% Text title : Agastyakrita Vedapada Stava % File name : vedapAdastavaHagastyakRRita.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 35| 4-139 ॥ % Latest update : May 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Agastyakrita Vedapada Stava ..}## \itxtitle{.. agastyakR^itavedapAdastavaH ..}##\endtitles ## अगस्त्यः \- भर्गो देवस्य सवितुर्वरेण्यमिह धीमहि । स भर्गो भगवान् शम्भुः धियो यो नः प्रचोदयात् ॥ 4॥ गणगणपतये नमो नमः सुरगणपतये नमो नमः । अगपतिपतये नमो नमः पशुपतिपतये नमो नमः ॥ 5॥ नमस्तेऽस्तु गणेशाय महादेवसुताय ते । विघ्नान्धकारसूर्याय ब्रह्मणां ब्रह्मणस्पते ॥ 6॥ नमामि ढुण्ढिं मदसिक्तगण्डं कृपाघषण्डं विधृतार्धमुण्डम् । स्वभक्तविघ्नार्तिहरप्रचण्डं परात्परं यन्महतो महान्तम् ॥ 7॥ गणाधिपं गण्डतलालिकोटिकिरीट कोटिध्वजनिर्जिताम्बुधेः । संसेविताङ्घ्रि प्रणमामि सर्वदा कविं कवीनामुपमश्रवस्तमम् ॥ 8॥ सिद्धिं दातुं बुद्धिं वृद्धिं शक्तं नित्यं गौरीपुत्रम् । स्कन्दं वन्दे वन्द्यं वेदैः सुब्रह्मण्यों सुब्रह्मण्यम् ॥ तारकासुरसंहारं विहारचतुरं परम् । वन्दे वन्दारुमन्दारं कुमारं पुष्करस्रजम् ॥ 10॥ अकस्मादस्मदीयेन भाग्येन सुखदेव मे । स्मरारातिस्मृतिस्तावदभ्रात् वृष्टिरिवाजनि ॥ 11॥ ये वैदिकस्मार्तविधिप्रयुक्तक्रियाजलक्षालनपूतचित्ताः । विभूतिरुद्राक्षविभूषणास्ते शमेन शान्ताः शिवमाचरन्ति ॥ 12॥ सुरापारशिरोरत्नप्रभानीराजिताय ते । महादेवाय शर्वाय सदसस्पतये नमः ॥ 13॥ भूतजातसमुत्पत्तिहेतुभूताय सर्वदा । सर्वदेवाभिवन्द्याय भूतानां पतये नमः ॥ 14॥ सर्वामराधिदेवाय वेदाराध्यपदाय ते । देवोत्तमोत्तमायाशु पशूनां पतये नमः ॥ 15॥ कालान्तकाय शर्वाय महामृत्युञ्जयाय च । भूतस्वर्गापवर्गाय जगतां पतये नमः ॥ 16॥ नमस्त्रिलोकनाथाय नमः परतराय ते । नमः शान्ताय भगवन् अन्नान्नां पतये नमः ॥ 17॥ आर्यचित्तप्रविष्टाय प्रहृष्टाय सुरेष्वपि । प्रकृष्टायातिपुष्टाय पुष्टानां पतये नमः ॥ 18॥ महाभूताधिपतये भूतभीतिप्रदाय च । भूतिप्रदप्रभूताय दिशां च पतये नमः ॥ 19॥ विश्वमायाविदूराय विश्वविश्वप्रियाय च । विश्वेश्वराय सोमाय विश्वरूपाय वै नमः ॥ 20॥ घोर तत्पुरुषेशान वामदेव सदाशिव । अविद्याध्वान्तसूर्याय सद्योजाताय वै नमः ॥ 21॥ नमो भर्गाय भीमाय भगनेत्रहराय ते । देवतासार्वभौमाय नमो रुद्राय मीढुषे ॥ 