% Text title : Vipraih Proktam Kashiyatropadesham % File name : vipraiHproktaMkAshIyAtropadesham.itx % Category : shiva, shivarahasya, tIrthakShetra, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 29 शिवगौरीसंवादे काशीप्रभावकथनम् । 272-295॥ % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vipraih Proktam Kashiyatropadesham ..}## \itxtitle{.. vipraiH proktaM kAshIyAtropadesham ..}##\endtitles ## (शिवरहस्यान्तर्गते उग्राख्ये) विप्रा ऊचुः यात्रादिरतचित्तानां स्वस्वधर्मरतात्मनाम् । काशीवासो मुक्तिहेतुर्नान्येषां पृथिवीपते ॥ 272॥ उद्धूलनविपुण्ड्राभ्यां तथा रुद्राक्षधारणात् । विश्वेश्वराभ्यर्चनाच्च मा मा प्रमद भूपते ॥ 273॥ (त्रिपुण्ड्रधारणे भस्मोद्धूलने शिवपूजने .) (रुद्राक्षधारणे चापि श्रद्धा कार्या त्वया नृप ॥) 273॥ ज्ञानवापीजलस्नानात् ज्ञानेशाभ्यर्चनादपि । विश्वेशाभ्यर्चनाच्च मा मा प्रमद भूपते ॥ 274॥ (ज्ञानवापीजलस्नाने ज्ञानेशाभ्यर्चने तथा । विश्वेशाभ्यर्चने चापि कुरु श्रद्धां महीपते ॥) 274॥ ढुण्ढीशपूजनात्तद्वद्दण्डपाणेश्च पूजनात् । विश्वेशाभ्यर्चनाच्च मा मा प्रमद भूपते ॥ 275॥ (ढुण्ढीशपूजने तद्वद्दण्डपाणेश्च पूजने । विश्वेश्वराभ्यर्चने च कुरु श्रद्धां महीपते ॥) 275॥ अनन्तभैरवस्यापि कुमारस्यापि पूजनात् । विश्वेशाभ्यर्चनाच्च मा मा प्रमद भूपते ॥ 276॥ (अनन्तभैरवस्यापि कुमारस्यापि पूजने । विश्वेश्वराभ्यर्चने च श्रद्धां कुरु महीपते ॥) 276॥ अविमुक्तीश्वरार्चातस्तथा नन्दीशपूजनात् । विश्वेशाभ्यर्चनाच्च मा मा प्रमद भूपते ॥ 277॥ (अविमुक्तीश्वरार्चायां तथा नन्दीशपूजने । विश्वेश्वराभ्यर्चने च श्रद्धां कुरु महीपते ॥) 277॥ रुद्राध्यायजपात्तद्वत्पञ्चाक्षरजपात्तथा । विश्वेशाभ्यर्चनाच्च मा मा प्रमद भूपते ॥ 278॥ (रुद्राध्यायजपे तद्वत्पञ्चाक्षरजपे तथा । विश्वेश्वराभ्यर्चने च श्रद्धां कुरु महीपते ॥) 278॥ भृङ्गीशदर्शनात्तद्वत्तारकेशस्य पूजनात् । विश्वेशाभ्यर्चनाच्च मा मा प्रमद भूपते ॥ 279॥ (भृङ्गीशदर्शने तद्वत्तारकेशस्य पूजने । विश्वेश्वराभ्यर्चने च श्रद्धां कुरु महीपते ॥) 279॥ भवानीदर्शनात्तद्वच्छिवाशङ्करपूजनात् । विश्वेशाभ्यर्चनाच्च मा मा प्रमद भूपते ॥ 280॥ (भवानीदर्शने तद्वच्छिवाशङ्करपूजने । विश्वेश्वराभ्यर्चने च श्रद्धां कुरु महीपते ॥) 280॥ वीरकुण्डजलस्नानात् श्रीविश्वेश्वरदर्शनात् । विश्वेशाभ्यर्चनाच्च मा मा प्रमद भूपते ॥ 281॥ (वीरकुण्डजलस्नाने श्रीविश्वेश्वरदर्शने । विश्वेश्वराभ्यर्चने च श्रद्धां कुरु महीपते ॥) 281॥ आमर्दकेश्वरार्चातः पापभक्षेशपूजनात् । विश्वेशाभ्यर्चनाच्च मा मा प्रमद भूपते ॥ 282॥ (आमर्दकेश्वरार्चायां पापभक्षेशपूजने । विश्वेश्वराभ्यर्चने च श्रद्धां कुरु महीपते ॥) 282॥ कालकुण्डजलस्नानात्कालभैरवदर्शनात् । विश्वेशाभ्यर्चनाच्च मा मा प्रमद भूपते ॥ 283॥ (कालकुण्डजलस्नाने कालभैरवदर्शने । विश्वेश्वराभ्यर्चने च श्रद्धां कुरु महीपते ॥) 283॥ नवग्रहेशपूजातः कालेशाभ्यर्चनादपि । विश्वेशाभ्यर्चनाच्च मा मा प्रमद भूपते ॥ 284॥ (नवग्रहेशपूजायां कालेशाभ्यर्चने तथा । विश्वेश्वराभ्यर्चने च श्रद्धां कुरु महीपते ॥) 284॥ कृत्तिवासेश्वरार्चातः श्रीविश्वेश्वरदर्शनात् । विश्वेशाभ्यर्चनाच्च मा मा प्रमद भूपते ॥ 285॥ (कृत्तिवासेश्वरार्चायां श्रीविश्वेश्वरदर्शने । विश्वेश्वराभ्यर्चने च श्रद्धां कुरु महीपते ॥) 285॥ शिवगङ्गाजलस्नानादाग्नीध्रेश्वरदर्शनात् । विश्वेशाभ्यर्चनाच्च मा मा प्रमद भूपते ॥ 286॥ (शिवगङ्गाजलस्नानेऽप्याग्नीध्रेश्वरदर्शने । विश्वेश्वराभ्यर्चने च श्रद्धां कुरु महीपते ॥) 286॥ ओङ्कारकुण्डस्नानाच्च श्रीमन्दोङ्कारदर्शनात् । विश्वेशाभ्यर्चनाच्च मा मा प्रमद भूपते ॥ 287॥ (ओङ्कारकुण्डस्नाने च श्रीमदोङ्करदर्शने । विश्वेश्वरभ्यर्चने च श्रद्धां कुरु महीपते ॥) 287॥ पिलिप्पिलजलस्नानात् त्रिलोचनसमर्चनात् । विश्वेशाभ्यर्चनाच्च मा मा प्रमद भूपते ॥ 288॥ (पिलिप्पिलजलस्नाने त्रिलोचनसमर्चने । विश्वेश्वराभ्यर्चने च श्रद्धां कुरु महीपते ॥) 288॥ सोमेशतीर्थस्नानाच्च तथा सोमेशदर्शनात् । विश्वेशाभ्यर्चनाच्च मा मा प्रमद भूपते ॥ 289॥ (सोमेशतीर्थस्नाने च तथा सोमेशदर्शने । विश्वेश्वराभ्यर्चने च श्रद्धां कुरु महीपते ॥) 289॥ केदारकुण्डस्नानाच्च तथा केदारदर्शनात् । विश्वेशाभ्यर्चनाच्च मा मा प्रमद भूपते ॥ 290॥ (केदारकुण्डस्नाने च तथा केदारदर्शने । विश्वेश्वराभ्यर्चने च श्रद्धां कुरु महीपते ॥) 291॥ शिवभक्तप्रणामाच्च शिवभक्तार्चनादपि । विश्वेशाभ्यर्चनाच्च मा मा प्रमद भूपते ॥ 292॥ (शिवभक्तप्रणामे च शिवभक्तार्चने तथा । विश्वेश्वराभ्यर्चने च श्रद्धां कुरु महीपते ॥) 292॥ सर्वदा शिवनामानि जप काश्यां प्रयत्नतः । पूजयस्व महादेवं सततं बिल्वपल्लवैः ॥ 292॥ भस्ममु(नो)द्धूलनं कृत्वा त्रिपुण्ड्रं च ततः परम् । रुद्राक्षधारणं कृत्वा जप मन्त्रं शिवात्मकम् ॥ 293॥ नित्ययात्राः पक्षयात्रा मासयात्राश्च भूरिशः । तथैव वारयात्राश्च कर्तव्यास्तत्र सादरम् ॥ 294॥ पूजनीयाः प्रयत्नेन शैवाः काशीनिवासिनः । नित्यं शिवकथाः श्राव्याः श्रोतव्यास्तत्र सादरम् ॥ 295॥ ॥ इति शिवरहस्यान्तर्गते राजाप्रति विप्रैः प्रोक्तं काशीयात्रोपदेशं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 29 शिवगौरीसंवादे काशीप्रभावकथनम् । 272\-295॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 29 शिवगौरीसंवादे काशीप्रभावकथनम् . 272-295.. Notes: Vipraḥ ##viprAH## deliver Upadeśa ##upadesha## (to Rājā ##rAjA##) about the procedures to be followed during Kāśī Yātrā ##kAshI yAtrA##. They emphasize about worshipping Viśveśa/Viśveśvara ##vishvesha/vishveshvara## and mention about sequentially visiting and worshiping at the key spots in Kaśī ##kAshI## viz. Worshiping Jñāneśa ##j~nAnesha## after taking bath at Jñānavāpī ##j~nAnavApI##; worshiping Ḍhuṇḍhīśa ##DhuNDhIsha##, Daṇḍapāṇi ##दण्डपाणि##, आनन्तभैरव ##अनन्तभैरव##, Kumāra ##कुमार##, Avimukteśvara ##अविमुक्तेश्वर##, Nandīśa ##नन्दीश##; performing Rudrādhyāya जप ##रुद्राध्याय japa## and Pañcākṣara japa ##pa~nchAkShara japa##; worshiping Bhṛṅgīśa ##भृङ्गीश##, Tārakeśa ##तारकेश##, Bhavānī ##भवानी##, Śiva Śaṅkara ##शिव शङ्कर##; worshiping Viśveśvara ##vishveshvara## after taking bath at Vīrakuṇḍa ##vIrakuNDa##; worshiping Āmardakeśvara ##Amardakeshvara##, Pāpabhakṣeśa ##pApabhakShesha##; worshiping Kālabhairava ##kAlabhairava## after taking bath at Kālakuṇḍa ##kAlakuNDa##; worshiping Navagraha ##navagraha##, Kāleśa ##kAlesha##, Kṛttivāseśvara ##kR^ittivAseshvara##, Viśveśvara ##vishveshvara##; worshiping Agnidhreśvara ##agnidhreshvara## after taking bath at Śivagaṅgā ##shivaga~NgA##; worshiping Śrīmadoṅkāra ##shrImado~NkAra## after taking bath at Oṅkārakuṇḍa; ##o~NkArakuNDa##; worshiping Trilocana ##trilochana## after taking bath at Pilippilla ##pilippilla##; worshiping Someśa ##somesha## after taking bath at Someśatīrtha ##someshatIrtha##; worshiping Kedāra ##kedAra## after taking bath at Kedārakuṇḍa ##kedArakuNDa##. Kaśī ##kAshI## harbors several ŚivaTīrthaKṣetra ##shivatIrthakShetra## that are outlined in ŚivaRahasyam saptāṃśaḥ ##shivarahasyaM saptAMshaH##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}