% Text title : Rishigautamaproktam Umamaheshvarangapujavarnanam % File name : umAmaheshvarAngapUjAvarNanam.itx % Category : shiva, shivarahasya, pUjA % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 22| 208-248॥ % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Rishigautamaproktam Umamaheshvarangapujavarnanam ..}## \itxtitle{.. ऋषिगौतमप्रोक्तं उमामहेश्वराङ्गपूजावर्णनम् ..}##\endtitles ## (शिवरहस्यान्तर्गते उग्राख्ये) गौतम उवाच ततोऽङ्गपूजा कर्तव्या शिवयोर्यत्नपूर्वकम् । मूलमन्त्रेण कर्तव्यं पूर्वोक्तमपि पूजनम् ॥ 249॥ उक्तमन्त्रं समुच्चार्य यथापूर्वं यथाक्रमम् । शिवस्य मूलमन्त्रस्तु श्रीमत्पञ्चाक्षरःस्मृतः ॥ 250॥ आवहन्तीति मन्त्रस्तु भवान्यः परिकीर्तितः । शिवाय नमः शिरः पूजयामि । कपर्दिने नमः कपर्दं पूजयामि । भाललोचनाय नमः भालं पूजयामि । सोमसूर्याग्निलोचनाय नमः नेत्राणि पूजयामि । वेदवक्त्राय नमः वक्त्रं पूजयामि । श्रुतिश्रोत्राय नमः श्रोत्राणि(त्रे) पूजयामि । घ्रातगन्धाय नमः घ्राणानि(णं) पूजयामि । स्मृतिदन्ताय नमः दन्तान् पूजयामि । श्रुतिजिह्वाय नमः जिह्वाः(m) पूजयामि । वेदकपोलाय नमः कपोलानि(ले) पूजयामि । ज्ञानोष्ठाय नमः ओष्ठान्(ष्ठौ) पूजयामि । नीलकण्ठाय नमः कण्ठान्(ठम्) पूजयामि । भूरिवक्षसे नमः वक्षांसि(क्षः) पूजयामि । हिरण्यबाहवे नमः बाहून् पूजयामि । विश्वोदराय नमः उदराणि(रं) पूजयामि । विश्वपार्श्वाय नमः पार्श्वान्(श्वौ) पूजयामि । विश्वकटये नमः कटीन्(टिं) पूजयामि । विश्वोरवे नमः ऊरून्(रू) पूजयामि । विश्वजङ्घाय नमः जङ्घान्(ङ्घे) पूजयामि । विश्वपदे नमः पादान्(दौ) पूजयामि । विश्वनखाय नमः नखान् पूजयामि । सर्वात्मकाय नमः सर्वाङ्गं पूजयामि । शिवायै नमः शिरः पूजयामि । पृथुवेण्यै नमः वेणीं पूजयामि । सीमन्तविराजितायै नमः सीमन्तं पूजयामि । कुङ्कुमभालायै नमः भालं पूजयामि । सोमसूर्याग्निनेत्रायै नमः नेत्राणि पूजयामि । श्रुतिश्रोत्रायै नमः श्रोत्रे पूजयामि । गन्धप्रियायै नमः घ्राणं पूजयामि । सुभगकपोलायै नमः कपोले पूजयामि । कुड्मलदन्तायै नमः दन्तान् पूजयामि । विद्याजिह्वायै नमः जिह्वां पूजयामि । बिम्बोष्ठ्यै नमः ओष्ठौ पूजयामि । वृत्तकण्ठायै नमः कण्ठं पूजयामि । पृथुकुचायै नमः कुचौ पूजयामि । विश्वगर्भायै नमः उदरं पूजयामि । शुभकट्यै नमः कटिं पूजयामि । दिव्योरुदेशायै नमः ऊरू पूजयामि । सुजङ्घायै नमः जङ्घे पूजयामि । लक्ष्मीसेवितपादुकायै नमः पादौ पूजयामि । महेश्वरप्रियायै नमः नखान् पूजयामि । शोभनविग्रहायै नमः सर्वाङ्गं पूजयामि । अङ्गपूजां समाप्यैवं दोरकं च समर्पयेत् ॥ 251॥ प्रत्येकं ग्रन्थिषु स्वच्छेष्वच्छेबिल्वदलादिभिः । प्रथमं ग्रन्थिमारभ्य नमः सोमेति मन्त्रतः ॥ 252॥ यथाक्रमेण सम्पूज्य ततो धार्यं हि दोरकम् । तत्रोपचारः सर्वोऽपि तेन मन्त्रेण सादरम् ॥ 253॥ ॥ इति शिवरहस्यान्तर्गते ऋषिगौतमप्रोक्तं उमामहेश्वराङ्गपूजावर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 22| 208\-248॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 22 . 208-248.. Notes: Having described about the UmāMaheshvara Dhyānam ##umAmaheshvara dhyAnam## and UmāMaheshvara Pūjā ##umAmaheshvara pUjA## as part of the UmāMaheshvara Vrata ##उमामहेश्वर व्रत##, Ṛṣi Gautama ##ऋषि gautama## further details about the UmāMaheshvara AṅgaPūjā ##umAmaheshvara a~NgapUjA## with Mantra ##mantra##. In this Chapter 22, Ṛṣi Gautama ##R^iShi gautama## further elaborates about the remaining procedures for concluding the UmāMaheshvara Vrata ##umAmaheshvara vrata##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}