% Text title : Vishnuproktam Shankararchanamahimavarnanam % File name : viShNuproktaMshankarArchanamahimavarNanam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । शण्कराख्यः षष्ठांशः । अध्यायः 49| 11-32॥ % Latest update : August 5, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vishnuproktam Shankararchanamahimavarnanam ..}## \itxtitle{.. विष्णुप्रोक्तं शङ्करार्चनमहिमवर्णनम् ..}##\endtitles ## (सुदर्शनविष्णुसंवादे) मदर्चनेन ध्यानेन मोक्षेच्छा जायते नृणाम् । मोक्षदाता महादेवो ज्ञानविज्ञानदायकः ॥ 49\.11॥ तदर्चनेन सम्प्राप्तं मया पूर्वं सुदर्शनम् । सहस्रारं दैत्यहन्तृ साक्षात्त्र्यक्षप्रपूजया ॥ 49\.12॥ तमाराधय यत्नेन भस्मधारणपूर्वकम् । अग्निरित्यादिभिर्मन्त्रैस्त्रियायुषत्रिपुण्ड्रकैः ॥ 49\.13॥ रुद्राक्षधारको नित्यं रुद्रपञ्चाक्षरादरः । शिवलिङ्गं बिल्वपत्रैः पूजयंज्ञानवान्भव ॥ 49\.14॥ वसन्क्षेत्रे महेशस्य स्नाहि तीर्थे च शाङ्करे । अहं ब्रह्मादयो देवाः पूजयैव पिनाकिनः ॥ 49\.15॥ बलिनः शिवलिङ्गस्य पूजया विप्रसत्तम । यस्य भालतलं मेऽद्य त्रिपुण्ड्रपरिचिन्हितम् ॥ 49\.16॥ ब्रह्मेन्द्रदेवमुनिभिस्त्रिपुण्ड्रं भस्मना धृतम् । पश्य वक्षसि बाह्वोर्मे रुद्राक्षाणां स्रजं शुभाम् ॥ 49\.17॥ पञ्चाक्षरजपासक्तो रुद्राध्यायपरायणः । त्रिकालमर्चयामीशं बिल्वपत्रैरहं शिवम् ॥ 49\.18॥ कमला विमला नित्यं कोमलैर्बिल्वपल्लवैः । पूजयत्यनिशं लिङ्गे तथा ब्रह्मादयः सुराः ॥ 49\.19॥ मुनयो मनवोऽप्येवं तथान्ये द्विजसत्तमाः । नृपासुरास्तथा दैत्या बलिनः शिवपूजया ॥ 49\.20॥ ज्ञानं मोक्षस्तथा भाग्यं लभ्यते शङ्करार्चनात् । तस्मात्त्वमपि भक्त्यैव समाराधय शङ्करम् ॥ 49\.21॥ पशवो विष्णुविधयस्तथान्ये मुनयः सुराः । सर्वेषां पतिरीशानस्तत्प्रसादाद्विमुक्तिभाक् ॥ 49\.22॥ प्रसादजनकं तस्य भस्मधारणमेव हि । प्रसादजनकं तस्य मुने रुद्राक्षधारणम् ॥ 49\.23॥ प्रसादजनकस्तस्य रुद्राध्यायजपः सदा । प्रसादजनकस्तस्य पञ्चाक्षरजपो द्विज ॥ 49\.24॥ प्रसादजनकं तस्य शिवलिङ्गैकपूजनम् । प्रसादे शाम्भवे जाते भुक्तिमुक्ती करे स्थिते ॥ 49\.25॥ तस्य भक्त्यैव सर्वेषां मोचनं भवपाशतः । तस्य प्रीतिकरं साक्षाद्बिल्वैर्लिङ्गस्य पूजनम् ॥ 49\.26॥ तस्य प्रीतिकरं साक्षाच्छिवक्षेत्रेषु वर्तनम् । तस्य प्रीतिकरं साक्षात् शिवतीर्थनिषेवणम् ॥ 49\.27॥ तस्य प्रीतिकरं साक्षाद्भस्मरुद्राक्षधारणम् । तस्य प्रीतिकरं साक्षात्प्रदोषे शिवपूजनम् ॥ 49\.28॥ तस्य प्रीतिकरं साक्षाद्र्रुद्रपञ्चाक्षरावृतिः । तस्य प्रीतिकरं साक्षाच्छिवभक्तजनार्चनम् ॥ 49\.29॥ तस्य प्रीतिकरं साक्षात्सोमे सायन्तनार्चनम् । तस्य प्रीतिकरं साक्षात्तन्निर्माल्यैकभोजनम् ॥ 49\.30॥ तस्य प्रीतिकरं साक्षादष्टमीष्वर्चनं निशि । तस्य प्रीतिकरं साक्षाच्चतुर्दश्यर्चनं निशि ॥ 49\.31॥ तस्य प्रीतिकरं साक्षात्तन्नाम्नां स्मृतिरेव हि । एतावानेन धर्मो हि शम्भोः प्रियकरो महान् ॥ 49\.32॥ ॥ इति शिवरहस्यान्तर्गते विष्णुप्रोक्तं शङ्करार्चनमहिमवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः 49| 11\-32॥ ## - .. श्रीशिवरहस्यम् . शन्कराख्यः षष्ठांशः . अध्यायः 49. 11-32.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}