% Text title : Vishnavadiproktam Mahapatadimaranakale Shivabhidhanashravanamahimanuvarnanam % File name : viShNavAdiproktaMshivAbhidhAnashravaNamahimAnuvarNanam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shivarahasyam | हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 20 | वावृत्तश्लोकाः ॥ % Latest update : January 30, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vishnavadiproktam Shivabhidhanashravanamahimanuvarnanam ..}## \itxtitle{.. विष्णवादिप्रोक्तं शिवाभिधानश्रवणमहिमानुवर्णनम् ..}##\endtitles ## विष्णवादिप्रोक्तं महापातादिमरणकाले शिवाभिधानश्रवणमहिमानुवर्णनम् विष्णुः \- शिवाभिधानं मरणक्षणे श्रुतं त्वया शिवानुग्रहपात्रभूतम् । मन्ये भवन्तं भगवन्तमेव त्वया न तुल्यो भुवनत्रयेऽपि ॥ 160॥ स्वच्छन्दवृत्त्या स्थितमेव पूर्व तपः कृतं नोग्रमघापनुत्त्यै । शिवाभिधानश्रवणेन सद्यो मुक्तोऽसि संसारमहाम्बुराशेः ॥ 161॥ कुर्वन्ति केचित् गिरिकन्दरेषु दारान् विहायापि तथा कुमारान् । न तैरिदं प्राप्यमनन्तरायं शिवाभिधानं मरणक्षणेषु ॥ 162॥ अहो कृतार्थोऽसि शिवाभिधानं श्रुतं यतो मोक्षविधानदक्षम् । साक्षाद्विरूपाक्षकृपाश्रयेषु भालाक्षरूपोऽपि भविष्यसि त्वम् ॥ 163॥ अनायासेनेदं खलु फलमुमाकान्तकृपया त्वया प्राप्तं नूनं मरणसमये शाम्भवमिदम् । श्रुतं नामानन्तामयविलयहेतुः शिवकृपा कथं त्वय्यप्यासीदमितसुकृतानां फलमिदम् ॥ 164॥ मनुष्याणां तावन्मरणसमये रोदनवैः परं कालो याति प्रणयसहितानामपि दया । महादेवाख्यायाः सकृदपि न चोच्चारणमतिः वृथा हाहाहाहेत्यपि समयनाशोद्यतधियः ॥ 165॥ मरणावसरेषु कण्ठभागे कफपित्तप्रभवे भवोद्भवस्य । स्मरणं शिवनामकीर्तनं वा न भवत्येव कदाऽपि पापयोगात् ॥ 166॥ दारान् कुमारानपि वीक्ष्य तावन्मुमूर्षुरप्यादरतोऽश्रुपूर्णः । रुदत्ययं न स्मरति स्मरारिं न शाम्भवं नाम शृणोति दुष्टः ॥ 167॥ अन्तकालसमये महेश्वराराधने भसितभूषणेऽपि वा । जायते न सहसा मतिस्ततो याति घोरनरकालयं नरः ॥ 168॥ अन्तकालविषये सदाशिवध्यानमात्रमपि मुक्तिसाधनम् । तत्कथञ्चिदपि जायते नृणां शङ्करो यदि पुरा समर्चितः ॥ 169॥ अन्तकालविषये शिवस्मृतिः भस्मधारणमघौघनाशने । जायते खलु कथञ्चिदुच्चकैः नाम शाङ्करमपि श्रुतं भवेत् ॥ 170॥ भस्मोद्धूलितविग्रहोऽतिविपुलां रुद्राक्षमालां वहन् कण्ठे कर्णयुगेऽपि शङ्करपदान्यप्युचरन्नादरात् । स्पृष्ट्वा लिङ्गमनुत्तमं मुहुरपि स्पृष्ट्वा च बिल्वीदलैः सम्पूज्याशु समर्पणं च कुरुते शङ्गाय शाङ्गो जनः ॥ 