% Text title : Vishnuproktam Shivarchanopadesham 2 % File name : viShNuproktaMshivArchanopadesham2.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 25| 489-507॥ % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vishnuproktam Shivarchanopadesham 2 ..}## \itxtitle{.. विष्णुप्रोक्तं शिवार्चनोपदेशम् 2 ..}##\endtitles ## (शिवरहस्यान्तर्गते उग्राख्ये) विष्णुः \- (अतः) शिवार्चनं कार्यं सर्वदा शैवपुङ्गवैः । मुक्ताः शिवार्चनेनैव बहवः पूर्वमास्तिकाः ॥ 490॥ शिवार्चनात्परो धर्मो नास्ति नास्तीति मे मतिः । सत्यमेतत्पुनः सत्यमुद्धृत्य भुजमुच्यते ॥ 491॥ शिवार्चनं परो धर्मस्तपश्च शिवपूजनम् । यज्ञाः शिवार्चनं विप्राः सत्यं सत्यं न संशयः ॥ 492॥ शिवार्चनं कृतं येन भक्तिपूर्वकमादरात् । तेन यागाः कृताः सर्वे साङ्गाः सर्वस्वदक्षिणाः ॥ 493॥ शिवार्चनं कृतं येन भक्तिपूर्वकमादरात् । कृतानि तेन सर्वाणि महादानानि सन्ततम् ॥ 494॥ शिवार्चनं कृतं येन भक्तिपूर्वकमादरात् । तेनाधीतोऽनन्तशाखी वेदः साङ्गो द्विजोत्तमाः ॥ 495॥ शिवार्चनं कृतं येन भक्तिपूर्वकमादरात् । तेन तीर्थानि सर्वाणि सेवितानि न संशयः ॥ 496॥ शिवार्चनं कृतं येन भक्तिपूर्वकमादरात् । तेन धर्माः समस्ताश्च कृता एव द्विजोत्तमाः ॥ 497॥ सर्वेषामपि धर्माणां विश्वासः फलमीश्वरे । तस्यापि फलमुत्कृष्टं श्रीमहादेवपूजनम् ॥ 498॥ सर्वेप्सितार्थाः सिध्यन्ति श्रीमहादेवपूजया । तिरस्कृताः कल्पवृक्षाः श्रीमहादेवपूजकैः ॥ 499॥ तृणीकृता कामधेनुः शिवपूजापरायणः । कल्पवृक्षास्तु विप्रेन्द्रा विनश्वरफलप्रदाः ॥ 500॥ फलं शिवार्चनाद्विप्राः प्राप्तव्यं न विनश्वरम् । फलं शिवार्चनात्प्राप्यमनल्पमविनश्वरम् ॥ 501॥ शिवार्चनपरो मर्त्यो भक्तिपूर्वकमन्वहम् । यं यं कामयते कामं तं तमाप्नोति सर्वदा ॥ 502॥ इच्छामात्रेण सिध्यन्ति तस्यार्थाः सकला अपि । गाणपत्यं पुरा प्राप्तं बहुभिः शिवपूजया ॥ 503॥ मुक्ताश्च बहवः पूर्वं महेशस्यैव पूजया । अत्रैव नाट्यसदने पुण्डरीकपुरे पुरा ॥ 504॥ त्रपुरारिं समभ्यर्च्य मुक्ता जाताश्च कोटिशः । श्रीमच्चिदम्बराधीशो येन दृष्टः कदाचन ॥ 505॥ सोऽपि मुक्तो भवत्येव महेशकृपया द्विजः । धन्या यूयं शिवासक्ताः श्रीचिदम्बरवासिनः ॥ 506॥ भस्मरुद्राक्षवीताङ्गाः निःसङ्गाः परमार्थिनः ॥ 507॥ ॥ इति शिवरहस्यान्तर्गते विष्णुप्रोक्तं शिवार्चनोपदेशं 2 सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 25| 489\-507॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 25 . 489-507.. Notes: Viṣṇu ##viShNu## gives Upadeśa ##upadesha## about several merits of worshiping Śiva ##shiva##, and especially those who have had ŚrīCidambarādhīśa darśana ##shrIchidambarAdhIsha darshana## or reside in ŚrīCidambara ##shrIchidambara##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}