% Text title : Vairagya Shatakam 2 by Appayya Dikshita % File name : vairAgyashatakam2.itx % Category : shiva, appayya-dIkShita, shataka % Location : doc\_shiva % Author : Appayya Dixit % Latest update : March 13, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vairagya Shatakam ..}## \itxtitle{.. vairAgyashatakam ..}##\endtitles ## (श्रीमदप्पय्यदीक्षितविरचितम्) ॥ श्रीः ॥ आस्ते कश्चन भिक्षुः सङ्गृह्णन्नव्ययानि दश । न ममेत्यव्यययुगलं याचामस्तं किमस्त्यन्यत् ॥ 1॥ धीसचिवं धैर्यबलं सङ्कल्पविरोधि शान्तिधनम् । विश्वत्रयविषयमिदं वैराग्यं नाम साम्राज्यम् ॥ 2॥ राज्ञो बिभ्यति लोका राजानः पुनरितोऽपि वैरिभ्यः । आ ब्रह्मणः कृतान्तादकुतोभयमस्पृहाराज्यम् ॥ 3॥ भिक्षाप्रदा जनन्यः पितरो गुरवः कुमारकाः शिष्याः । एकान्तरमणहेतुः शान्तिर्दयिता विरक्तस्य ॥ 4॥ किमपि न ये चेष्टन्ते कार्यप्रतिकार्ययोर्विरहात् । सन्तस्त एव मुक्ताः सन्देहे गौतमः साक्षी ॥ 5॥ पततु नभः स्फुटतु मही चलन्तु गिरयो मिलन्तु वारिधयः । अधरोत्तरमस्तु जगत्का हानिर्वीतरागस्य ॥ 6॥ के चोराः के पिशुनाः के रिपवः के च दायादाः । जगदखिलं तस्य वशे यस्य वशे हतमिदं चेतः ॥ 7॥ विषया उपतिष्ठन्तां विषयैर्वा समवयन्तु करणानि । आन्तरमेकं करणं शान्तं यदि का ततश्चिन्ता ॥ 8॥ किं विषयान्परिहर्तुं वस्तव्यं मेरुकन्दरेष्वबुधैः । न ह्यद्भिरनासक्तुं पांसुषु रोहन्ति पद्मानि ॥ 9॥ अज्ञानमिह निदानं प्राग्रूपं जननमेव भवरोगे । परिपाकः संसरणं भैषज्यं नैष्ठिकी शान्तिः ॥ 10॥ स्वेनैव भुक्तमर्थं सूकरजातिस्मरो मनुष्य इव । दूरे जुगुप्समानो धीरो वैराग्यमाद्रियते ॥ 11॥ शैशवमिव कौमारे तत्तरुणिम्नीव स इव वृद्धत्वे । न स्वदते धीराणां कामस्य विचेष्टितं शान्तौ ॥ 12॥ शतशः परीक्ष्य विषयान्सद्यो जहति कचित्क्वचिद्धन्याः । काका इव वान्ताशनमन्ये तानेव सेवन्ते ॥ 13॥ चरमौ मातापितरौ चरमा गृहिणी सुताश्चरमाः । कर्तव्येऽतिप्रेमणि कथमिह धीरा विरज्यन्ते ॥ 14॥ तृणवद्धमन्ति चपलाः स्त्रीनामनि चण्डमारुते चलिते । धरणिधरा इव सन्तस्तत्र न किञ्चित्प्रकम्पन्ते ॥ 15॥ कामिजनपरमभोग्ये कामसुखे धारयन्ति बीभत्सम् । सन्तः शमसुखरसिकाः सुधाशनाः सूकरान्न इव ॥ 16॥ विक्षेपमात्रभाजो विकासकाष्ठागत ज्ञानाः । स्वस्यापि चेष्टितानि स्वयमीक्षन्ते परस्येव ॥ 17॥ अस्थानेऽभिनिविष्टान्मूर्खानस्थान एव सन्तुष्टान् । अनुवर्तन्ते धीराः पितर इव क्रीडतो बालान् ॥ 