% Text title : Rishigautamaproktam Umamaheshvarabahyapyupacharapujavarnanam % File name : umAmaheshvarabAhyApyupachArapUjAvarNanam.itx % Category : shiva, shivarahasya, pUjA % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 22| 208-248॥ % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Rishigautamaproktam Umamaheshvarabahyapyupacharapujavarnanam ..}## \itxtitle{.. ऋषिगौतमप्रोक्तं उमामहेश्वरबाह्याप्युपचारपूजावर्णनम् ..}##\endtitles ## (शिवरहस्यान्तर्गते उग्राख्ये) गौतम उवाच ततः पुष्पाणि सङ्गृह्य शिवमावायेच्छिवाम् । महादेव कृपासिन्धो विश्ववन्द्यपदाम्बुज ॥ 208॥ आवाहयामि देवेश प्रसीद परमेश्वर । लक्ष्म्यादिदेववनितापरिषेवितपादुके ॥ 209॥ आवाहयामि देवेशि प्रसीद परमेश्वरि । गृहाण सोम विश्वात्मन्नासनं रत्ननिर्मितम् ॥ 210॥ अनन्तासन विश्वेश करुणासागर प्रभो । उमे सोमसमाश्लिष्टे सोमार्धकृतशेखरे ॥ 211॥ नानारत्नसमाकीर्णमासनं प्रतिगृह्यताम् । अर्घ्यं गृहाणदेवेश सपुष्पं गन्धसंयुतम् ॥ 212॥ शिवानन्तगुणग्राम सर्वाभीष्टप्रदायक । गृहाणार्घ्यं शिवे नित्यं सर्वावयवशोभिनि ॥ 213॥ शिवप्रिये शिवाकारे नित्यं भक्तवरप्रदे । पाद्यं गृहाण गौरीश हेमपात्रस्थितं नवम् ॥ 214॥ गृहाण देवि पाद्यं त्वं वेदवेदान्तसंस्तुते । गृहाणाचमनं शम्भो कल्पितं निर्मल प्रभो ॥ 215॥ निर्मले निर्मलाकारे गृहाणाचमनीयकम् । मधुपर्कं गृहाणेश सच्चिदानन्दविग्रह ॥ 216॥ मधुपर्कप्रदानेन प्रीतो भव महेश्वर । मधुपर्कमिदं देवि स्वीकुरु प्रियशङ्करे ॥ 217॥ मधुपर्कप्रदानेन प्रीता भव सुशोभने । शिव शम्भोऽमृतस्नानं स्वीकुरुष्व कृपानिधे ॥ 218॥ सर्वतीर्थमय स्वामिन् सर्वपावनपावन । शिवे पञ्चामृतस्नानं स्वीकृरुष्व शिवप्रिये ॥ 219॥ सृष्टतीर्थोत्तमे शुद्धे तीर्थराजनिषेविते । शम्भो शुद्धोदकस्नानं स्वीकुरुष्व सुरोत्तम ॥ 220॥ प्रसीद कृपया भक्तं पाहि मां पार्वतीपते । शिवे शुद्धोदकस्नानं गृह्यतां मीनलोचने ॥ 221॥ प्रसीद देवि दीनं त्वं पाहि मां शरणागतम् । सोत्तरींयं सङ्ग्रहाण दुकूलमिदमुत्तमम् ॥ 222॥ पाहि पाहि कृपासिन्धो करुणावरुणालय । सोत्तरीयं गृहाणेदं दुकूलं शङ्करप्रिये ॥ 223॥ प्रसीद पाहि मां दीनमनन्यशरणं शिवे । उपवीतं गृहाणेश शम्भो चन्द्रार्धशेखर ॥ 224॥ गृह्यतामुपवीतं यन्नवतन्तुविनिर्मितम् । देवि देवाधिदेवेशि यथाशक्त्युपकल्पितम् ॥ 225॥ गृहाण चन्दनं देव नानागन्धोपकल्पितम् । प्रसीद पार्वतीनाथ शरणागतवत्सल ॥ 226॥ गृहाण चन्दनं देवि कस्तूरीकुङ्कुमाञ्चितम् । विश्वं विश्वात्मिके पाहि विश्वनाथप्रिये सदा ॥ 227॥ गृहाणाभरणानीश निरीश निगमाश्रय । विश्वाभरण विश्वेश रत्नाभरणभूषित ॥ 228॥ गृहाणाभरणान्यम्ब सर्वाभरणभूषिते । सर्वप्रिये जगद्वन्द्ये जगदानन्ददे शिवे ॥ 