% Text title : Vishnuprokta Kanchayam Mahadevarchanamahima % File name : viShNuproktAkAnchAyAMmahAdevArchanamahimA.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 20| 25.2-35|| % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vishnuprokta Kanchayam Mahadevarchanamahima ..}## \itxtitle{.. viShNuproktA kA~nchAyAM mahAdevArchanamahimA ..}##\endtitles ## (shivarahasyAntargate ugrAkhye) \- brahmAviShNusaMvAde \- brahmovAcha viShNo sampUjyate ko vA nityaM ki dhyAyate mudA || 25\.2|| chirAdatraiva satataM sthIyate bhavatA kutaH | viShNuruvAcha atra kA~nchyAM mahAdevaH kAmAkShIvallabhaH prabhuH || 26|| lIlAM karoti satataM pUjitaH sakalaiH suraiH | umAsahAyaH sarvesho mahAdevo jagatprabhuH || 27|| pUjyate dhyAyate nityaM praNavena maheshvaraH | sarvaishcha sha~NkaraH sAmbaH pUjanIyo.atibhaktitaH || 28|| atho mayApi satataM pUjyate pArvatImpatiH | devatAsArvabhaumo.ayaM sarvadevashikhAmANiH || 29|| sarvavedAntavedyo.ayaM sha~NkarashchandrashekharaH | shivaH shivArthibhirnityaM pUjanIyaH prayatnataH || 30|| ataH shivArthinA nityaM mayA sampUjyate shivaH | surANAM mAnuShANAM cha sAmbaH saMsAramochakaH || 31|| vidhivatpUjito devaH kurute bhavamochanam | yAvatpuShTirbalaM dR^iShTiryAvadAyuranAmayam || 32|| tAvadyatnena sampUjyo nityaM devaH sadAshivaH | tasya hastadvayaM dhanyaM yena sAmbaH sadAshivaH || 33|| pUjyate sAvadhAnena stUyate madhuroktibhiH | tasyaiva hi mano dhanyaM yena nidhyAyate shivaH || 34|| uddhUlitA~Ngo yo nityaM maheshaM pUjayenmudrA | tasya mR^ityubhayaM nAsti bhAgyasyApyantameva cha || 35|| || iti shivarahasyAntargate viShNuproktA kA~nchAyAM mahAdevArchanamahimA sampUrNA || \- || shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 20| 25\.2\-35|| ## - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 20 . 25.2-35.. Notes: Upon being asked by Brahmā ##brahmA##, Viṣṇu ##viShNu## explains that He is worshiping Mahādeva ##mahAdeva## of Kāñcī ##kA~nchI##, who is also known as Kāmākṣīvallabha ##kAmAkShIvallabha##. He further elaborates about the merits of worshiping Śiva ##shiva##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}