% Text title : vAmadevakavacham % File name : vAmadevakavacham.itx % Category : shiva, kavacha % Location : doc\_shiva % Transliterated by : Sivakumar Thyagarajan shivakumar24 at gmail.com % Proofread by : Sivakumar Thyagarajan, PSA Easwaran psaeaswaran at gmail.com % Latest update : March 8, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Vamadeva Kavacham ..}## \itxtitle{.. श्रीविश्वमङ्गलं श्रीवामदेवकवचम् ..}##\endtitles ## OM श्रीगणेशाय नमः । OM श्रीदेव्यै सदासुफलदायिन्यै नमः । श्रीभैरव उवाच \- अथ वक्ष्यामि देवेशि कवचं मन्त्रगर्भकम् । मूलमन्त्रस्वरूपं च विश्वमङ्गलकाभिधम् ॥ 1॥ सर्वसम्पत्प्रदं चैव वामदेवस्य पार्वति । गुह्यातिगुह्यं परमं मूलविद्यामयं ध्रुवम् ॥ 2॥ परमार्थप्रदं नित्यं भोगमोक्षैककारणम् । महाभयहरं देवि महैश्वर्यप्रदं शिवे ॥ 3॥ कवचस्यास्य देवेशि ऋषिर्भैरव ईरितः । अनुष्टुप्छन्द इत्युक्तं वामदेवश्च देवता ॥ 4॥ इन्द्रो बीजं पराशक्तिः तारं कीलकमीरितम् । धर्मार्थकाममोक्षार्थविनियोग इतीरितः ॥ 5॥ अस्य श्रीवामदेवकवचस्य भैरवऋषिः, अनुष्टुप्छन्दः, श्रीवामदेवोदेवता । इन्द्रो बीजं, पराशक्तिः, तारं कीलकृम्म् । धर्मार्थकाममोक्षार्थे कवचपाठे विनियोगः । भैरवऋषये नमः \- शिरसि । अनुष्टुप्छन्दसे नमः \- मुखे । श्रीवामदेवदेवतायै नमः \- हॄदि । इन्द्रो बीजाय नमो \- गुह्ये । पराशक्तये नमः \- पादयोः । तारं कीलकाय नमः \- नाभौ । कवचपाठे विनियोगः \- सर्वाङ्गे । अथ ध्यानम् । वरक्षमालाऽभयढक्कहस्तः सरोजकिञ्जल्कसमानवर्णः । त्रिलोचनश्चारुचतुर्मुखो मां पयादुदीच्यां दिशि वामदेवः ॥ OM वां शिरः पातु मे देवो ललाटं ह्रीं सदा मम । वामदेवः प्रदेशं मे बीजद्वयस्वरूपिणम् ॥ 1॥ हुं पातु लोचनद्वन्द्वं मुखं ह्रीं बीजरूपिणम् । ह्रीङ्कारो कण्ठदेलं ह्रीं पातु स्कन्धयोर्मम ॥ 2॥ वामदेवो सदा पातु भुजौ सव्येतरौ मम । ह्रीङ्कारो हृदयं पातु ह्रीं सोऽव्यादुदरं मम ॥ 3॥ ह्रीं नाभौ पातु सततं देवो ह्रिङ्काररूपकः । अव्यान्मे लिङ्गदेशं च ह्रिं रक्षेद्गुददेशके ॥ 4॥ चन्द्रबीजं पातु पादौ नमः पादतलं मम । दशाक्षरः पातु नित्यं सर्वाङ्गं मम सर्वदा ॥ 5॥ अन्तर्बहिश्च मां पातु वामदेवश्च भैरवः । भगलिङ्गामृतप्रीतो सर्वसन्धिषु रक्षतु ॥ 6॥ शङ्करो मां सदा पातु ममेन्द्रियसमानकम् । शिवो ममेन्द्रियार्थेषु रक्षयेदखिलेष्वपि ॥ 7॥ वामदेवःपश्चिमेऽव्यादक्षिणे देवदत्तकः । भगलिङ्गामृतप्रीतो भगलिङ्गस्वरूपकः ॥ 8॥ उदीच्यामूर्ध्वगः पातु पूर्वे संहारभैरवः । दिगम्बरः श्मशानस्थः पातु दिक्षु विदिक्षु च ॥ 9॥ घोररावाट्टाट्टहासो मे शिवो त्वं सुशोभितः । पातु विघ्नेषु घोरेषु जगद्रुधिरभक्षकः ॥ 10॥ करालवदनो घोरः प्रेतकोलाहलप्रियः । मुक्तकेशः सुकेशश्च मदिरोन्मत्तभैरवः ॥ 11॥ देवदत्तो महोग्रश्च सदाश्मशानगः परः । शिरसः पादपर्यन्तं देवदत्तोऽवतात्सदा ॥ 12॥ इतीदं कवचं दिव्यं साधकानां सुदुर्लभम् । मन्त्रसिद्धिकरं साक्षान्महादेवस्य भाषितम् ॥ 13॥ इदं कवचमज्ञात्वा योजयेद्वामदेवकः । शतलक्षप्रजप्तोऽपि तस्य देवो न सिद्ध्यते ॥ 14॥ स शस्त्रघातमाप्नोति सोऽचिरन्मृतुमाप्नुयात् । मन्त्रेण म्रियते योगी रक्षयेत् कवचं परम् ॥ 15॥ त्रिसन्ध्यं पठनादस्य कवचस्य तु पार्वति । सिद्धयोऽष्टौ करे तस्य महेश इव चापरः ॥ 16॥ रूपेण स्मरतुल्योऽसौ कामिनीनां प्रियो भवेत् । तस्मादेतत्सुकवचं न देयं यस्यकस्यचित् । भक्तियुक्ताय शान्ताय दानशीलाय धीमते ॥ 17॥ यो ददाति सुशिष्येभ्यस्तस्य वश्यं जगद्भवेत् । गुह्याद्गुह्यतरं गुह्यं महारुद्रेण भाषितम् ॥ 18॥ यस्य कण्ठगतं तस्य करस्थाः सर्वसिद्धयः । श्रीविश्वमङ्गलं नाम कवचं न प्रकाशयेत् । रहस्यातिरहस्यं च गोपनीयं स्वयोनिवत् ॥ 19॥ इति श्रीरुद्रयामलेतन्त्रे श्रीविश्वमङ्गलं नाम वामदेवकवचं सम्पूर्णम् ॥ ## Encoded by Sivakumar Thyagarajan Proofread by Sivakumar Thyagarajan, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}