% Text title : Vishnuproktam Shivarchanopadesham 1 % File name : viShNuproktaMshivArchanopadesham1.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 20| 47-58.1|| % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vishnuproktam Shivarchanopadesham 1 ..}## \itxtitle{.. viShNuproktaM shivArchanopadesham 1 ..}##\endtitles ## (shivarahasyAntargate ugrAkhye) \- brahmAviShNusaMvAde \- shivapUjAM vinA nAnyadvihitaM mokShakAraNam | dharmArthakAmamokShANAM sAdhanaM shivapUjanam || 47|| yaH shaM karoti sarveShAM smR^itaH sampUjitaH prabhuH | sa sha~NkaraH pUjanIyo niyamenAnvahaM mudA || 48|| ya shivo ma~NgalAjAniH vidhatte ma~NgalaM nR^iNAm | sa eva sha~NkarastasmAttasyaivAbhyarchanaM varam || 49|| sha~NkaraM yo.archayennityaM trikAlaM sarvasAdhanaiH | sha~NkaraH shaM karotyeva prItastanniyamAtprabhuH || 50|| saMsArasAgaraM tartuM tarirnAmaiva shA~Nkaram | nAnyanAma tathA.asAraghorasaMsAratArakam || 51|| shA~NkaraM nAma vimalamiShTArthaphaladaM vidhe | tannAma muktidaM bhavyaM saMsArabhayanAshakam || 52|| sha~NkarasmaraNaM nityaM tathA sha~NkarapUjanam | ihAmutrArthalAbhAya kartavyaM nityakarmavat || 53|| tattyAge tu bhavatyeva pravesho niraye nR^iNAm | kR^itAdyeShu cha sarveShu yugeShu bhavamuktaye || 54|| pUjanIyo mahAdevo brAhmaNaishcha surAsuraiH | haraH smaraharo brahmanghorasaMsAratArakaH || 55|| hR^itaH smaro maheshena sa saMsArapravartakaH | paraM tvavyabhichAreNa bhaktiH kAryA maheshvare || 56|| sA nAshayati saMsAraM bhaktiravyabhichAriNI | yathA pativratA shuddhA nAnyaM kAmayate tathA || 57|| shA~NkaraH sha~NkarAdanyaM nArchayatyeva sarvathA . 58\.1 || iti shivarahasyAntargate viShNuproktaM shivArchanopadeshaM 1 sampUrNam || \- || shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 20| 47\-58\.1|| ## - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 20 . 47-58.1.. Notes: Viṣṇu ##viShNu## gives Upadeśa ##upadesha## to Brahmā ##brahmA## about several merits of worshiping Śiva ##shiva##, especially Mokṣa ##mokSha##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}