% Text title : Vishnuproktam Shivarchanopadesham 5 % File name : viShNuproktaMshivArchanopadesham5.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 26 kumbhaghoNamahimAnuvarNanam | 386-397|| % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vishnuproktam Shivarchanopadesham 5 ..}## \itxtitle{.. viShNuproktaM shivArchanopadesham 5 ..}##\endtitles ## (shivarahasyAntargate ugrAkhye) viShNuH (uvAcha) vishvaM cha bhuvanaM chitte ta\- jjAtaM bhUyo jAyamAnaM cha bhUyaH | etatsarvaM rudra eveti matvA bhUyo bhUyaH pUjyamAno (pUjanIyo) maheshaH || 386|| sarvaM rudraM matvA sarvabhAvena sarvaM sarvAshAsyaM nirguNaM niShkalaM cha | sasevante sAdhavaH sarvathA no bhUyo bhUyaH pUjanIyo maheshaH || 387|| rudraH sarvaM rudra ekatvamAhuH eko rudro na dvitIyAya tasthe | neshAdanyatki~nchidastIti nityaM bhUyo bhUyaH pUjanIyo maheshaH || 388|| yaM vedAntA naiva jAnanti siddhA yaM yogIndrA naiva jAnanti viprAH | taM chidrUpaM j~nAtumichChatyato vA yo yaM j~nAtvaivAmR^itatvaM prayAti || 389|| yo nirlipto nirguNo.api triNetro yo nirbAhuH svarNabAhuH svatantraH | yo nIrUpaH svarNarUpaH sa eva bhUyo bhUyaH pUjanIyo maheshaH || 390|| nirguNo.api svarNavarNo ya AsI\- dyovA.arUpo.apyambikAnAtha AsIt | devAdhIshaH so.ayamaj~neyatatvo bhUyo bhUyaH pUjanIyo maheshaH || 391|| yasyechChAto.asmAkamutpattirAso\- dyasyechChAto jAyate rakShaNaM cha | yasyechChAto bhAvinAshaH sa nityo bhUyo bhUyaH pUjanIyo maheshaH || 392|| yasmAdbhIto vAti vAyuH sadAyaM yasmAdbhIto(tyo)deti sUryo.api nityam | yasmAdbhIto (vahnimukhyA) vItihotrendramukhyA bhUyo bhUyaH pUjanIyo maheshaH || 393|| yasyArchAto labhyate sarvapR^ithvI yasyArchAto labhyate mokShalakShmIH | yasyArchAto.anekadharmAdyasiddhiH so.ayaM shambhuH pUjanIyo.anishaM cha || 394|| || iti shivarahasyAntargate viShNuproktaM shivArchanopadeshaM 5 sampUrNam || \- || shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 26 kumbhaghoNamahimAnuvarNanam | 386\-397|| ## - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 26 kumbhaghoNamahimAnuvarNanam . 386-397.. Notes: Viṣṇu ##viShNu## delivers Upadeśa ##upadesha## (to Deva-s ##devAH##) about the OmniPresence of Rudra ##rudra## in this Universe and worshiping Maheśa-Śambhu-Śiva ##mahesha-shambhu-shiva##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}