% Text title : Vishnuproktam Shivarchanopadesham 4 % File name : viShNuproktaMshivArchanopadesham4.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 26 kumbhaghoNamahimAnuvarNanam | 370-385|| % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vishnuproktam Shivarchanopadesham 4 ..}## \itxtitle{.. viShNuproktaM shivArchanopadesham 4 ..}##\endtitles ## (shivarahasyAntargate ugrAkhye) devA UchuH viShNo vedArthatatvaj~na shivapUjAparAyaNa | kiM dhyeyaM kiM paraM brahma vada nishchitya sAdaram || 368|| agastya uvAcha iti tadvachanaM shrutvA viShNurhR^iShTaH kR^itA~njaliH | praNamya shirasA shambhumuvAcha dvijasattama || 369|| viShNuH (uvAcha) R^itaM satyaM paraM brahma puruShaM kR^iShNapi~Ngalam | UrdhvaretaM virUpAkShaM vishvarUpaM bhajAmyaham || 370|| shiva eva paraM brahma sachchidAnandavigraham | nilipto (nirmalo) nirguNo nityasturIyaH shiva uchyate || 371|| sachchiddhano nirAkAro nirdvandvaH sa nirAmayaH | sR^ijatyavatyatyasmAnsa bhavAjatvAdyupAdhibhiH || 372|| adR^iShTenAsmadAdInAM tasyechChaiva prajAyate | bhavatvopAdhimAshritya sR^ijatyetajjagachChivaH || 373|| lIlayaiva sR^ijatyasmAnAyAso.asya na kashchana | mR^iDatvopAdhimAshritya pAti sarvamumApatiH || 374|| lIlayaivAvataH sarvaM tasyAyAso na kashchana | haratvopAdhimAshritya sa hantyasmAnpinAkabhR^it || 275|| sa hantyasmA.NllIlayaiva tasyAyAso na kashchana | shivasya vastutaH kR^ityaM tasya nAstyeva sarvathA || 376|| tathApi lIlayaivAsmAn sR^ijatyavati hanti cha | svatantrasya maheshasya sarvaj~nasyAmitAtmanaH || 377|| sR^iShTyAdAvitarApekShA nAsti sarvAtmanA surAH | sa turIyo.asmadAdInAM na pratyakShaH kadAchana || 378|| parantu vedavedAntaistadrUpamavagamyate | shrutismR^itipurANAdyaiH shivo.astItyuchyate tataH || 379|| shrutyAdyuktaprakAreNa sa sevyaH sarvasAdhanaiH | satataM yaistapastaptaM bahudhA bahusAdhanaiH || 380|| teShAmeva shive bhaktiH shraddhA chaivopajAyate | anantamavyayaM shAntaM shivamakSharamadvayam || 381|| avij~nAyAnyathA j~nAtvA bhavantyatyantaduHkhitAH | shivo hi nirguNo.anantasturIya iti dhIrapi || 382|| sahasA na bhavatyeva saMsArAviShTachetasAm | yeShAM na viShayAsaktirye cha nirdagdhakalmaShAH || 383|| teShAmeva shive bhaktiH shraddhA chaivopajAyate | dharmAstapAMsi dAnAni yAgAshcha vividhAH surAH || 384|| shive prAmANyabuddhiM cha janayanti na saMshayaH || 385|| || iti shivarahasyAntargate viShNuproktaM shivArchanamahimopadeshaM 4 sampUrNam || \- || shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 26 kumbhaghoNamahimAnuvarNanam | 370\-385|| ## - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 26 kumbhaghoNamahimAnuvarNanam . 370-385.. Notes: Upon being requested by Deva-s ##devAH##; Viṣṇu ##viShNu## tells them that He is worshiping Śiva ##shiva## and delivers Upadeśa ##upadesha## about merits of doing the same.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}