18॥ पुष्णति पुरुषे सलिलैर्मुष्णति पुष्पं फलं च तरव इव । वर्तन्ते सन्तः सममुपकर्तरि चापकर्तरि च ॥ 19॥ नित्यानित्यविवेकः सर्वेषां घटघटत्वयोरास्ते । स विवेको यः शान्तिकृदविवेकोऽन्यः समस्तोऽपि ॥ अनधिगते कामसुखे कालेन यथा प्रवर्तते तरुणः । एवं ब्रह्मसुखेऽपि प्रवर्तते कोऽपि भाग्यवशात् ॥ 21॥ पुत्रगुणाः स्वातन्त्र्ये दारगुणाश्चाधिवेदनावसरे । भ्रातृगुणा दायविधौ द्रष्टव्या मोक्ष्यमाणेन ॥ 22॥ का मे गतिरिति पृच्छति चरमश्वासेऽपि यः स्वार्थम् ॥ तस्य जनस्यापि कृते पापाः पापानि कुर्वन्ति ॥ 23॥ पितृभिः कलहायन्ते पुत्रानध्यापयन्ति पितृभक्तिम् । परदारानुपयन्तः पठन्ति शास्त्राणि दारेषु ॥ 24॥ शान्तिरलभ्यादुपरतिरपात्रभावः प्रतिग्रहनिवृत्तिः । क्षान्तिर्दुर्बलतेति च निवृत्तिधर्माः कलावेते ॥ 25॥ नीतिज्ञा नियतिज्ञा वेदज्ञा अपि भवन्ति शास्त्रज्ञाः । ब्रह्मज्ञा अपि लभ्याः स्वाज्ञानज्ञानिनो विरलाः ॥ 26॥ कलिकलुषे मनसि स्वे कथमिव जगदार्जवं लभताम् । चक्षुर्दोषे जाग्रति चान्द्रं द्वित्वं कुतो यातु ॥ 27॥ विषयाननुकूलयितुं विषयिणि हृदये विधीयतां यत्नः । दृशि देयमौषधं को दृश्ये दत्त्वा कृती भवति ॥ 28॥ दाराः पुत्रेषु रताः पुत्राः पितृधनपरिग्रहव्यग्राः । रोदनशरणा जननी परलोकगतस्य को बन्धुः ॥ 29॥ पश्यन्ति म्रियमाणान्मरिष्यतोऽनुमिमते स्मरन्ति मृतान् ॥ कथयन्ति चैवमसकृच्चेष्टन्ते नित्यवत्तु परम् ॥ 30॥ कलहायन्ते मूढाः कः प्रतिभूः श्वः प्रभात इति ॥ तस्यामेव रजन्यां कः प्रतिभूः स्वस्य सत्तायाम् ॥ 31॥ आप्रपदमाशिरस्पदमन्तः कलिमलमलीमसे वपुषि । विफलं गङ्गाजलमपि मद्यघटे दर्भमुष्टिरिव ॥ 32॥ दण्ड्यं यत्सुखहेतोः पुष्णन्ति जनाः कथं तदेव वपुः । न हि शर्कराभिलाषिभिरिक्षोः काण्डानि पूज्यन्ते ॥ 33॥ कुल्याः कृता विशालाः कुड्यान्युपलैर्निबद्धानि । क्रीता बलिनो महिषाः कृतकृत्याः स्म इति मन्यन्ते ॥ 34॥ प्रायो मुह्यति चेतः प्राणभृतः प्राणनिर्गमावसरे । पुण्येन यदि न मुह्यति पुत्रानेव स्मरन्म्रियते ॥ 35॥ शमयितुमौदरमग्निं संसारे सागरे निमज्जन्ति । तुहिनव्यथानिवृत्त्यै न हि वेश्मनि पावको देयः ॥ 36॥ अर्थानामधिकानां राज्ञा चोरेण वा ध्रुवो नाशः । अन्ने खल्वतिभुक्ते वमनं वा स्याद्विरेको वा ॥ 37॥ आहृत्य परित्यक्ता जनयन्त्यर्थाः सुखाभासम् । अत्यन्तपरित्यक्ताः परमानन्दाय कल्पन्ते ॥ 38॥ प्रणमति परिसान्त्वयति प्रलपति याचति परिभ्रमति । आविष्ट इव पिशाच्या पुरुषस्तृष्णावशं यातः ॥ 