22॥ सहस्रशिरसे तुभ्यं सहस्रचरणाय च । नमः सहस्रहस्ताय सहस्राक्षाय मीढुषे ॥ 23॥ भालभासुरनेत्राग्निसन्दग्धत्रिपुराय ते । नमः सुन्दररूपाय सुमृडीकाय मीढुषे ॥ 24॥ संसारघोररोगार्तिनिवारणकराय ते । नमस्तुभ्यमषाढाय सहमानाय मीढुषे ॥ 25॥ समस्त वेदवेदान्तवन्दिवन्दितमव्ययम् । भव्वस्वरूपं तं वन्दे सदसस्पतिमद्भुतम् ॥ 26॥ सुरासुरगणाराध्यं दुराराध्यं दुरात्मनाम् । परमानन्ददं वन्दे सुगन्धिं पुष्टिवर्धनम् ॥ 27॥ तमेव भक्त्या हृदि भावयामो भवं भवानीरमणं भजामः । भवादिनामानि मुदा वदामो यतः प्रसूता जगतः प्रसूती ॥ 28॥ गौरी विहारप्रवरप्रजातस्वेदोदकामोदविजृम्भितेन । उमासहायः समयः स भूयः तोयेन जीवान् व्यचसर्ज भूम्याम् ॥ 29॥ य एव तावद्भिरिराजकन्या विन्यस्तहस्तस्तनमस्तहस्तः । स एव तावव्द्यचसर्ज तस्यां यदोषधीभिः पुरुषान् पशूंश्च ॥ 30॥ प्रदोषकालीनशिवार्चनेन यः सर्वदोषापहरो हरो मे । गौरीविहारादरतः ससर्ज यदेष भूतानि चराचराणि ॥ 31॥ भालाक्षं दक्षयज्ञादिशिक्षादक्षाभिलक्षितम् । वन्दे देवं विरूपाक्षमक्षरं परमं पदम् ॥ 32॥ शिवप्रभावश्रवणोत्सुकाय शिवार्चनानन्दविजृम्भिताय । शिवस्तवाख्यानविवर्धनाय शिव प्रजायै शिवमस्तु मह्यम् ॥ 33॥ महाप्रभुः शम्भुरुमासहायो दयामयो भूतिमयो मयोऽपि । माता पिता मे स हितप्रदाता धाता विधाता परमोत सन्दृक् ॥ 34॥ मङ्गलालङ्कृतार्धाङ्गमर्धेन्दुललितालकम् । अर्धनारीश्वरं वन्दे पुरुषं कृष्णपिङ्गलम् ॥ 35॥ जगन्निर्माणचातुर्यमर्यादासेतुसेवितम् । वन्दे शान्तमुमाकान्तं जगतस्तस्थुषस्पतिम् ॥ 36॥ पुरादिकामरारातिसंहारचतुरं परम् । परात् परतरं वन्दे जेतारमपराजितम् ॥ 37॥ तं वन्दे सच्चिदानन्दमद्वैतमतिसुन्दरम् । लीलया विदधे योयमिमानि त्रीणि विष्टपा ॥ 38॥ तं वन्दे नित्यसर्वज्ञं नित्यविज्ञानसागरम् । यतो यजूंषि जातानि ऋचः सामानि जज्ञिरे ॥ 39॥ भवन्तमेव सततं भगवन्तमुमापतिम् । स्मृत्वा तरति संसारं यो विश्वाऽभिविपश्यति ॥ 40॥ सर्वामरनियन्तारं शङ्करं लोकशङ्करम् । भज यस्य प्रसादेन व्याप्य नारायणः स्थितः ॥ 41॥ तमेव वन्दे देवेशं महेशं शरणं गतः । यदाज्ञया जगद् धाता यथापूर्वमकल्पयत् ॥ 42॥ स्मरारिं तमहं वन्दे यल्लिङ्गं मङ्गलप्रदम् । पूजयन्ति प्रसूनाद्यैरिन्द्रज्येष्ठा मरुद्गणाः ॥ 43॥ नमामि तमुमार्धाङ्गं शङ्गं मङ्गलदायकम् । यमाराध्य सुखं प्रापुः देवासः पूषरातयः ॥ 