171॥ शम्भो भर्ग भवेन्दुशेखर महादेवेति यः संवदन् रुद्राक्षामलभूतिभूपिततनुः कृत्वा च लिङ्गार्चनम् । शङ्गायाशु समर्पणं च कुरुते शाङ्गः स शङ्गो भवेत् तत्पादाम्बुजरेणुभिर्मम शिरः पूतं भवत्यन्वहम् ॥ 172॥ महाप्रयाणेषु महेशनाम श्रुतं स्मृतं वा यदि पुण्यवेगात् । तदा स मुक्तो भवतीति मन्ये नान्यस्य मुक्तिः प्रलयेऽपि सत्यम् ॥ 173॥ शपामि शिवपादयोः शिवपदस्मृतेः केवलं विमुक्तिरिति सा स्मृतिर्भसितभूषणानां परम् । भविष्यति भवान्वयो न भवतीति मन्ये पुनः पुनः पुनरहं भुजद्वयमिदं समुद्धृत्य तु ॥ 174॥ यमदूताः अनेन मरणक्षणे शिवपदं श्रुतं देवताः प्रभूतबहुपुण्यवानयमभूत् शिवानुग्रहात् । शिवान्तिकमयं सुराः सपदि नेय एवादरात् विमानवरमाश्रितः सुरगणादिसेव्यो मुदा ॥ 178॥ अपारकल्पेष्वपि येन तप्तं तपोऽतिघोरं बहुवह्निमध्ये । तस्यापि तावन्न महाप्रयाणे शिवाभिधानश्रवणावकाशः ॥ 179॥ अहो कृतार्थाः कतिचिन्महेशप्रसादपात्रत्वमुपेत्य धन्याः । कैलासवासं समवाप्नुवन्ति पूज्याः सुराणामपि सर्वथाऽपि ॥ 180॥ धनं परमिदं सुराः शिवपदं परं सम्पदां विपत्कुलविनाशकं सकलपापसंहारकम् । स्मृतं सपदि पातकं हरति संश्रुतं वा मुदा ददाति शिवसन्निधिं निधिमपि प्रदत्वा मुहुः ॥ 181॥ अपारजननामयं हरति मृत्युवातादिकं श्रुतं शिवपदं मुदा शिवपदाम्बुजानुग्रहात् । इतः किमधिकं धनं भुवि निधिप्रदानक्षमं विमोक्षदमतिप्रियं शिवपदार्चकानां सुराः ॥ 182॥ अतः परमिहाधुना खलु तथा विलम्बस्तदा विनेय इति निश्चये सति कथानुवादैरलम् । भवद्भिरतिपूजितो भवतु सोऽयमत्यादरात् इति प्रियतमैस्तदा सुरगणैः समाराधितः ॥ 183॥ श्रीशङ्करः \- ततः परं पुष्पकरत्नसंस्थं तमानयामासुरिहादरेण । स मुक्त एवात्र शिवाभिधानमाहात्म्यमेतत् श्रुतमद्य गौरि ॥ 184॥ शिवनामसुधाशनेन धन्याः कतिचित् ते गिरिजे ममापि मान्याः । इदमादरतोऽतिगोपनीयं मणिरेवायमहो महान् स शैवः ॥ 185॥ नन्दिकेशः \- इति शङ्कवाग्विलासलोला कमलापूजितपादपद्ममाला । शिवनामधाप्रवाहलीला महिला कापि शिवस्य सा सुशीला ॥ 186॥ तस्मादन्यं मुक्तिबीजं न विद्मो लोके मुक्तिः शङ्करानुग्रहेण । तस्मादेकः शङ्करः शङ्करो मे सेव्यः सेव्यः सर्वदा सर्वदाऽपि ॥ 187॥ ॥ इति शिवरहस्यान्तर्गते विष्णवादिप्रोक्तं महापातादिमरणकाले शिवाभिधानश्रवणमहिमानुवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 20| वावृत्तश्लोकाः ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . उत्तरार्धम् . अध्यायः 20. वावृत्तश्लोकाः .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}