वीरेश्वराभिलाषाष्टकम् अथवा विश्वेश्वरस्तोत्रम्

वीरेश्वराभिलाषाष्टकम् अथवा विश्वेश्वरस्तोत्रम्

॥ श्रीगणेशाय नमः ॥ विश्वानर उवाच । एकं ब्रह्मैवाद्वितीयं समस्तं सत्यं सत्यं नेह नानाऽस्ति किं तु । एको रुद्रो न द्वितीयोऽवतस्थे तस्मादेकं तत्त्वां प्रपद्ये महेशम् ॥ १॥ एकः कर्ता त्वं हि सर्वस्य शम्भो नानारूपेष्वेकरूपोऽप्यरूपः । यद्वत्प्रत्यग्धर्म एकोऽप्यनेकस्तस्मान्नान्यं त्वां विनेशं प्रपद्ये ॥ २॥ रज्जौ सर्पः शुक्तिकायां च रौप्यं नैरः पूरस्तन्मृगाख्ये मरीचौ । यद्यत्तद्वद्विष्वगेषः प्रपञ्चो यस्मिन् ज्ञाते त्वां प्रपद्ये महेशम् ॥ ३॥ तोये शैत्यं दाहकत्वं च वह्नौ तापो भानौ शीतभानौ प्रसादः । पुष्पे गन्धो दुग्धमध्येऽपि सर्पिर्यत्तच्छम्भो त्वं ततस्त्वां प्रपद्ये ॥ ४॥ शब्दं गृह्णास्यश्रवास्त्वं हि जिघ्रेरघ्राणस्त्वं व्यङ्घ्रिरायासि दूरात् । व्यक्षः पश्येस्त्वं रसज्ञोऽप्यजिह्वः कस्त्वां सम्यग्वेत्त्यतस्त्वां प्रपद्ये ॥ ५॥ नो वेदस्त्वामीश साक्षाद्विवेदो नो वा विष्णुर्नो विधाताऽखिलस्य । नो योगीन्द्रा नेन्द्रमुख्याश्च देवा भक्तो वेदस्त्वामतस्त्वां प्रपद्ये ॥ ६॥ नो ते गोत्रं नापि जन्मापि नाख्या नो वा रूपं नैव शीलं न तेजः । इत्थं भूतोऽपीश्वरस्त्वं त्रिलोक्याः सर्वान्कामान्पूरयेस्त्वं भजे त्वाम् ॥ ७॥ त्वत्तत्सर्वं त्वं हि सर्वं स्मरारे त्वं गौरीशस्त्वं च नग्नोऽतिशान्तः । त्वं वै वृद्धस्त्वं युवा त्वं च बालस्तत्किं यत्त्वं नास्यतस्त्वां नतोऽहम् ॥ ८॥ स्तुत्वेति भूमौ निपपात विप्रः स दण्डवद्यावदतीव हृष्टः । तावत्स बालोऽखिलवृद्धवृद्धः प्रोवाच भूदेव वरं वृणीहि ॥ तत उत्थाय हृष्टात्मा मुनिर्विश्वानरः कृती । प्रत्यब्रवीत्किमज्ञातं सर्वज्ञस्य तव प्रभो ॥ सर्वान्तरात्मा भगवान्सर्वः सर्वप्रदो भवान् । यात्राप्रतिनियुक्ते मां किमीशो दैन्यकारिणीम् । इति श्रुत्वा वचस्तस्य देवो विश्वानरस्य ह । शुचिः शुचिव्रतस्याथ शुचिस्मित्वाब्रवीच्छिशुः ॥ बाल उवाच । त्वया शुचे शुचिष्मत्यां योऽभिलाषः कृतो हृदि । अचिरेणैव कालेन स भविष्यत्यसंशयः ॥ तव पुत्रत्वमेष्यामि शुचिष्मत्यां महामते । ख्यातो गृहपतिर्नाम्ना शुचिः सर्वामरप्रियः ॥ अभिलाषाष्टकं पुण्यं स्तोत्रमेतत्त्वयेरितम् । अब्दं त्रिकालपठनात्कामदं शिवसन्निधौ ॥ एतत्स्तोत्रस्य पठनं पुत्रपौत्रधनप्रदम् । सर्वशान्तिकरं चापि सर्वापत्परिनाशनम् ॥ स्वर्गापवर्गसम्पत्तिकारकं नात्र संशयः । प्रातरुत्थाय सुस्नातो लिङ्गमभ्यर्च्य शाम्भवम् ॥ वर्षं जपमिदं स्तोत्रमपुत्रः पुत्रवान्भवेत् । वैशाखे कार्तिके माघे विशेषनियमैर्युतः ॥ यः पठेत्स्नानसमये लभते सकलं फलम् । कार्तिकस्य तु मासस्य प्रसादादहमव्ययः ॥ तव पुत्रत्वमेष्यामि यस्त्वन्यस्तत्पठिष्यति । अभिलाषाष्टकमिदं न देयं यस्य कस्यचित् ॥ गोपनीयं प्रयत्नेन महावन्ध्याप्रसूतिकृत् । स्त्रिया वा पुरुषेणापि नियमाल्लिङ्गसन्निधौ ॥ अब्दं जपमिदं स्तोत्रं पुत्रदं नात्र संशयः । इत्युक्त्वान्तर्दधे बालः सोऽपि विप्रो गृहं गतः ॥ ॥ इति श्रीस्कन्दपुराणे काशीखण्डे वीरेश्वरस्तोत्रं सम्पूर्णम् ॥ Alternative names vishveshvarastotram, vIreshvarastotram, vIreshvarAbhilAShAShTakam Encoded and proofread by anonymous456an at gmail.com
% Text title            : vIreshvarAbhilAShAShTakam
% File name             : vIreshvarAbhilAShAShTakam.itx
% itxtitle              : vIreshvarAbhilAShAShTakam athavA vishveshvarastotram (skandapurANAntargatam)
% engtitle              : vIreshvarAbhilAShAShTakam
% Category              : aShTaka, shiva, vedanta
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : anonymous456an at gmail.com
% Proofread by          : anonymous456an at gmail.com
% Latest update         : August 28, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org