% Text title : Vishnuproktam Shivarchanopadesham 3 % File name : viShNuproktaMshivArchanopadesham3.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 26 कुम्भघोणमहिमानुवर्णनम् । 11-32.1॥ % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vishnuproktam Shivarchanopadesham 3 ..}## \itxtitle{.. विष्णुप्रोक्तं शिवार्चनोपदेशम् 3 ..}##\endtitles ## (शिवरहस्यान्तर्गते उग्राख्ये) विष्णुरुवाच सर्ववेदश्रुतं पुण्यं ज्ञानवैराग्यदं नृणाम् । शिवलिङ्गार्चनं कार्यं मुक्त्यर्थं भस्मभूषणैः ॥ 11॥ महादेवार्चनं ब्रह्मन् चतुर्वर्गफलप्रदम् । तत्फलं प्राप्यते सर्वैः शङ्करस्यैव पूजया ॥ 12॥ शङ्कराराधनं येन न कृतं सावधानतः । स दुर्भगो दुराचारो दुर्बुद्धिश्च न संशयः ॥ 13॥ यावन्तो दुभङ्गाः सन्ति दरिद्राश्च कुरूपिणः ॥ ते त्यक्तशाङ्कराचाराः सम्त्यक्तशिवपूजनाः ॥ 14॥ न येन पूज्यते देवः शङ्करः प्रत्यहं मुदा । तेन सम्प्राप्यते दुःखं यातना च तनुव्यये ॥ 15॥ भूतं भव्यं भविष्यच्च भाग्यं यस्य भविष्यति । तस्यैव मुक्तिर्भवति भवानीप्राणवल्लभे ॥ 16॥ भगवान् भगविध्वंसी भवानि प्राणवल्लभे । भूरिभाग्यप्रभावेण भाव्यते भुवि भावुकैः ॥ 17॥ अशैवकृतकर्माणि वेदोक्तान्यपि पद्मज । वृथा भवन्ति सर्वाणि पातकं प्रत्युताधिकम् ॥ 18॥ अशैवैर्वेदिकं कर्म न कर्तव्यं कदाचन । अशैवानां वैदिकेषु न कर्मस्वधिकारिता ॥ 19॥ अशैवो यत्कुले जातः तत्तु दुष्कर्मसङ्कुलम् । सम्पादनीया यत्नेन शिवभक्तिस्तपोबलात् ॥ 20॥ शैवभक्तिर्मुक्तिदात्री या भक्तिः स्यादनन्यगा । किमश्वमेधयागाद्यैः विसृष्टान्नैः सुदक्षिणैः ॥ 21॥ यदि न स्यान्महादेवे भक्तिरव्यभिचारिणी । किमत्युत्तमगोदानेर्बहुभिर्भूरिदक्षिणैः ॥ 22॥ यदि न स्यान्महादेवे भक्तिरव्यभिचारिणी । किमन्नदानैः किं तीर्थैः किं तपोभिरनुत्तमैः ॥ 23॥ यदि न स्यान्महादेवे भक्तिरव्यभिचारिणी । येन ध्यातो महादेवः क्षणं वा सावधानतः ॥ 24॥ तेन धर्माः कृतास्सर्वे सर्वदा सावधानतः । स भाग्यवान् स पुण्यात्मा स तपोनिधिरात्मवान् ॥ 25॥ योऽनन्यशरणो नित्यं पूजयेत्पार्वतीपतिम् । स कुलीनः स विद्यावान् स सर्वगुणसंश्रयः ॥ 26॥ योऽनन्यशरणो नित्यं पूजयेत्पार्वतीपतिम् । स सर्वयोगनिरतः स समाधियुतः सदा ॥ 27॥ योऽनन्यशरणो नित्यं पूजयेत्पार्वतीपतिम् । स सर्वज्ञः स पूतात्मा स तत्वज्ञः स धर्मवित् ॥ 28॥ योऽनन्यशरणो नित्यं पूजयेत्पार्वतीपतिम् । स बुद्धिमान स नीतिज्ञः स विद्वान् पण्डितोत्तमः ॥ 29॥ योऽनन्यशरणो नित्यं अर्चयेत् पार्वतीपतिम् । कृतानि भूरि दानानि ग्रहणे चन्द्रसूर्ययोः ॥ 30॥ तस्यैवानन्यगा भक्तिर्भवति श्रीमहेश्वरे । ये सन्ततं भविष्यन्ति दग्धसंसारवासनाः ॥ 31॥ तेषामनन्यगा शुद्धा शिवे भक्तिः प्रजायते . 32\.1 ॥ इति शिवरहस्यान्तर्गते विष्णुप्रोक्तं शिवार्चनोपदेशं 3 सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 26 कुम्भघोणमहिमानुवर्णनम् । 11\-32\.1॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 26 कुम्भघोणमहिमानुवर्णनम् . 11-32.1.. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}