% Text title : Vishnuproktam Shivatattvopadesham % File name : viShNuproktaMshivatattvopadesham.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 24| 70-96॥ % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vishnuproktam Shivatattvopadesham ..}## \itxtitle{.. viShNuproktaM shivatattvopadesham ..}##\endtitles ## (शिवरहस्यान्तर्गते उग्राख्ये) विष्णुः (उवाच) \- शिवतत्त्वं शिवेनैव ज्ञायते परमात्मना । तत्तत्त्वज्ञानमेतस्य कथं मम भविष्यति ॥ 70॥ ज्ञातं चेच्छाङ्करं तत्त्वं सद्यो मोक्षो भविष्यति । कथं स्यात्तादृशं भाग्यं मम संसारिणोऽधुना ॥ 71॥ यदा संसारविच्छित्तिर्भविष्यति शिवाज्ञया । तदा ज्ञातमिति ज्ञेयं तत्त्वज्ञानं तु शाङ्करम् ॥ 72॥ अधुना तत्कथं ज्ञेयं शिवतत्त्वं मया द्विजाः । ज्ञायते भूरितपसा शिवतत्त्वं शिवार्चकाः ॥ 73॥ वेदाश्च नोत्सहन्ते यत्तत्त्वज्ञानाय शूलिनः । कथं ज्ञेयं मया तत्त्वं शिवस्य परमात्मनः ॥ 74॥ परं यद्वेदविहितं महादेवस्य पूजनम् । क्रियते बिल्वपत्राद्यैर्यथाशक्ति मया सदा ॥ 75॥ शिवपूजाविधानं च न मया ज्ञायते द्विजाः । तथापि क्रियते यावद्ज्ञातं शङ्करपूजनम् ॥ 76॥ यथाकथञ्चित्कर्तव्यं नित्यं शङ्करपूजनम् । न ज्ञातो विधिरित्येतन्न त्याज्यं शङ्करार्चनम् ॥ 77॥ नित्यमव्यभिचारेण यः कुर्याच्छिवपूजनम् । स सर्वपापनिर्मुक्तः शिवरूपं प्रयास्यति ॥ 78॥ भक्तिश्रद्धासमेतेन भस्मनिष्ठेन मादरम् । पूजितः पार्वतीनाथो ददाति परमां गतिम् ॥ 79॥ शिवलिङ्गार्चनेनैव सन्तुष्टः पार्वतीपतिः । पुरा मह्यं ददौ विप्रा विष्णुत्वं करुणानिधिः ॥ 80॥ ददी ततः परं मह्यं वैकुण्ठमपि शङ्करः । सुदर्शनामिधं चक्रं ददौ मह्यं ततः परम् ॥ 81॥ यस्मै हृष्टो महादेवस्तस्मै स गिरिजापतिः । ददाति भुक्तिं मुक्तिं च स्वतन्त्रः करुणानिधिः ॥ 82॥ शङ्कराराधनेनैव बहवो मुनिपुङ्गवाः । शिवस्वरूपमापन्नाः शिवैकपरदेवताः ॥ 83॥ शिवनामसुधापानं ये कुर्वन्ति शिवार्चकाः । नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्यो नमो नमः ॥ 84॥ ये कुर्वन्ति प्रयत्नेन केवलं शिवपूजनम् । नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्यो नमो नमः ॥ 85॥ भवत्यनल्पतपसा श्रद्धा शङ्करपूजने । ततोऽनल्पतपोगम्यः शङ्करो याज्य एव मे ॥ 86॥ येषां बाह्योपचारेषु शक्तिर्नैव भविष्यति । तैर्मानसोपचारैर्वा कर्तव्यं शिवपूजनम् ॥ 87॥ अनन्तवाजपेयादियागानां यत्फलं द्विजाः । ततोऽनन्तगुणं पुण्यं शिवपूजाविधेः फलम् ॥ 88॥ महादानानि यावन्ति तेषां यावत्फलं श्रुतम् । ततोऽनन्तगुणं पुण्यं शिवपूजाविधेः फलम् ॥ 89॥ तपांस्युग्राणि यावन्ति तावतां यत्फलं श्रुतम् । ततोऽनन्तगुणं पुण्यं शिवपूजाविधेः फलम् ॥ 90॥ पौण्डरीकादियागानां स्वर्गमात्रं फलं द्विजाः । शिवार्चनं तु वेदोक्तं चतुर्वर्गफलप्रदम् ॥ 91॥ धर्मार्थकाममोक्षास्तु प्राप्तव्याः शिवपूजया । अतः शिवार्चनफलं केन साम्यं प्रयास्यति ॥ 92॥ शिवार्चनेन नश्यन्ति ब्रह्महत्यादिकोटयः । नश्यत्येका ब्रह्महत्या वाजिमेधेन च द्विजाः ॥ 93॥ शिवस्मरणमात्रेण विनश्यन्त्यघकोटयः । ते न नश्यन्ति किं विप्राः सद्यः शङ्करपूजया ॥ 94॥ स्वर्गापवर्गफलदं वैदिकं शङ्करार्चनम् । तन्न यागादिसदृशं यतः स्वर्गापवर्गदा ॥ 95॥ (तन्न यागादिसदृशं यतः ते स्वर्गैकफला यतः) ॥ 95॥ शिवनामाग्निमात्रेण दग्धं चेत्पापकाननम् । शिवार्चनेन दग्धं तन्नभविष्यति किं द्विज ॥ 96॥ ॥ इति शिवरहस्यान्तर्गते विष्णुप्रोक्तं शिवतत्त्वोपदेशं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 24| 70\-96॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 24 . 70-96.. Notes: Viṣṇu ##viShNu## delivers a detailed Upadeśa ##upadesha## (to Dvija-s ##dvijAH##) about Śivatattva ##shivatattva## and the merits worship of Śiva ## shiva##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}