% Text title : Vishnuproktam Shivaradhanamahimavarnanam % File name : viShNuproktaMshivArAdhanamahimAvarNanam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 25| 161-203.1॥ % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vishnuproktam Shivaradhanamahimavarnanam ..}## \itxtitle{.. विष्णुप्रोक्तं शिवाराधनमहिमावर्णनम् ..}##\endtitles ## (शिवरहस्यान्तर्गते उग्राख्ये) विष्णुः (उवाच) तावत्स्थास्यन्ति दुःखानि यावन्नाराध्यते शिवः । तावदेव महाव्याधिः यावन्नाराध्यते शिवः ॥ 161॥ तावत्तिष्ठन्ति पापानि यावन्नाराध्यते शिवः । तावद्भवति दारिदूर्यं यावन्नाराध्यते शिवः ॥ 162॥ यथा सूर्योदये जाते विनश्यति तमस्तथा । पूजिते श्रीमहादेवे दुःखमात्रं विनश्यति ॥ 163॥ नानादुःखमहाव्याधिभेषजं शिवपूजनम् । सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ॥ 164॥ नानासंसारदुःखानि नश्यन्ति शिवपूजया । सत्यं सत्यमिति प्राह जाबालोऽपि स्वयं विधे ॥ 165॥ संसारजां रुजं रुद्रो द्रावयत्यर्चितः सदा । ततोऽर्चन्नीयमनिशं रुद्रलिङ्गं मुमुक्षुभिः ॥ 166॥ सर्वमन्यत्परित्यज्य शिव एव शिवङ्करः । ध्येय इत्याह हि विधे साक्षादाथर्वणश्रुतिः ॥ 167॥ पूजनीयो महारुद्रो मनोवाक्कायकर्मभिः । तत्पूजयैव नश्यन्ति दुःखानि विविधान्यपि ॥ 168॥ विनाशयति संसारं सकृत्सम्पूजनाच्छिवः । भावपूतं महादेवं योऽर्चयिष्यति सन्ततम् ॥ 169॥ स सम्प्राप्नोति धर्मार्थकाममोक्षान्न संशयः । संसारसागरं घोरं यः समुत्तर्तुमिच्छति ॥ 170॥ तेन नित्यं महादेवः पूजनीयः प्रयत्नतः । धन्योऽसाविति विज्ञेय योऽन्वहं पूजयेच्छिवम् ॥ 171॥ स तरत्येव संसारं नानापातकसागरम् । शिवेति नामदावाग्निर्महापापवनान्यपि ॥ 172॥ भस्मसात्कुरुते सद्यः सत्यं सत्यं न संशयः । पापमूलानि दुःखानि विविधान्यपि तान्यतः ॥ 173॥ शिवार्चनेन नाश्यानि पापानि निखिलन्यपि । पातकानि निवर्तन्ते यावन्ति शिवपूजया ॥ 174॥ कतुं तावन्ति पापानि न शक्नोति नरः क्वचित् । संसारमूलभूतानां पातकानां चतुर्मुख ॥ 175॥ शिवनामकुठोरण विनाशो जायते ध्रुवम । शिवनामामृतं पेयं पापचण्डांशुतापितैः ॥ 176॥ पापदावाग्नितप्तानामस्ति नान्यत्परायणम् । शिवेति नामपीयूषवर्षधारापरिप्लुताः ॥ 177॥ संसारदावमध्येऽपि न शोचन्ति न संशयः । येषां धर्मस्वभावानां महेशः कुलदैवतम् ॥ 178॥ ते धन्यास्ते ममाराध्यास्ते महेशकृपाश्रयाः । न भक्तिः शङ्करे पूजा रागद्वेषरतात्मनाम् ॥ 179॥ अनन्तजन्मभिर्येन तपस्तप्तं भविष्यति । तद्विधानां न सहसा मुक्तिर्भवति सर्वथा ॥ 180॥ तस्यैव भक्तिर्भवति भवानीप्राणवल्लभे । जातापि शङ्करे भक्तिरन्यसाधारणी वृथा ॥ 181॥ परन्त्वव्यभिचारेण शिवभक्तिः परेप्सिता । यस्यास्त्यामरणं शम्भौ भक्तिरव्यभिचारिणी ॥ 182॥ तस्यैव मोक्षः सुलभो नान्यस्येति मतिर्मम । विधे भवन्ति प्रत्यूहाः शिवभक्तिविधातकाः ॥ 183॥ प्रत्यूहास्ते शमं यान्ति महेशानुग्रहात्परात् । यस्य भक्तिरनुस्यूता देहपातान्तमीश्वरे ॥ 184॥ स शिवान्यगृहीतात्मा न भवत्येव तादृशः । यस्य भक्तिर्महादेवे धारारूपाऽनुवर्तते ॥ 185॥ नमस्तस्मै सवंशाय समित्राय चतुर्मुख । शिवौ पूज्यौ यथा नित्यं तथा पूज्यः शिवार्चकः ॥ 186॥ शिवार्चकः शिवौ चेति त्रयः पूज्या ममान्वहम् । अनेकजन्मतपसा पूतः पुण्यौघसंश्रयः ॥ 187॥ महादेवपरो भूत्वा यजति श्रीमहेश्वरम् । यस्य श्रीमन्महादेवे भक्तिरव्यभिचारिणी ॥ 188॥ तस्य हृत्कमले(लं) साम्बः सर्वदाप्यधितिष्ठति । साम्वस्य श्री महेशस्य सन्निधिर्यत्र सर्वदा ॥ 189॥ न तस्य पापलेशोऽस्ति सत्यं सत्यं न संशयः । सर्वत्र विद्यमानोऽपि शिवभक्तहृदम्बुजे ॥ 190॥ लिङ्गरूपं समाश्रित्य क्रीडालोलोऽधितिष्ठति । ऊधस्येव यथा क्षीरं पशुसंर्वाङ्गसङ्गतम् ॥ 191॥ शिवः सर्वव्यापकोऽपि शिवलिङ्गमधिश्रितः । अतः सर्वं परित्यज्य शिवलिङ्गं प्रयत्नतः ॥ 192॥ पूजनीयं विधे नित्यं विधिवद्भक्तिपूर्वकम् । शिवलिङ्गे शिवः पूज्यो नान्यत्र तु कदाचन ॥ 193॥ क्षीरलब्धिर्न यथा विषाणादौ स्तनं विना । शिवलिङ्गं विना तद्वच्छिवो नान्यत्र पूज्यते ॥ 194॥ शिवपूजा बहुविधा कथ्यते निगमैर्विधे । आगमैरपि सा पुजा विविधैवेति कथ्यते ॥ 195॥ षोडशैरुपचारैश्च (उपचारैः षोडशभिः) पूजनीयोऽन्वहं शिवः । तेषु मन्त्राश्च विविधा निगमागमचोदिताः ॥ 196॥ मन्त्राः शिवपराः सर्वनिगगागमचोदिताः । सम्यज्ज्ञातुं न शक्ययन्ते विविधा बहवो यतः ॥ 197॥ तथापि तेषु मन्त्रेषु शिवपञ्चाक्षरः परः । तेन मन्त्रेण विश्वेशः पूजनीयः प्रयत्नतः ॥ 198॥ शिवपञ्चाक्षरो मन्त्रः सर्वमन्त्रोत्तमोत्तमः । न तस्मादधिको मन्त्रो वैदिकोऽन्यत्र दृश्यते ॥ 199॥ शिवपञ्चाक्षरो मन्त्रो वैदिको वेदसम्मतः । वेदेषु पठ्यते तद्वद्वेदान्तेषु च पठ्यते ॥ ऋषिभिः संस्कृतो मन्त्रः शिवमन्त्रो मुमुक्षुभिः । शिवेनापि स्तुतो मन्त्रः शिवमन्त्रः शिवप्रदः ॥ श्रीरुद्रमन्त्रमध्यस्थः शैवः पञ्चाक्षरो मनुः । वेदावतंसो मन्त्रोऽयं शिवपञ्चाक्षर स्तुतः ॥ तेन मन्त्रेण कर्तव्यं शिवलिङ्गार्चनं बुधैः । श्रीमत्पञ्चाक्षरो मन्त्रः सर्वाघौवविनाशकः ॥ स्मृतेऽपि पापगिरयो भवन्त्येव हि भस्मसात् । ॥ इति शिवरहस्यान्तर्गते विष्णुप्रोक्तं शिवाराधनमहिमावर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 25| 161\-203\.1|| ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 25 . 161-203.1.. ## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}