% Text title : Vedapurushaproktam Shivalingarchanopadesham % File name : vedapuruShaproktaMshivalingArchanopadesham.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 24| 420-444॥ % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vedapurushaproktam Shivalingarchanopadesham ..}## \itxtitle{.. वेदपुरुषप्रोक्तं शिवलिङ्गार्चनोपदेशम् ..}##\endtitles ## (शिवरहस्यान्तर्गते उग्राख्ये) वेदपुरुषः शिवलिङ्गस्वरूपस्य शिवस्य परमात्मनः । कर्तव्यमर्चनं भक्त्या भुक्तिमुक्तिप्रदायकम् ॥ 420॥ ब्राह्मण्यमपि सम्प्रप्य यो नार्चयति शङ्करम् । स दुर्भग इति ज्ञेयो ब्राह्मणैर्वेदवित्तमैः ॥ 421॥ येन तप्तं तपः पूर्वमघघ्नं शङ्करालये । तस्यैव भवति श्रद्धा शिवलिङ्गसमर्चने ॥ 422॥ यः करिष्यति यत्नेन शिवलिङ्गे शिवार्चनम् । स साक्षाच्छङ्करं साम्बं समर्चयति सर्वथा ॥ 423॥ लिङ्गे समर्चितः शम्भुर्ददाति वरमीप्सितम् । अतः प्रयत्नतो नित्यं कर्तव्यं लिङ्गपूजनम् ॥ 424॥ उद्धूलनं त्रिपुण्ड्रं च तथा रुद्राक्षधारणम् । कर्तव्यमतियत्नेन लिङ्गपूजापरैर्द्विजैः ॥ 425॥ कर्तव्यो लिङ्गपूजान्ते पञ्चाक्षरजपो द्विजैः । सहस्रमप्रमादेन रुद्राध्यायजपस्ततः ॥ 426॥ रुद्राध्यायेन कर्तव्यं शिवलिङ्गाभिषेचनम् ॥ 427॥ बिल्वपत्रः पूजनीयं शिवलिङ्गं प्रयत्नतः । अयं मे हस्त इत्याद्यैः सव्यस्ततलेन यः ॥ 428॥ उपस्पृशेल्लिङ्गपार्श्वं स पापेभ्यो विमुच्यते । प्रदक्षिणाष्टकं कार्यमधिकं तु शिवालये ॥ 429॥ कृताञ्जलिपुटैरेव शिवस्मरणपूर्वकम् । यानि कानि च पापानि ब्रह्महत्यादिकानि च ॥ 430॥ तानि तानि विनश्यन्ति प्रदक्षिणपदे पदे । उत्थायोत्थाय साष्टाङ्गान्प्रणामान् विंशदुत्तमान् ॥ 431॥ यः करिष्यति यत्नेन स पापेभ्यो विमुच्यते । प्रणम्य परमेशाग्रे करताडनपूर्वकम् ॥ 432॥ यो नृत्यत्यन्वहं भक्त्या स पापेभ्यो विमुच्यते । वृषस्य वृषणं स्पृष्ट्वा वृषशृङ्गान्तरान्मुदा ॥ 433॥ यः पश्येल्लिङ्गमैशानं स पापेभ्यो विमुच्यते । भुवनत्रयतीर्थानि सर्वाण्यपि निशामुखे ॥ 434॥ वृषाण्डं समुपाश्रित्य तिष्ठन्ति मुनिसत्तमाः । वृषाण्डं यः स्पृशेत्सायं स तीर्थान्यखिलान्यपि ॥ 435॥ स्पृष्टः स्नातश्च सततं पूतश्चात्र न संशयः । द्रष्टव्यमैश्वरं लिङ्गं वृषशृङ्गान्तराद् द्विजाः ॥ 436॥ वृषेशवृषणं स्पृष्ट्वा शिवस्मरणपूर्वकम् । प्रदक्षिणनमस्कारान्कृत्वा दृष्ट्वा च शङ्करम् ॥ 437॥ पुनः प्रदक्षिणं कृत्वा शिवलोके महीयते । इमानि नित्यं कार्याणि भस्मधारणपूर्वकम् ॥ 438॥ शिवलिङ्गार्चनादीनि ब्राह्मणाद्यैः प्रयत्नतः । सततं शिवपूजायां चित्तं यस्यानुवर्तते ॥ 439॥ स धन्य इति विज्ञेयस्तेन मुक्तिरवाप्यते । शिवपूजापि कर्तव्या शिवलिङ्गे निरन्तरम् ॥ 440॥ शिवलिङ्गे कृता पूजा सर्वकामप्रदायिका । ये पूजयन्ति सततं शिवलिङ्गं शिवात्मकम् ॥ 441॥ न तेषां गर्भवासादिदुःखानि द्विजपुङ्गवाः । शिवनामामृतं येन पीतं येन मुदा मुहुः ॥ 442॥ नैव पास्यत्यसौ मातुः पुनः स्तन्यमितः परम् । शिवनामामृते पीते जन्मैव न भविष्यति ॥ 443॥ एवं चेत्स्तन्यपानं तु दुर्लभं ह्यस्य सर्वथा ॥ 444॥ ॥ इति शिवरहस्यान्तर्गते वेदपुरुषप्रोक्तं शिवलिङ्गार्चनोपदेशं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 24| 420\-444॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 24 . 420-444.. ## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}