% Text title : Vishnuproktam Shivarchanopadesham 6 % File name : viShNuproktaMshivArchanopadesham6.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 27 मध्यार्जुनमहिमानुवर्णनम् । 185-228॥ % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vishnuproktam Shivarchanopadesham 6 ..}## \itxtitle{.. विष्णुप्रोक्तं शिवार्चनोपदेशम् 6 ..}##\endtitles ## (शिवरहस्यान्तर्गते उग्राख्ये) कण्वः (उवाच) संसारताप सन्तप्तं मम चित्तमभूद्धरे । कथं संसारसन्ताप विच्छित्तिः स्याद्वदस्व मे ॥ 184॥ विष्णुः (उवाच) संसार सागरे घारे निमग्नानां दुरात्मनाम् । अपारकरुणासिन्धुः साम्ब एवावलम्बनम् ॥ 185॥ \- \- शिवमेव भजस्व सावधानं सतु संसारदुरन्तदुःख हारी । बहुवस्तमुपास्य मुक्तिमापु\- स्त्रिपुरारिनिजभक्तमुक्ति हेतु ॥ 186॥ नवबिल्वदलैरथान्तकान्तकं यज कामान्तक मन्तकान्तकम् । विपदन्तकमन्तकान्तकं शिवलिङ्गात्मकमाशु सन्ततम् ॥ 187॥ बहुपापविमोचकं प्रभुं यदिकालान्तकमर्चयिष्यति । सततं नियतं तदा भवा\- न्विषसंसारवशं न यास्यति ॥ 188॥ भज भर्गमनर्गलप्रभुं भगवन्तं भगनेवहारिणम् । भवभीमभयं तदा मुने न भवन्तं प्रति भावयिष्यति ॥ 189॥ भसिताभरणो भज प्रभुं भवभीतिर्न भविष्यति ध्रुवम् । शुभदस्त्वयि शम्भुरव्ययो नियतं तिष्ठति तं समर्चय ॥ 190॥ नवबिल्वपलाशकाशपुष्पैः कुशपुष्पैः कनकाह्वयप्रसूनैः । भसितेन च भाललोचनं शिवलिङ्गे सततं समर्चय ॥ 191॥ स कृदप्यमलैः सबिल्वपल्लवैः कुशधुत्तूरपलाशकाशपुष्पैः । सजलैरभिपूज्य पार्वतीशं सकलापज्जलधि तरन्ति धीराः ॥ 192॥ हृदि तिष्ठति शैलजाधवे(पतौ) शिवलिङ्गे च निरन्तरं शुभे । न यजन्ति नराधमाः सकृ\- न्नरकावासरता निरन्तरम् ॥ 193॥ विदधाति परं पदं शिवः कुशपत्रैरपि साधु पूजितः । तमुपास्य महेश्वरं भ्रमा\- त्सुरमन्यं समुपासते जनाः ॥ 194॥ भगमन्तमुमापतिं भवं भजनीयं न भजन्ति ये जनाः । नरकेषु पतन्ति ते जनाः सततं सत्यमुदीर्यते मया ॥ 195॥ दिवि ये न वसन्ति भूतलेऽपि ग्रसिताः संसृतिघोरदन्दशूकैः । द्विज ते शिवपूजनौषधं समवाप्यामृततां प्रयान्ति हि ॥ 196॥ सकृदप्यतिभक्तिपूर्वकं शिवमेवं प्रणमन्ति ते जनाः । अमरैरखिलैश्च ते नताः सततं सत्यमिदं ध्रुवं ध्रुवम् ॥ 197॥ कृतसर्वमखोऽपि जन्म धत्ते कृतविश्वेशपदाम्बुजप्रणामः । न पुनर्जनिभाग्वदामि सत्यं भुजमुद्धृत्य न संशयं कुरुध्वम् ॥ 198॥ अकृतेशपदाम्बुजप्रणामा नरकावासमवाप्य दुःखभोगम् । समवाप्य मुहुर्मुहुर्निवृत्ता न भवन्ति प्रलयेऽपि सत्यमेव ॥ 199॥ विविधामितपातकोच्चया ये न नमन्ति त्रिपुरारिमादरेण । अत एव यमालयान्तरे ते निवसन्त्यन्वहमाप्तदुःखभोगाः ॥ 200॥ प्रणमन्त्यमरास्त्रिलोचनं मुनयः सिद्धगणाश्च सन्ततम् । निगमाश्च नमन्ति यं ततः प्रणमस्व प्रणमाम्यहं तमीशम् ॥ 201॥ सकलामरवन्दनीयमैशं पदपद्मं त्रिदशकभागधेयम् । भज सन्ततमद्रिजासहायं निरपायं निरवद्यमुक्त्युपायम् ॥ 202॥ यज कोमलबिल्वपल्लवै\- रनुवारं भुजगाधिपैकहारम् । सकलाघहरं निरस्तवीरं हरमाराधय तत्परं सदारम् ॥ 203॥ भजतामभयप्रदं महेशं भज मृत्युञ्जयमादरेण नित्यम् । तमपास्य न संवस द्विजं तं हितमत्यन्तमुदीरितं मया ते ॥ 204॥ द्विज ते शिवतुल्यमुत्तमं न शिवान्यत्तव दैवतं सुरेषु । अत एव निरन्तरं (सुरेषु) महेशं भज भालस्फुरदुज्ज्वलत्रिपुण्ड्रः ॥ 205॥ द्विजदैवत दैवतं महेशं यदि नाराधयसि प्रकाममीशम् । द्विजदैवत दानसङ्गता तव सत्यं व वदामि नान्यथा ॥ 206॥ अत एव तदर्चितः शिवो वितरत्येव तदीप्सितं फलम् । सितकेवलभस्मधारणं विधिवद्भूरि विधाय सादरम् ॥ 207॥ सततं शिवनिष्ठचेतसां तनुबन्धो न कदापि दुःखदः ॥ 208॥ श्रुतिवोषितभस्मधारणं विहितं यच्छिवलिङ्गपूजनम् । तदिदं द्वयमास्तिकैर्द्विजै\- र्नपरित्याज्यमिति श्रुतिःस्वयम् ॥ 209॥ द्विज केवलभस्मधारणं सततं केवललिङ्गपूजनम् । श्रुतिबोधितमित्यवेहि तस्मा\- त्तदुपास्यं द्वयमप्यनन्यभाजः ॥ 210॥ शिवमेव यजस्व सर्वकालं शिवभिन्नं न यजस्व मोहतोऽपि । शिवभिन्नसमर्चनं वृथैवे\- त्यनुवारं कुरु निश्चयं द्विज त्वम् ॥ 211॥ शिव शङ्कर चन्द्रशेखरे त्यतिभक्त्या वद सन्ततं मुदा च । शिवनामजपं विहत्य नान्य\- ज्जपोमादपि नाम सर्वथैव ॥ 212॥ शिवनामसुधैव विप्र पेया सततं मुक्तिमभीप्सता द्विजेन । शिवनामसुधापरा तु जिह्वा द्विज नानाविधभूरिपुण्यलभ्या ॥ 213॥ शिवनाम सुधारतैव जिह्वा महतामेव भवत्यतोऽनुवारम् । शिवशङ्कर चन्द्रशेखरेति त्रिपुरारे इति सञ्जपस्व नित्यम् ॥ 214॥ शिवनामसुधां मुहर्मुहुः पिब सानन्दमनन्तरायमाशु । शिवनामसुधैव मुक्तिहेतु\- र्मुनिवृन्दैरखिलैश्च सेव्यमाना ॥ 215॥ अमृतामृतमार्य मुक्तिबीजं शिवनामामृतमित्यवैमि नूनम् । अत एव मुहुर्मुहुर्मया शिवनामामृतमेव पीयते ॥ 216॥ शिवनामसुधां निपीय भक्त्या सुधियः साधु सुधां च नाद्रियन्ते । दिवि पीतसुधाः प्रयान्ति गर्भं शिवनामामृतपाः प्रयान्ति मुक्तिम ॥ 217॥ शिवनामसुधा विनिर्मिता गिरिजेशेन पुरा कृपालुना । द्विज सात्कृतपुण्यसञ्चयै\- र्मुहुरत्यन्तमुदा निपीयते ॥ 218॥ रसभाजनभोजने निदानं रसना ह्येव यया मुहुः प्रकामम् । शिवनामसुधा निपीयते नियमेनान्यविलापनं विहाय ॥ 219॥ शिवमर्चितमन्वहं प्रसूनै\- र्नवबिल्वैरपि पश्य सावधानम् । इदमेव फलं मतं यतोऽक्ष्णो\- र्विलसत्पद्मपलशतुल्यकान्त्योः ॥ 220॥ नवबिल्वदलैः समर्चितं शिवलिङ्गं द्विज साधु पश्यताम् । विविधामितघोरपापसङ्घः प्रलयं याति न संशयस्तदैवम् ॥ 221॥ शृणु शर्वकथामघौघहन्त्री\- मनुवारं नियमेन सावधानम् । इदमेव फलं विनिश्चितं श्रुतिभिः श्रोत्रयुगस्य वस्तुतस्तु ॥ 222॥ नवकोमलबिल्वपल्लवैः शिवलिङ्गं सविधानमर्चयित्वा । शिवसात्कृतबिल्वपलवा\- न्समुपाघ्राय विनोदयस्व चित्तम् ॥ 223॥ स्पृश शङ्करमर्चितं त्रिकालं सकलाघौघविनाशनाय नित्यम् । भज चेतसि भालचन्द्रमौलिं मुहुरानन्ददमद्वितीयमेकम् ॥ 244॥ मनसा वचसा च कर्मणा शिव एकः शिवया समन्वितः । भजनीय इति श्रुतिः स्वयं प्रतिवारं प्रतिबोधकृत्सदा ॥ 225॥ त्रिपुरारिकथासुपूजनेऽपि त्रिपुरारेरभिवीक्षणेऽपि चित्तम् । महतां भवति ह्यनन्यभाजां न भवत्येव दुरात्मनां कदापि ॥ 226॥ \- \- दधीचिरुवाच इति विष्णुवचः श्रुत्वा कण्वः सन्तुष्टमानसः । शिवार्चनपरो जातः सर्वभावेन सर्वदा ॥ 227॥ अतो यत्नेन सततं कर्तव्यं शिवपूजनम् । शिवार्चनं यतो नित्यं भुक्तिमुक्तिफलप्रदम् ॥ 228॥ ॥ इति शिवरहस्यान्तर्गते विष्णुप्रोक्तं शिवार्चनोपदेशं 6 सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 27 मध्यार्जुनमहिमानुवर्णनम् । 185\-228॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 27 मध्यार्जुनमहिमानुवर्णनम् . 185-228.. Notes: Viṣṇu ##viShNu## delivers Upadeśa ##upadesha## (to Ṛṣi Kaṇva ##R^iShi kaNva##) about the essentiality of worshiping Śiva ##shiva## and savoring the Ambrosia/Nectar of The Name of Śiva ##shivanAmAmR^ita / shivanAmasudhA##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}