% Text title : Vipraih Proktam Kashivasopadesham % File name : vipraiHproktaMkAshIvAsopadesham.itx % Category : shiva, shivarahasya, tIrthakShetra, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 29 शिवगौरीसंवादे काशीप्रभावकथनम् । 304-326.1॥ % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vipraih Proktam Kashivasopadesham ..}## \itxtitle{.. vipraiH proktaM kAshIvAsopadesham ..}##\endtitles ## (शिवरहस्यान्तर्गते उग्राख्ये) येन केनापि रूपेण काश्यां स्थातव्यमास्तिकैः । मर्तव्यं च प्रयत्नेन काश्यामेव मुमुक्षुभिः ॥ 304॥ महास्मशानसंविष्टं कुणपं सर्वथा नरैः । नान्यत्र नेयं तत्रैव भस्मसात्कार्यमादरात् ॥ 305॥ महास्मशानमरणं सुराणामपि दुर्लभम् । (महास्मशानमरणं प्राणिनामतिदुर्लभम्) अतस्तत्र प्रयत्नेन मर्तव्यं मुक्तिकाङ्क्षिभिः ॥ 306॥ (अतस्तत्रैव मरणं काङ्क्षितव्यं विमुक्तये ॥) 306॥ याच्यतु मरणं काश्यां ब्रह्मविष्ण्वादिभिः सुरैः । किम्पुनर्मादृशैर्मत्यैर्नित्यधर्मसमाश्रितैः ॥ 307॥ ब्रह्मविष्ण्वादिदेवानां काश्यां मरणमिच्छताम् । भविष्यत्येव मरणं प्रलये समुपस्थिते ॥ 308॥ मरणं मङ्गलं काश्यां केवलं मरणं ततः । तदर्थं विविधा यत्नाः कर्तव्या मुक्तिकाङ्क्षिभिः ॥ 309॥ नृप पूर्वं शरीराणि दग्धान्यन्यत्र भूरिशः । शरीरमेकदा काश्यां दाहनीयं प्रयत्नतः ॥ 310॥ नृपानन्तशरीराणि दग्धान्यन्यत्र जन्मसु । सकृद्दग्धे तु देहेऽत्र पुनर्दाहोऽस्य नो भवेत् ॥ 311॥ स काश्यां काशते श्रीमान्महेशानुग्रहेण यः । स्वदेहदहनोद्भूतभस्मराशिं विलोकयेत् ॥ 312॥ शरीरं भस्मसात्कृत्वा काश्यां तेनैव भस्मना । यः काशीं भूषयेत्तेन सम्प्राप्तं शेषभूषणम् ॥ 313॥ ये त्यक्ततनवः काश्यां त एवातनवः पुनः । वामार्धवामातनवश्चन्द्रचूडा भवन्ति च ॥ 314॥ देवतासार्वभौमत्वं यस्याभिलषितं भवेत् । तेन काश्यां तनुत्यागः कर्तव्यः सावधानतः ॥ 315॥ काश्यां शरीरमात्रस्य त्यागेनैव महेश्वरः । दत्वा पञ्चाक्षरं शैवं स्वस्वरूपं प्रयच्छति ॥ 316॥ काश्यां त्यक्तशरीरेण शैवेन मदनान्तकः । महेशो दृश्यते साक्षात्सर्वलक्षणसंयुतः ॥ 317॥ यस्य (येन) साक्षान्महादेवदर्शनं समपेक्षितम् । तेन काश्यां प्रयत्नेन मर्तव्यं मुक्तिकाङ्क्षिणा ॥ 318॥ मरणाभिमुखः काश्यां यदा भवति मानवः । तदा शिवोत्तरीयेण तं वीजयति चेश्वरी ॥ 319॥ तत्कर्णकुहरे शम्भुस्तारकं समुपादिशेत् । पञ्चाक्षरं महामन्त्रं शैवं संसारतारकम् ॥ 320॥ तदा गणाः समागत्य दुन्दुभिध्वनिपूर्वकम् । चारुचामरहस्ताश्च तन्वन्ति विजयध्वनिम् ॥ 321॥ मुक्तिकन्यां ततस्तस्मै शिवो मङ्गलपूर्वकम् । ददाति मङ्गलाचारान्कुर्वन्ति प्रमथास्ततः ॥ 322॥ मरणं मङ्गलं तस्मात्काश्यां भवति भूपते । मुक्तिकन्याविवाहार्थं काइयां मर्तव्यमेकदा ॥ 323॥ ततः परं न मरणं कदाचिदपि जायते । भवत्यन्यत्र मरणे बहुधा मरणव्यथा ॥ 324॥ दुरीकरोति तां देवो महेशो मङ्गलायुतः । दर्शनार्थं महेशस्य शिवप्राप्त्यर्थमेव च ॥ 325॥ मर्तव्यं मानवैर्धन्यैः काश्यां यत्नपुरःसरम् . 326\.1 ॥ इति शिवरहस्यान्तर्गते राजाप्रति विप्रैः प्रोक्तं काशीवासोपदेशं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 29 शिवगौरीसंवादे काशीप्रभावकथनम् । 304\-326\.1॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 29 शिवगौरीसंवादे काशीप्रभावकथनम् . 304-326.1.. Notes: Vipraḥ ##viprAH## deliver Upadeśa ##upadesha## (to Rājā ##rAjA##) about the merits of staying in Kāśī ##kAshI## especially nearing the time of one’s death.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}