44॥ नमामि तं महारुद्रं शाम्भवाश्चिद्धनं परम् । सततं वेदवेदान्तेः सञ्जानाना उपासते ॥ 45॥ नमामि तां परां गौरीं कुचकुङ्कुमरूधिताम् । स्मृत्याप्यानन्ददामाशु या ते रुद्र शिवा तनूः ॥ 46॥ नमस्ते करुणापारसागराय स्मराय च । नमः शान्तिरसायापि नमस्ते रुद्रमन्यवे ॥ 47॥ महाप्रलयकालाग्निनिभशूलाय ते नमः । नमः परशवे तावत् उतोत इषवे नमः ॥ 48॥ फणिराजमहाकायज्याज्योत्स्नामण्डिताय च । महामेरुस्वरूपाय नमस्ते अस्तु धन्वने ॥ 49॥ रक्तकङ्कणभाभारभासुराभ्यां भव प्रभो । भक्ताभीष्टप्रदाभ्यां च बाहुभ्यामुत ते नमः ॥ 50॥ सुरासुरादिकापारसंहारकरणान्यपि । घोराण्यपाररूपाणि तस्मात्तेभ्योऽकरं नमः ॥ 51॥ मां मामकधिया दीनं तावकं करुणाकर । कुरु शङ्कर सम्पन्नं दरिद्रन्नीललोहित ॥ 52॥ शाङ्कराग्रेसराराध्यं शिवाराधनसाधनम् । रक्ष रक्ष विरूपाक्ष नान्यं विन्दामि राधसे ॥ 53॥ दाराणां मम पुत्राणां पौत्रादीनां विशेषतः । त्वत्पादुकाराधकानामस्माकमविता भव ॥ 54॥ अतः परमुमाकान्त दुर्दशां न सहामहे । तां दुर्दशां हरास्माकं भूरिदां भूरि देहि नः ॥ 55॥ शिवपूजनसक्तेभ्यः शाम्भवेभ्यः प्रतिक्षणम् । पवित्रं गात्रमस्मभ्यं वसु स्वार्हं तदाभर ॥ 56॥ भावेभ्यो भवभीरुभ्यो भस्माङ्गेभ्यः प्रयत्नतः । भवानीरमण स्वामिन् इषंस्तोतृभ्य आभर ॥ 57॥ सर्व मोहविनाशाय सर्वाभीष्टद शङ्कर । प्रयच्छ शाङ्करीं विद्यां राया विश्वपुषा सह ॥ 58॥ शिवपूजासाधनानां बिल्वानामार्जनाय च । तथा शिवप्रणामार्थं बलं धेहि तनूषु नः ॥ 59॥ शिवपूजनसामग्रीविरहादेव दुःखिनः । हृद्रोगं मम सूर्येश हरिमाणं च नाशय ॥ 60॥ शिवद्रोहरता एव शिवभक्तपरराङ्मुखाः । तान् शिवाचाररहितान् विबाधस्व महाम्भसि ॥ 61॥ अनन्यशरणानस्मान् त्र्यक्ष दाक्षायणीप्रिय । कटाक्षेण विरूपाक्ष रक्ष णो ब्रह्मणस्पते ॥ 62॥ गौरीपते पिता माता दाता त्राता विशेषतः । त्वमस्माकं धनं भाग्यमुत भ्रातोऽत नः सखा ॥ 63॥ स्तन्यपानादिसमये न कृतं शिवपूजनम् । अन्यच्च तत् क्षमस्वेश यन्मया दुष्कृतं कृतम् ॥ 64॥ कर्पूरपूरनीहार गिरिसुन्दर विग्रहम् । गिरिजानुग्रहानुग्रं गाये त्वां मनसा गिरा ॥ 65॥ सोऽयं देयो वरोऽस्मभ्यं वयं लिङ्गं समर्पितम् । बिल्वादिसाधनैर्दिव्यैः पश्येम शरदः शतम् ॥ 66॥ शिवलिङ्गार्चनोद्योगमहोत्सव समन्विताः । सर्वसौभाग्यसम्पन्ना जीवेम शरदः शतम् ॥ 67॥ गौरीविहारश्रीपुञ्ज मञ्जुशिञ्जितमञ्जुलम् । श्रीकालकालमालोक्य नन्दाम शरदः शतम् ॥ 68॥ उमासहायं सदयं प्रसन्नहृदयं हृदि । आनन्दं मुहुरालोक्य मोदाम शरदः शतम् ॥ 69॥ प्रसीद भगवन् शम्भो भवत्करुणया वयम् । निर्भयाः शाम्भवा एव भवाम शरदः शतम् ॥ 70॥ हारापारकथामेव संसारातिभयक्षयम् । कर्तुमत्युद्यताः शृणवाम शरदः शतम् ॥ 71॥ शिव शङ्कर गौरीश महादेवान्तकान्तक । शूलिन् इत्यादिनामानि प्रब्रवाम शरदः शतम् ॥ 72॥ अपमृत्यु महामृत्यु महारोग कुलैरपि । आधिभिर्व्याधिभिः नित्यमजीताः स्याम शरदः शतम् ॥ 73॥ गौरीकुचगिरिस्फारकाश्मीररसरूषितम् । सदा चाङ्गेषु पश्यामि युवानं विश्पतिं कविम् ॥ 74॥ गौरीमनोहरस्मेरविलोकनविशारदम् । दृष्ट्वा हृष्टोऽस्मि तं साम्बं सुभासं शुक्रशोचिषम् ॥ 75॥ अपारासारसंसाररोगभोगविनाशकः । स्मृतः स्मरहरः शूरो नीलग्रीवो विलोहितः ॥ 76॥ स्मृतः स्तुतः श्रुतो ध्यातः पूजितो वा सकृन्मुदा । मुक्तिप्रदो महादेवः तुविग्रीवो अनामयः ॥ 77॥ रुद्रवीणागानलोललीलया सामकल्पकः । सामगानप्रियः सोऽयमुपास्मै गायता नरः ॥ 78॥ रुद्रसूक्तप्रियो देवो रुद्राध्यायप्रियः शिवः । अतस्तैरखिलर्नूनमेष विरप्रैरभिष्टुतः ॥ 79॥ शिवार्चनादयो धर्माः चित्त शङ्करकल्पिताः । अतो भज विरूपाक्षमध्यक्षं धर्मणामिमम् ॥ 80॥ प्रणमन्ति सुराः सर्वे प्रणतं शिवसन्निधौ । अतः कुर्मो नमस्कारान् रुद्राय स्थिरधन्वने ॥ 81॥ रुद्राध्यायादिभिर्या या नमस्या प्रतिपादिता । सा पिनाकिनमायाति नमस्या कल्मलीकिनम् ॥ 82॥ नेत्राम्भोरुह ते कृत्यं हितमद्याधुनोच्यते । पश्य मामक पश्येशं भ्राजमानं हिरण्मयम् ॥ 83॥ शिवनामसुधाधारां घोरसंसारहारिणीम् । अन्तःकरणपात्रेण पातं गौराविवेरिणी ॥ 84॥ शिवनिर्माल्यमाल्यानि सम्यगाघ्रायनासिके । शाम्भवेभ्योऽधुना नित्यमस्मभ्यं शर्म यच्छतम् ॥ 85॥ रसने मधुरापाररसास्वादनतत्परे । शिवनारसं ब्रूहि जयतामिवदुन्दुभिः ॥ 86॥ रे रे चित्तचकोर त्वं जहि दुःखमतः परम् । शिवनामसुधाधारां गेरो न तृषितः पिब ॥ 87॥ रे रे मनश्चञ्चरीक शिवपादाम्बुजं मुहुः । गाढमालिङ्ग मच्चित्तं योषा जारमिव प्रियम् ॥ 88॥ महार्हरत्नाकरचारुमेरुभूरिप्रभाभासुरभूषणाय । महेश्वरायातिमनोहराय महो महीं सुष्ठुतिमीरयामि ॥ 89॥ महेश्वरातिदुःसहामितातिगर्भवेदना समाकुलानपारपापसङ्घसङ्कुलानिमान् । अवाव मामवाव मामुमासहाय कालहन् अदूषणोव सोम हे मृशस्व शूर राधसे ॥ 