229॥ गृहाण बिल्वपत्राणि पुष्पाणि च महेश्वर । सुगन्धीनि नवानीश सबिल्वकुसुमप्रिय ॥ 230॥ गृहाण बिल्वपत्राणि नूतनानि शिवप्रिये । नागपुन्नागमन्दारमालिकासमलङ्कृते ॥ 231॥ दशाङ्गं गुग्गुलुं धूपं सगोघृतमनुत्तमम् । गृहाण पार्वतीनाथ घ्राणतर्पणमादरात् ॥ 232॥ दशाङ्गं गुग्गुलुं धूपं सगोघृतमनुत्तमम् । गृहाण भक्तवरदे लक्ष्मीवाण्यादिसेविते ॥ 233॥ साज्यं त्रिवर्तिविस्फूर्जद्दीपं शिव शिवापते । गृहाणानन्तसूर्याग्निचन्द्रप्रभ नमोऽस्तु ते ॥ 234॥ साज्यं त्रिवर्तिविस्पूर्जद्दीपमीशानवल्लभे । गृहाण चन्द्रसूर्याग्निमण्डलाधिकसुप्रभे ॥ 235॥ शम्भो गोघृतसंयुक्तं परमान्नं मनोहरम् । सशर्करं गृहाणेश नित्यतृप्त महेश्वर ॥ 236॥ शिवे गोवृतसंयुक्तं परमान्नं मनोहरम् । सशर्करं गृहाणाम्ब परमान्नप्रदायिनि ॥ 237॥ शम्भो गृहाण गन्धाढ्यमिदमाचमनीयकम् । निवेदनान्ते देवेश कल्पितं शुद्धविग्रह ॥ 238॥ शिवे गृहाण गन्धाढ्यमिदमाचमनीयकम् । शुद्धे शुद्धिप्रदे देवि शिववामाङ्गरूपिणि ॥ 239॥ नीराजनं गृहाणेश बहुदीपविरजितम् । स्वप्रकाश प्रकाशात्मन्प्रकाशितदिगन्तर ॥ 240॥ नीराजनं गृहाणाम्ब सूर्यचन्द्राग्निलोचने । प्रभापूरित (सम्पूर्ण) सर्वाङ्गे मङ्गले मङ्गलास्पदे ॥ 241॥ शम्भो गृहाण ताम्बूलमेलाकर्पूरसंयुतम् । प्रसीद भगवन् शम्भो सर्वज्ञामितविक्रम ॥ 242॥ शिवे गृहाण ताम्बूलमेलाकर्पूरसंयुतम् । प्रसीद सस्मिते देवि शिवालिङ्गितविग्रहे ॥ 243॥ गृहाण परमेशान सरत्ने छत्रचामरे । दर्पणं व्यजनं चेश सर्वदुःखविनाशक ॥ 244॥ गृहाणेमे सुराराध्ये सरत्नेछत्रचामरे । दर्पणं व्यजनं चाद्ये विद्याधारे नमोऽस्तु ते ॥ 245॥ प्रदक्षिणनमस्कारान्गृहाण परमेश्वर । नर्तनं च महादेव नाट्यप्रिय नमोऽस्तु ते ॥ 246॥ प्रदक्षिणनमस्कारान्गृहाण परमेश्वरि । नर्तनं च महादेवि शिवनाट्यम्प्रिये शिवे ॥ 247॥ एवं प्रयत्नतः कृत्वा शिवयोःपूजनं शिवम् । शिवं शिवां च यत्नेन पुनः सम्पूजयेत्पुनः ॥ 248॥ ॥ इति शिवरहस्यान्तर्गते ऋषिगौतमप्रोक्तं उमामहेश्वरबाह्याप्युपचारपूजावर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 22| 208\-248॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 22 . 208-248.. Notes: Having described about the UmāMaheshvara Dhyānam ##umAmaheshvara dhyAnam## as part of the UmāMaheshvara Vrata ##उमामहेश्वर व्रत##, Ṛṣi Gautama ##ऋषि gautama## further elaborates about the UmāMaheshvara Pūjā ##umAmaheshvara pUjA## by external means. In this Chapter 22, Ṛṣi Gautama ##R^iShi gautama## further details about the UmāMaheshvara AṅgaPūjā ##umAmaheshvara a~NgapUjA## with mantra ##mantra##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}