रत्रयाय वौषट् । ह्रः करतलकरपृष्ठाभ्यां नमः । अस्त्राय फट ॥ अथ ध्यानम् \- पारिजातद्रुमान्तारे स्थिते माणिक्यमण्डपे । सिंहासनगतं वन्दे भैरवं स्वर्णदायकम् ॥ गाङ्गेयपात्रं डमरूं त्रिशूलं वरं करैः सन्दधतं त्रिनेत्रम् । देव्या युतं तप्तसुवर्णवर्णं स्वर्णाकृषं भैरवमाश्रयामि ॥ मुद्रा \- कमण्डलुडमरुत्रिशूलवरमुद्रा दर्शयेत् । मन्त्रः \- OM ऐं ह्रीं श्रीं ऐं श्रीं आपदुद्धारणाय ह्रां ह्रीं ह्रूं अजामलवद्धाय लोकेश्वराय स्वर्णाकर्षणभैरवाय मम दारिद्र्यविद्वेषणाय महाभैरवाय नमः श्रीं ह्रीं ऐम् ॥ अथ स्तोत्रम् \- OM नमस्ते भैरवेशाय ब्रह्मविष्णुशिवात्मने । नमस्त्रैलोक्यवन्द्याय वरदाय वरात्मने ॥ 1॥ रत्नसिंहासनस्थाय दिव्याभरणशोभिने । दिव्यमाल्यविभूषाय नमस्ते दिव्यमूर्तये ॥ 2॥ नमस्तेऽनेकहस्ताय अनेकशिरसे नमः । नमस्तेऽनेकनेत्राय अनेकविभवे नमः ॥ 3॥ नमस्तेऽनेककण्ठाय अनेकांसाय ते नमः । नमस्तेऽनेकपार्श्वाय नमस्ते दिव्यतेजसे ॥ 4॥ अनेकायुधयुक्ताय अनेकसुरसेविने । अनेकगुणयुक्ताय महादेवाय ते नमः ॥ 5॥ नमो दारिद्र्यकालाय महासम्पद्प्रदायिने । श्रीभैरवीसंयुक्ताय त्रिलोकेशाय ते नमः ॥ 6॥ दिगम्बर नमस्तुभ्यं दिव्याङ्गाय नमो नमः । नमोऽस्तु दैत्यकालाय पापकालाय ते नमः ॥ 7॥ सर्वज्ञाय नमस्तुभ्यं नमस्ते दिव्यचक्षुषे । अजिताय नमस्तुभ्यं जितमित्राय ते नमः ॥ 8॥ नमस्ते रुद्ररूपाय महावीराय ते नमः । नमोऽस्त्त्वनन्तवीर्याय महाघोराय ते नमः ॥ 9॥ नमस्ते घोरघोराय विश्वघोराय ते नमः । नमः उग्राय शान्ताय भक्तानां शान्तिदायिने ॥ 10॥ गुरवे सर्वलोकानां नमः प्रणवरूपिणे । नमस्ते वाग्भवाख्याय दीर्घकामाय ते नमः ॥ 11॥ नमस्ते कामराजाय योषितकामाय ते नमः । दीर्घमायास्वरूपाय महामायाय ते नमः ॥ 12॥ सृष्टिमायास्वरूपाय निसर्गसमयाय ते । सुरलोकसुपूज्याय आपदुद्धारणाय च ॥ 13॥ नमो नमो भैरवाय महादारिद्र्यनाशिने । उन्मूलने कर्मठाय अलक्ष्म्याः सर्वदा नमः ॥ 14॥ नमो अजामलवद्धाय नमो लोकेश्वराय ते । स्वर्णाकर्षणशीलाय भैरवाय नमो नमः ॥ 15॥ मम दारिद्र्यविद्वेषणाय लक्ष्याय ते नमः । नमो लोकत्रयेशाय स्वानन्दनिहिताय ते ॥ 16॥ नमः श्रीबीजरूपाय सर्वकामप्रदायिने । नमो महाभैरवाय श्रीभैरव नमो नमः ॥ 17॥ धनाध्यक्ष नमस्तुभ्यं शरण्याय नमो नमः । नमः प्रसन्न आदिदेवाय ते नमः ॥ 18॥ नमस्ते मन्त्ररूपाय नमस्ते मन्त्ररूपिणे । नमस्ते स्वर्णरूपाय सुवर्णाय नमो नमः ॥ 19॥ नमः सुवर्णवर्णाय महापुण्याय ते नमः । नमः शुद्धाय बुद्धाय नमः संसारतारिणे ॥ 20॥ नमो देवाय गुह्याय प्रचलाय नमो नमः । नमस्ते बालरूपाय परेषां बलनाशिने ॥ 21॥ नमस्ते स्वर्ण संस्थाय नमो भूतलवासिने । नमः पातालवासाय अनाधाराय ते नमः ॥ 22॥ नमो नमस्ते शान्ताय अनन्ताय नमो नमः । द्विभुजाय नमस्तुभ्यं भुजत्रयसुशोभिने ॥ 23॥ नमोऽनमादि सिद्धाय स्वर्णहस्ताय ते नमः । पूर्णचन्द्रप्रतीकाश वदनाम्भोजशोभिने ॥ 24॥ नमस्तेऽस्तुस्वरूपाय स्वर्णालङ्कारशोभिने । नमः स्वर्णाकर्षणाय स्वर्णाभाय नमो नमः ॥ 25॥ नमस्ते स्वर्णकण्ठाय स्वर्णाभाम्बरधारिणे । स्वर्णसिंहानस्थाय स्वर्णपादाय ते नमः ॥ 26॥ नमः स्वर्णभपादाय स्वर्णकाञ्चीसुशोभिने । नमस्ते स्वर्णजङ्घाय भक्तकामदुधात्मने ॥ 27॥ नमस्ते स्वर्णभक्ताय कल्पवृक्षस्वरूपिणे । चिन्तामणिस्वरूपाय नमो ब्रह्मादिसेविने ॥ 28॥ कल्पद्रुमाघः संस्थाय बहुस्वर्णप्रदायिने । नमो हेमाकर्षणाय भैरवाय नमो नमः ॥ 29॥ स्तवेनानेन सन्तुष्टो भव लोकेश भैरव । पश्य मां करुणादृष्ट्या शरणागतवत्सल ॥ 30॥ श्रीमहाभैरवस्येदं स्तोत्रमुक्तं सुदुर्लभम् । मन्त्रात्मकं महापुण्यं सर्वेश्वर्यप्रदायकम् ॥ 31॥ यः पठेन्नित्यमेकाग्रं पातकै स प्रमुच्यते । लभते महतीं लक्ष्मीमष्टैश्वर्यमवाप्नुयात् ॥ 32॥ चिन्तामणिमवाप्नोति धेनु कल्पतरुं ध्रुवम् । स्वर्णराशिमवाप्नोति शीघ्नमेव न संशयः ॥ 33॥ त्रिसन्ध्यं यः पठेत्स्तोत्रं दशावृत्या नरोत्तमः । स्वप्ने श्रीभैरवस्तस्य साक्षाद्भूत्वा जगद्गुरुः ॥ 34॥ स्वर्णराशि ददात्यस्यै तत्क्षणं नात्र संशयः । अष्टावृत्या पठेत् यस्तु सन्ध्यायां वा नरोत्तमम् ॥ 35॥ लभते सकलान् कामान् सप्ताहान्नात्र संशयः । सर्वदः यः पठेस्तोत्रं भैरवस्य महात्मनाः ॥ 36॥ लोकत्रयं वशीकुर्यादचलां लक्ष्मीमवाप्नुयात् । नभयं विद्यते क्वापि विषभूतादि सम्भवम् ॥ 37॥ म्रियते शत्रवस्तस्य अलक्ष्मी नाशमाप्नुयात् । अक्षयं लभते सौख्यं सर्वदा मानवोत्तमः ॥ 38॥ अष्ट पञ्चाद्वर्णाढ्यो मन्त्रराजः प्रकीर्तितः । दारिद्र्यदुःखशमनः व स्वर्णाकर्षण कारकः ॥ 39॥ य एन सञ्चयेद्धीमान् स्तोत्रं वा प्रपठेत् सदा । महा भैरवसायुज्यं सोऽन्तकाले लभेद् ध्रुवम् ॥ 40॥ इति रुद्रयामलतन्त्रे ईश्वरदत्तात्रेयसंवादे स्वर्णाकर्षणभैरवस्तोत्रं सम्पूर्णम् ॥ ## Proofread by Aruna Narayanan narayanan.aruna at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}