90॥ भजेम कामदं मुदा हृदि प्रविष्टमष्टधा निरन्तरायमन्तरायनाशहेतुसाधकम् । अनर्गलप्रवाहसृष्टिकारणं सभापतिः स नो ददातु तं रयिं रयिं पिशङ्गसन्दृशम् ॥ 91॥ नमोऽन्धकासुरादि सर्वशत्रु नाशहेतवे सुराधिकाय चित्तमेतदिन्दुखण्डमौलये । भयापहाय देयमेव बिल्वपल्लवामलं न यस्य दृश्यते सखा न हीयते कदाचन ॥ 92॥ अहो महादेव महानुभाव शुभस्वभावानुपमप्रभाव । भवोद्भवानुद्भव भव्यभाव भवे भवे नातिभवे भवस्व माम् ॥ 93॥ महाघकोटिकूटकोटिदावपावकानलान् अपारकामवञ्चितानुदारकामलोलुपान् । अनाथनाथ विश्वनाथ तानवाव तावकान् अदूषणोऽव सोमहन् मृशस्व शूर राधसे ॥ 94॥ मन्दारकुन्दादिमरन्दधारासक्तालिमालाकुलमालिकाभिः । समर्चयामि स्तुतिभिर्गिरीशमषाढमुग्रं सहमानमाभिः ॥ 95॥ नमो नमस्ते गिरिराजराजकुमारिकासुन्दरकामुकाय । नमो नमस्तेऽस्तु पुनर्नमस्ते नमो जघन्याय च बुध्नियाय ॥ 96॥ तस्मै नमः सर्वगुणार्णवाय सर्वामराराधितपादुकाय । गौरीसमेताय बहुप्रजेयं यतः प्रसूता जगतः प्रसूती ॥ 97॥ तस्मै नमो मङ्गलमङ्गलाय श्रीमङ्गलालङ्कृतविग्रहाय । वेदान्तसङ्घातसमाश्रयाय यस्मात् परं नापरमस्ति किञ्चित् ॥ 98॥ सुधाकरापारकरप्रसारविहारताराकरहारभार । नमो नमस्तेऽस्तु नमो नमस्ते यस्मिन्निदं सञ्च विचैति सर्वम् ॥ 99॥ हिरण्यरूपं च हिरण्यबाहुं हिरण्यनाथं च हिरण्यवर्णम् । नमामि भालस्फुरदग्निजालं हिरण्यदं तं शुचिवर्णमारात् ॥ 100॥ सूक्ष्मातिसूक्ष्माद्भुतविग्रहाय महोन्नतात्युन्नतसन्नुताय । नमो नमस्ते श्रुतिसन्नुत त्वमणोरणीयान् महतो महीयान् ॥ 101॥ न केवलं पर्वतमस्तकेषु न केवलं पर्वतमध्यभागे । न केवलं तद्गिरिमूलभागे अधःस्विदासीत् उपरिस्विदासीत् ॥ 102॥ न केवलं पूर्वदिगाश्रयोऽयं न केवलं तिष्ठति दक्षिणायाम् । न पश्चिमायामयमुत्तरस्यां व्याप्तः स सर्वाः प्रदिशो दिशश्च ॥ 103॥ संसाररोगादिकरोगजालं श्रीकालकालाखिललोकपालम् । दूरीकुरु त्वं त्वरया दयाब्धे भिषक्तमं त्वां भिषजां शृणोमि ॥ 104॥ पश्याधुना पश्य भवत्पदाब्जपूजारतं भस्मविभूषिताङ्गम् । रुद्राक्षमालाभरणं महेश पश्चात् पुरस्तादधरादुदक्तात् ॥ 105॥ दयासुधासागरधीरधारातरङ्गसङ्गत्वदपाङ्गसङ्गात् । वयं महापापकुलस्वरूपाः त्वत्पादनावा दुरितं तरेम ॥ 106॥ दैन्याम्बुधाराधरधीरधार पुरापकाराकरमादरेण । मां पालयाभीष्टविशिष्टमिष्टमोजिष्ठया दक्षिण एव रातिम् ॥ 107॥ महेश्वराराधनसाधनानामासादनेनैव नयामि कालम् । न कालभीर्देहि ममामितायुः यदि क्षितायुः यदि वा परेतः ॥ 108॥ कदा मुदा सुन्दरमन्दहासपुरःसरं मां स्मरवैरिरारात् । भस्माङ्गमालिङ्गति सोत्तमाङ्गैः स्थिरेभिरङ्गैः पुरुरूप उग्रः ॥ 110॥ कदा त्रिपुण्ड्राङ्कितभालभागं रुद्राक्षमालाभरणप्रियं च । लिङ्गार्चकं द्रक्ष्यति रक्षणाय हिरण्यरूपः स हिरण्यसन्दृक् ॥ 111॥ बिल्वादिसम्पूजितलिङ्गमध्यात् विनिर्गतं बिल्वदलाङ्किताङ्गम् । शङ्गं प्रपश्यामि मुहुर्मुदाऽहमादित्यवर्ग तमसः परस्तात् ॥ 112॥ तमेव देवोत्तममिन्दुमौलिं भजामि भक्त्या भगवन्तमेकम् । भवं भवानीपतिमामनन्ति वेदान्तविज्ञानसुनिश्चितार्थाः ॥ 113॥ तमेव साम्बं सततं भजामि यल्लिङ्गपूजासमवाप्तभाग्यः । हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् ॥ 114॥ तमेव विश्वेश्वरमाश्रयामि यो देवदेवो जगदेकनाथः । यद्दृष्टिमात्रं श्रियमातनोति श्रीणामुदारो धरुणो रयीणाम् ॥ 115॥ सुपुत्रपौत्रादिसमृद्धिकामाः कामारिमेकं शरणं प्रपन्नाः । यतः समस्तेप्सितदानलोलः हिरण्यगर्भः समवर्तताग्रे ॥ 116॥ महेश्वरादेव समस्तमेतत् कल्पावसाने पुनरेव जातम् । आदावुमालिङ्गितसुन्दराङ्गात् दिवा च नक्तं परितो युवाऽजनि ॥ 117॥ भो लोचनोरुभ्रमरप्रकृष्टमन्दारकुन्दादिमरन्दधाराम् । विहाय गौरीपतिमाश्रिताय स्वादुः किलायं मधुमामुतायम् ॥ 118॥ क्षीरं घृत शर्करया समेतं गृहाण जिह्वे मधुरप्रिये त्वम् । फलानि रम्याणि पुनर्गृहाण स्तुहि श्रुतं गर्तसदं युवानम् ॥ 119॥ अतः परं कालभयं न मे स्यात् न गर्भवासादिभयानि नूनम् । यतो जलैः बिल्वदलैः प्रगेषु यक्ष्वामहे सौमनसाय रुद्रम् ॥ 120॥ श्रीमन्महादेव दयासमुद्र श्रीमन्महारुद्र ममापराधान् । दूरीकुरु त्वं कृपया त्वमीश पितेव पुत्रान् प्रति नो जुषस्व ॥ 121॥ मामव्यक्तव्यक्तसर्वापराधागाधाम्भोधिक्रूरनक्रादिदष्टम् । दृष्ट्वाऽरिष्टानिष्टनाशाय भूयो देवस्त्राता त्रायतामप्रयुच्छन् ॥ 122॥ यत्पादाब्जं योगिर्भिर्नैव दृष्टं ब्रह्माद्यैर्वा सिद्धसङ्घैरनेकैः । यस्य ध्यानात् सर्वदा सर्वसिद्धिः तत्त्वायामि ब्रह्मणा वन्दमानः ॥ 123॥ नमामि दुण्ढिं मदसिक्तगण्डं हताघषण्डं विधृतोर्ध्वशुण्डम् । स्वभक्तविघ्नार्तिहरप्रचण्डं परात्परं यन्महतो महान्तम् ॥ 124॥ गणाधिपं गण्डतलालिकोटिभिः किरीटकोटिध्वजनिर्जिताम्बुदैः । संसेविताङ्घ्रि प्रणमामि सर्वदा कविं कवीनामुपमश्रवस्तमम् ॥ 