श्रीतेजिनीवनेश्वराष्टोत्तरशतनामावलिः

श्रीतेजिनीवनेश्वराष्टोत्तरशतनामावलिः

(पञ्चाक्षरादिः) ॐ श्रीगणेशाय नमः । ॐ ओङ्काररूपाय नमः । ॐ ओङ्कारनिलयाय नमः । ॐ ओङ्कारबीजाय नमः । ॐ ओङ्कारसारसहंसकाय नमः । ॐ ओङ्कारमदमध्याय नमः । ॐ ओङ्कारमन्त्रवाससे नमः । ॐ ओङ्काराध्वरदक्षाय नमः । ॐ ओङ्कारवेदोपनिषदे नमः । ॐ ओङ्कारपरसौख्यदाय नमः । ॐ ओङ्कारमूर्तये नमः । ॐ ओङ्कारवेद्याय नमः । ॐ ओङ्कारभूषणाय नमः । ॐ ओङ्कारवर्णभेदिने नमः । ॐ ओङ्कारपदप्रियाय नमः । ॐ ओङ्कारब्रह्ममयाय नमः । ॐ ओङ्कारमध्यस्थाय नमः । ॐ ओङ्कारनन्दनाय नमः । ॐ ओङ्कारभद्राय नमः । ॐ ओङ्कारविषयाय नमः । ॐ ओङ्कारहराय नमः ॥ २०॥ ॐ ओङ्कारेशाय नमः । ॐ ओङ्कारताण्डवाय नमः । ॐ ओङ्कारोदकाय नमः । ॐ ओङ्कारवह्नये नमः । ॐ ओङ्कारवायवे नमः । ॐ ओङ्कारनभसे नमः । ॐ ॐशिवाय नमः । ॐ नकाररूपाय नमः । ॐ नन्दिविद्याय नमः । ॐ नरसिंहगर्वहराय नमः । ॐ नानाशास्त्रविशारदाय नमः । ॐ नवीनाचलनायकाय नमः । ॐ नवावरणाय नमः । ॐ नवशक्तिनायकाय नमः । ॐ नवयौवनाय नमः । ॐ नवनीतप्रियाय नमः । ॐ नन्दिवाहनाय नमः । ॐ नटराजाय नमः । ॐ नष्टशोकाय नमः ॥ ४०॥ ॐ नर्मालापविशारदाय नमः । ॐ नयदक्षाय नमः । ॐ नयनत्रयधराय नमः । ॐ नवाय नमः । ॐ नवनिधिप्रियाय नमः । ॐ नवग्रहरूपिणे नमः । ॐ नव्याव्ययभोजनाय नमः । ॐ नगाधीशाय नमः । ॐ मकाररूपाय नमः । ॐ मन्त्रज्ञाय नमः । ॐ महिताय नमः । ॐ मन्दारकुसुमप्रियाय नमः । ॐ मधुरावासभूमये नमः । ॐ मन्ददूराय नमः । ॐ मन्मथनाशनाय नमः । ॐ मन्त्रविद्याय नमः । ॐ मन्त्रशास्त्राय नमः । ॐ मलविमोचकाय नमः । ॐ मनोन्मनीपतये नमः । ॐ मत्ताय नमः ॥ ६०॥ ॐ मत्तधूर्तशिरसे नमः । ॐ महोत्सवाय नमः । ॐ मङ्कळाकृतये नमः । ॐ मण्डलप्रियाय नमः । ॐ महादेवाय नमः । ॐ महानन्दाय नमः । ॐ महासत्त्वाय नमः । ॐ महेशाय नमः । ॐ शिकाररूपाय नमः । ॐ शिवाय नमः । ॐ शिक्षितदानवाय नमः । ॐ शितिकण्ठाय नमः । ॐ शिवाकान्ताय नमः । ॐ शिंशुमारशुकावताराय नमः । ॐ शिवात्मसुतचक्षुषे नमः । ॐ शिपिविष्टाय नमः । ॐ शीतभीताय नमः । ॐ शिखिवाहनजन्मभुवे नमः । ॐ शिशुपालविपक्षेन्द्राय नमः । ॐ शिर:कृतसुरापगाय नमः ॥ ८०॥ ॐ शिलीमुखकृतविष्णवे नमः । ॐ शिखिभोगसन्तुष्टाय नमः । ॐ शिवाच्युतैकभावाय नमः । ॐ शिवकेतनाय नमः । ॐ शिवसिद्धिवासिने नमः । ॐ शिरश्चन्द्रभूषणाय नमः । ॐ शिवालयाय नमः । ॐ शिखामणये नमः । ॐ वकाररूपाय नमः । ॐ वाग्वादिनीपतये नमः । ॐ वनपनसवासिने नमः । ॐ वरवेषधराय नमः । ॐ वराभयहस्ताय नमः । ॐ वामाचारप्रयुक्ताय नमः । ॐ वामदक्षिणहस्तोक्ताय नमः । ॐ वरुणार्चिताय नमः । ॐ वारुणीमदविह्वलाय नमः । ॐ वज्रमकुटधारिणे नमः । ॐ वह्निसोमार्कनयनाय नमः । ॐ वासवार्चिताय नमः ॥ १००॥ ॐ वल्लीनाथपित्रे नमः । ॐ वचनशुद्धये नमः । ॐ वागीश्वरार्चिताय नमः । ॐ वायुवेगाय नमः । ॐ वसन्तोत्सवप्रियाय नमः । ॐ वज्रशक्तिप्रहरणाय नमः । ॐ वशित्वाद्यष्टसिद्धये नमः । ॐ वर्णभेदिने नमः । ॐ यकाररूपाय नमः । ॐ यागाधीश्वराय नमः । ॐ यजुर्वेदार्चिताय नमः । ॐ यत्कर्मसाक्षिणे नमः । ॐ यत्तन्निर्विघ्नाय नमः । ॐ यजमानस्वरूपाय नमः । ॐ यदाकाशनगरेशाय नमः । ॐ यत्कात्यायनीपतये नमः । ॐ यद्वृषभवाहनाय नमः । ॐ यत्कर्मफलदायकाय नमः । ॐ याज्ञिकादिप्रवर्तकाय नमः । ॐ यमान्तकाय नमः । ॐ यावदक्षरनायकाय नमः । ॐ यावन्मन्त्रस्वरुपिणे नमः । ॐ यक्षस्वरूपाय नमः । ॐ यज्ञाङ्गाय नमः । ॐ यज्ञभोक्त्रे नमः । ॐ यस्य दयाभोक्त्रे नमः । ॐ यत्साधुसङ्गमप्रियाय नमः । ॐ यावन्नक्षत्रमालिने नमः । ॐ यावद्भक्तहृदिस्थिताय नमः । ॐ याचकवेषधराय नमः ॥ १३०॥ श्रीसुन्दरकुचाम्बासमेत तेजिनीवनेश्वरस्वामिने नमः । इति श्रीतेजिनीवनेश्वराष्टोत्तरशतनामावलिः समाप्ता । Encoded by Sivakumar Thyagarajan shivakumar24 at gmail.com Proofread by Sivakumar Thyagarajan, PSA Easwaran
% Text title            : tejinIvaneshvarAShTottarashatanAmAvalI
% File name             : tejinIvaneshvarAShTottarashatanAmAvalI.itx
% itxtitle              : tejinIvaneshvarAShTottarashatanAmAvalI
% engtitle              : tejinIvaneshvarAShTottarashatanAmAvalI
% Category              : aShTottarashatanAmAvalI, shiva, nAmAvalI
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan shivakumar24  at gmail.com
% Proofread by          : Sivakumar Thyagarajan, PSA Easwaran
% Description/comments  : Shri Tejinivana Mahatmyam p 601
% Indexextra            : (scan)
% Latest update         : January 7, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org