39॥ जननादृष्टात्पितरौ पुत्रा जामातरो व्ययादृष्टात् । कलहादृष्टाज्ज्ञातय इति निर्णीते किमेष्टव्यम् ॥ 40॥ स्वपितुः परलोकाय स्वयमनुदिवसं यदाचरति । क्रियतामिदमुपमानं किं नालं पुत्रवैराग्ये ॥ 41॥ अननुगते दारिद्र्ये किमनुगतं लक्षणं दृष्टम् । कामस्यापरिपूर्तौ कृपणं जगदा चतुर्वदनात् ॥ 42॥ न खलु धनत्वं जातिर्यस्य यदिष्टं तदेव तस्य धनम् । तत्तदिव पामराणामाकिञ्चन्यं धनं विदुषाम् ॥ 43॥ स्वीक्रियते यदि तृष्णा स्वीकर्तव्यं जगत्समस्तमपि । स्वीक्रियते यदि शान्तिः स्वात्मापि स्वस्य भवति न वा ॥ 44॥ यद्दातारं वशयति यत्परिजनमस्य सान्त्वयति । यदपत्रपते नान्तर्भावी लाभः स कस्य समः ॥ 45॥ प्रादेशमात्रमुदरं परिपूरयितुं कियानयं यत्नः । चुलकेनाम्भः पातुं खनितव्यः किं तडागोऽपि ॥ 46॥ यामार्धमसंस्काराद्यामद्वयमनशनाच्च सुव्यक्ते । शारीरे सौन्दर्येऽभिनिविशन्ते कियन्मूढाः ॥ 47॥ वन्ध्येत्याहुस्तरुणीं जरतीति परित्यजन्ति बहुपुत्राम् । अपि निन्दन्त्यल्पसुतां का गृहिणी कामिनां हृद्या ॥ 48॥ यान्ति शुचमकृतदारा द्वे भार्ये नेति कृतदाराः । ते परदारा नेति स्त्रीभिस्तृतान्न पश्यामः ॥ 49॥ मदनस्याज्ञाकरणे मन्ये जगदखिलमेकरूपमिदम् । तिर्यञ्च इति नरा इति देवा इत्यन्यतो भेदः ॥ 50॥ शुक्लविमोकस्थानं मलमूत्रत्यागदेशवत्किमपि । स्त्रिय इति विधिना विहितं कियदत्र जना निमज्जन्ति ॥ वेदानधीत्य विधिवन्मीमांसित्वा तदर्थं च । दाराः कर्तव्या इति केनेदं प्रहसनं कथितम् ॥ 52॥ दुःखेनोपार्ज्यन्ते पाल्यन्ते प्रत्यहं च लाल्यन्ते । वामाः स्त्रियो विमूढेरुपभुञ्जानाः सुखं द्विगुणम् ॥ 53॥ अश्नीत पिबत खादत जागृत संविशत चलत तिष्ठत वा । सकृदपि चिन्तयतान्तः सावधिको देहबन्ध इति ॥ 54. ॥ किं विजितया पृथिव्या किं काञ्चनभूभृता करस्थेन । किं दिव्याभिः स्त्रीभिर्मर्तव्ये ब्रह्मणा लिखिते ॥ 55॥ जीवति कतिचिन्निमिषान्कतिचित्तेषु श्रुतीरधीत इव । तावत्येवाकुलयति तन्त्राणि नवानि चातनुते ॥ 56॥ स्वल्पो जीवनकालः स्वल्पा धीः परिचयः स्वल्पः । तदपि तरेम कथञ्चिच्छ्रूतयो यदि नोपजायन्ते ॥ 57॥ कुत आगतं न जाने क्व नु वा गन्तव्यमिदमपि न जाने । सञ्चरसि क्वेदानीं संसारपथे महातमसि ॥ 58॥ तमसावृताश्चरन्तः सविधे दूरे च नावयन्त्यर्थान् । अवयन्ति तु विस्पष्टं तदिति शिरस्यभिहते मूढाः ॥ 59॥ निमिषन्त्यत्र तरुण्यस्तत्र तरुण्यो न निमिषन्ति । ईदृक्षो हि विशेषः स्वर्गः स्वर्ग इति किं तत्र ॥ 60॥ कोपो मैत्रावरुणेः शापो वा तार्किकस्य मुनेः । संस्मर्यते यदि सकृच्छत्रोरपि मास्तु शक्रपदम् ॥ 61॥ गच्छत्वमरावत्यां गच्छतु चतुराननस्य वा नगरे । पुनरागन्तव्यं यदि पुंसा किं साधितं भवति ॥ 62॥ भुक्ता बहवो दारा लब्धाः पुत्राश्च पौत्राश्च । नीतं शतमप्यायुः सत्यं वद मर्तुमस्ति मनः ॥ 63॥ विश्लेषणस्वभावान्विषयान्पश्यन्करोति को ममताम् । नश्यवस्थापन्नं कः क्रीणीते धनैरश्वम् ॥ 64॥ अन्नाभावे मृत्युः शालिभिरन्नानि शालयो वृष्टया । वृष्टिस्तपसेति वदन्नमृत्यवे तत्तपश्चरतु ॥ 65॥ किं न निगृहन्ति मनः किं न भजन्ते जनाः शिवं शरणम् । अभिसन्धिभेदमात्रान्मोक्षोपायेन बध्यन्ते ॥ 66॥ भोगाय पामराणां योगाय विवेकिनां शरीरमिदम् । भोगाय च योगाय च न कल्पते दुर्विदग्धानाम् ॥ 67॥ ब्राह्मणचण्डाला इत्याह मनुर्यन्महापथिकान् । भवमार्गमहापथिकानधिकृत्यैव प्रवृत्तं तत् ॥ 68॥ एकद्वाः क्षितिपतिषु द्वित्रा देवेषु पञ्चषा द्रुहिणे । एतावन्तो जगति ब्रह्मानन्दार्णवस्य कणाः ॥ 69॥ अज्ञानेनापिहिते विज्ञाने कर्म किं कुरुते । विकले चक्षुषि तमसा व्यादाय मुखं किमेक्षेत ॥ 70॥ अतिकलुषमाशुनश्वरमापातस्फुरणमनभिलापकरम् । अपि हृष्यन्ति जनाः कथमवलम्ब्य ज्ञानखद्योतम् ॥ 71॥ प्रयुतं नियुतं वापि प्रदिशन्ति प्राकृताय भोगाय । क्रीणन्ति न बिल्वदलैः कैवल्यं पञ्चषैर्मूढाः ॥ 72॥ यावत्किल चेष्टन्ते तावत्पाशेन बध्यते ग्रन्थिः । निभृतं यदि वर्तन्ते कालेन स्रंसते पाशः ॥ 73॥ उपरुन्धन्ति श्वासान्मुनयो नाश्नन्ति न पिबन्ति । स्तूयन्ते किं मुनयः कण्ठे कुर्वन्ति कनकपाशमिमे ॥ 74॥ कामं जनाः स्मयन्ते कैलासविलासवर्णनावसरे । साधनकथनावसरे साचीकुर्वन्ति वक्राणि ॥ 75॥ वङ्गाः कथमङ्गाः कथमित्यनुयुङ्क्ते वृथा देशान् । कीदृक्कृतान्तपुरमिति कोऽपि न जिज्ञासते लोकः ॥ 76॥ त्यक्तव्यो ममकारस्त्यक्तुं यदि शक्यते नासौ । कर्तव्यो ममकारः किं तु स सर्वत्र कर्तव्यः ॥ 77॥ पुत्रा इति दारा इति पोष्यान्मूर्खो बहिर्जनान्ब्रूते । अन्धे तमसि निमञ्जनात्मा पोष्य इति नावैति ॥ 78॥ यञ्चिन्तितमधिगर्भं यञ्च चिरं चिन्तितं नरके । विषयानिलसंसर्गान्ममृजे तत्सर्वमेकपदे ॥ 79॥ बाह्यगतागतशीला प्राणस्य श्वासलक्षणा वृत्तिः । कर्षति मनसो वृत्तिं कुलटेव कुलस्त्रियं मुग्धाम् ॥ 80॥ अतिगम्भीरमनाविलमक्षोभ्यमदृष्टपारमविलङ्घयम् । अविरलतरङ्गसङ्कुलमैक्षिषि विज्ञानसागरं महताम् ॥ 89॥ घोरं भवमपहातुं कतिचिदघोरं भवं प्रपद्यन्ते । संसरणकातराणां संसरणं शाम्भवी भक्तिः ॥ 82॥ पाशो यदि मोक्तव्यः पशुपतिरेवानुसर्तव्यः । न खलु व्यतिमुच्यन्ते पशवः पाशेन सम्बद्धाः ॥ 83॥ अलमलमनुभूताभिर्मातृभिरलमस्तु पितृभिश्च । भवितव्यं यदि नित्यवदर्धं मातुः पितुश्चास्तु ॥ 84॥ धन्यास्ते बहुदेवाः स्वामिनि येषां न दुर्भिक्षम् । जातु न जानीमो वयमेकमपि स्वामिनं पूर्णम् ॥ 85॥ सन्तु बृहन्तो देवाः किं तु न तान्नन्तुमीहते चेतः । आढ्यवदान्यन्यायादन्तकजितमेव चिन्तयते ॥ 86॥ निध्यायसि विषयसुखं न ध्यायसि विषममस्य परिपाकम् । बन्धुं तमेव चिन्तय बन्द्धुं मोक्तुं च यः क्षमते ॥ 87॥ सदनं गुरूपसदनं चरणं पञ्चाक्षरीपुरश्चरणम् । धनमभिलाषनिरोधनमत्याश्रमवर्तिनां पुंसाम् ॥ 88॥ स विधिर्यत्ते विदधति स प्रतिषेधो यतो निवर्तन्ते । सोपनिषद्यद्ब्रुवते शैवाश्रमवर्तिनो धीराः ॥ 89॥ कौ पितरौ यौ जगतां कः स्वामी यः प्रपञ्चम्य । प्रत्यस्तमिते भेदे तत्किमिदं किमिति कः प्रश्नः ॥ 90॥ त्यज संसारमसारं भज शरणं पार्वतीरमणम् । विश्वसिहि श्रुतिशिखरं विश्वमिदं तव निदेशकरम् ॥ 91॥ भव्यमभव्यं वा नः प्रलिखतु वेधाः सुदुर्मेधाः । सव्यमसव्यं वा नश्चरणं शरणं महेशस्य ॥ 92॥ वेधाः कथं हरिः कथमिति तु प्रश्ने वयं मूकाः । शिवमेकं जानीमस्तस्मादन्यं न जानीमः ॥ 93॥ दारुणमसिपत्रवनं दारुणतममन्धतामिस्रम् । का वा ततः क्षतिर्नः शैवा वयमा चतुर्वदनात् ॥ 94॥ कृतदीक्षो घोरमखे कुलकूटस्थो भरद्वाजः । विद्येश्वरेषु कश्चन पितामहो न इति विस्रम्भः ॥ 95॥ कलहः कदापि मास्त्विति कलितशरीरैक्ययोः शिवयोः । अहमस्म्यहमस्मीति प्राप्तः कलहो मम त्राणे ॥ 96॥ नरकायापि न भोगान्नराधमायापि नान्यसुरान् । मन्यन्ते कतिचिदमी माहेश्वरमाश्रिता योगम् ॥ 97॥ ज्ञातुं हातुं विषयं श्रोतुं मन्तुं ग्रहीतुमात्मानम् । वत्सा यदि न हि घटते तत्साधयताविमुक्ताय ॥ 98॥ साङ्ख्यं योगो नियमा भक्तिः कर्म प्रपत्तिरिति । एकत्र सकलमेतत्केवलमविमुक्तमेकत्र ॥ 99॥ बद्धः कस्ते वक्ष्यति मुक्तो मुक्तिं न जानाति । यास्यसि चेदविमुक्तं ज्ञास्यसि विश्वेश्वरस्य मुखात् ॥ 100॥ न ग्रहीतं श्रुतिहृदयं न च निगृहीतं परिप्लवं हृदयम् । इच्छामि च धाम परं गच्छामि च विश्वनाथपुरम् ॥ 101॥ इति श्रीमदप्पय्यदीक्षितविरचितं वैराग्यशतकं सम्पूर्णम् ॥ ## The shataka is composed by Shri Appayya Dikshita as noted in the reference 2 of Kavyamala. In some prints, it is considered a composition of Nilakantha Dikshita. Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}