125॥ नमो भवान्यै भवतापभीरु स्वभक्तसंरक्षणतत्परायै । आनन्ददा हारविहारदा या चतुष्कपर्दा युवतिः सुपेशाः ॥ 126॥ ताराभिरामामरहारहीरप्रसारधारानिकरोपकाराम् । चिराय धीरां भज चित्त गौरीं वचोविदं वाचमुदीरयन्तीम् ॥ 127॥ नमामि तामेव जगज्जनित्रीं करोति काश्मीररसप्रसारैः । आरक्तवर्णी गिरिजा कुचौ या प्रियं सखायं परिषस्वजाना ॥ 128॥ तामेव वन्दे गिरिराजकन्यां यत्पादुकाराधनतः सुखानि । महेश्वराङ्कस्थलसन्निविष्टा विश्वानि देवी भुवनानि चष्ट्या ॥ 129॥ मन्दारादिस्रग्विशेषालिवृन्दामन्दध्वानाकर्णनासक्तचित्ताम् । वन्दे मन्दं भक्तसंरक्षणार्थं वन्दे देवं राधसे चोदयन्तीम् ॥ 130॥ वन्दे भूयो मन्दुहासोपहासव्यासक्तास्यानन्दसिन्धुं महेशम् । क्रीडालोलं कर्तुमभ्युद्यतां तामेषा नेत्री राधसः सूनुतानाम् ॥ 131॥ भवानि मातस्त्रिजगज्जनित्रि त्वमम्ब बिम्बाधररागभागैः । श्रियं प्रदेहि त्वरया प्रियान्नो ययाऽति विश्वा दुरिता तरेम ॥ 132॥ कस्ते स्तुतिं कर्तुमिहास्ति शक्तः यामिन्दिरा सुन्दरचन्दनाद्यैः । समर्चयामास सरस्वती च सरस्वती वा सुभगा ददिर्वसु ॥ 133॥ फलं \- इति स्तुतो महादेवो वरान् दत्वा तदीप्सितान् । पुनर्वरान्तरं दातुमुवाच वचनं मुदा ॥ 134॥ त्वया कृतं स्तोत्रशिखामणि यः कण्ठे लुठन्तं कुरुतेऽतिभक्त्या । तमाशु सम्पञ्जलराशयस्ताः परिष्वजन्ते जनयो यथा पतिम् ॥ 135॥ इमं स्तवं यः पठति प्रभाते मध्याह्नकालेऽपि महाप्रदोषे । तस्य प्रयान्ति प्रहता इवाशु भियं दधाना हृदयेषु शत्रवः ॥ 136॥ लभन्ते जपन्तः श्रियं कीर्तिकामाः लभन्ते धनं धान्यमश्वादिकं च । लभन्ते तथाऽऽयुः प्रवृद्धं प्रवृद्धाः लभन्ते ह पुत्रान् लभन्ते ह पुत्रान् ॥ 137॥ इति दत्वा वरांस्तस्मै तत्रैव गिरिजापतिः । अन्तर्दधे गणेशाद्यैः सह लिङ्गे शिवात्मके ॥ 138॥ श्रीशैलेश्वरलिङ्गतुल्यममलं लिङ्गं न भूमण्डले ब्रह्माण्डप्रलयेऽपि तस्य विलयो नास्तीति वेदोक्तयः । तस्मात् तद्भजनेन मुक्तिरखिलैः प्राप्या न सा दुर्लभा तत्पूजानिरतस्य दुर्लभतमं किं वा जगन्मण्डले ॥ 139॥ ॥ इति शिवरहस्यान्तर्गते अगस्त्यकृतवेदपादस्तवः सम्पूर्णः ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 35| 4\-139 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . पूर्वार्धम् . अध्यायः 35. 4-139 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}