% Text title : Vishvavasuproktam Shivarchanamahimanuvarnam % File name : vishvAvasuproktaMshivArchanamahimAnuvarNanam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shivarahasyam | हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 36 | 85-154 ॥ % Latest update : January 30, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vishvavasuproktam Shivarchanamahimanuvarnanam ..}## \itxtitle{.. विश्वावसुप्रोक्तं शिवार्चनमहिमानुवर्णनम् ..}##\endtitles ## \- विश्वावसुपुत्रसंवदे \- विश्वावसुः \- शिवं सर्वोत्तमं मत्वा भजध्वमतियत्नतः । अन्यथा मदनावस्था भविष्यति न संशयः ॥ 85॥ शङ्करे सर्वदा प्रीतिर्विधेया स दयार्णवः । अपर्णारमणः प्रीतिः प्रणतो मुक्तिदायकः ॥ 86॥ प्रीतश्चेत् स ददाति शैलतनयाकान्तः प्रभुत्वं परं लोकानामविनश्वरं सततमप्यन्ते तु मुक्तिं पराम् । तं तावन्निगमान्तवाक्यविनुतं सन्तः कृतार्थाः परं संसाराद्विरताः प्रयान्ति शरणं देवाग्रगण्यं मुहुः ॥ 87॥ यावत्पूजा सावधानं क्रियते गिरिजापतेः । तावन्न हानिवार्तापि हानिर्दुरतरा यतः ॥ 88॥ शङ्कराराधनोद्युक्ते सिद्धयस्तु पदे पदे । ततो न दुःखवार्तापि भो पुत्राः शम्भुपूजकाः ॥ 89॥ शिवपूजासाधनानि कुसुमानि वने वने । अतिरम्याणि तिष्ठन्ति पूजयध्वं सदाशिवम् ॥ 90॥ अरुणोदयवेलायां कुरुध्वं शिवचिन्तनम् । ध्येयः साम्बो महादेवः सर्वमङ्गलविग्रहः ॥ 91॥ ततः स्नात्वा भस्मनापि सम्यगुद्धूल्य सादरम् । त्रिपुण्ड्रधारणं कार्यं कार्यं रुद्राक्षधारणम् ॥ 92॥ ततः परं शङ्करमन्दिरेषु सम्यक् शिवाराधनसाधनानि । सम्पाद्य पूजापि विधे विधेया कार्या प्रयत्नेन च शाङ्गलिङ्गे ॥ 93॥ (सम्पाद्य पूजा विविधैर्विधानैः कार्या प्रयत्नेन च शाङ्गलिङ्गे)॥ 93॥ शिवलिङ्गार्चनं काले काले कार्यं निरन्तरम् । तेनैव पापनाशः स्यात् सुखं मुक्तिश्च जायते ॥ 94॥ यद्यप्यत्यन्तसुलभं शाम्भवानां शिवार्चनम् । तथापि दुर्लभं मन्ये प्रमादे सति सर्वथा ॥ 95॥ अप्रमादेन कर्तव्यं श्रीमहादेवपूजनम् । स्वप्नेऽप्यन्यसुरार्चायां आदरस्त्याज्य एव हि ॥ 96॥ त्याज्यं सर्वात्मना त्याज्यं शिवान्यसुरपूजनम् । स्वप्नेऽपि शिवपूजैव कर्तव्यातिप्रयत्नतः ॥ 77॥ अशिवानि भविष्यन्ति शिवान्यसुरपूजनात् । अतस्तन्नैव कर्तव्यं न कर्तव्यं कदाचन ॥ 98॥ वाञ्छितं शिवमस्माकं अतः कार्यं शिवार्चनम् । यतः स्वयं शिवः क्षीरं कामधेनुः शिवार्चनम् ॥ 99॥ शिवार्चनस्य महिमा न ज्ञातो ब्रह्मणाप्यतः । तज्ज्ञानविरहेऽप्याशु कर्तव्यं शिवपूजनम् ॥ 100॥ कालान्तरे मया कार्यं शिवपूजनमित्यपि । आलस्यं नैव कर्तव्यं कालो हि कठिनो यतः ॥ 101॥ क्व तावदायुरस्माकमित्येवाद्भुतचिन्तया । कर्तव्यमिति यत्नेन सत्वरं शिवपूजनम् ॥ 102॥ विषमप्यमृतं भूयादालस्येन ततः सुताः । कर्तव्यमतियत्नेन लिङ्गे शङ्गार्चनं मुदा ॥ 103॥ शाङ्गलिङ्गार्चनं लोके सर्वदा दुर्लभं सुताः । विघ्नानपि निराकृत्य कुर्वन्तु शिवपूजनम् ॥ 104॥ शिवार्चनस्य समये यदि विघ्नो भविष्यति । तदा तन्नाश्ययत्नेन कर्तव्यं शिवपूजनम् ॥ 105॥ शिवार्चनं खलु श्रेयः श्रेयसां विघ्नसम्भवः । सम्भावितस्ततस्तस्य नाशोऽपि शिवपूजया ॥ 106॥ शिवार्चनं परं तावत् सर्वारिष्टविनाशनम् । सर्वेष्टदायकं चेति कर्तव्यं शिवपूजनम् ॥ 107॥ शिवार्चनात् परं लोके किंवा पुण्यं भविष्यति । तत् पुण्योत्तममित्येव ज्ञातव्यं सर्वथा बुधैः ॥ 108॥ येन केनापि वा भक्त्या कृतं यदि शिवार्चनम् । तदा ददाति गौरीशस्तस्मै मुक्तिमसंशयम् ॥ 109॥ अपारसुकृताम्बुधिर्यदि भवेत् प्रवृद्धस्तदा शिवार्चनरतिभवेदिति मतिः प्रवृद्धा ततः । अवश्यमसकृत्स्मृतः प्रणत एव वा पूजितो ददाति परमं पदं गिरिश इत्यवैमि ध्रुवम् ॥ 110॥ विनाशयति पातकामितमहागिरीनेकदा स्मृतोऽपि गिरिशः सुताः सकृदपारपुण्यप्रदः । स एव सुरपुङ्गवैर्मनसि सर्वदा पूज्यते स एव मुनिपुङ्गवैरपि समाधिनिष्ठैरपि ॥ 111॥ अपूर्वमीशार्चनमेकमेव लोके प्रसिद्धं सकलार्थहेतुः । तत्तुल्यमन्यन्न मयापि दृष्टं वेदैर्न दृष्टं सुरपुङ्गवैर्वा ॥ 112॥ न यागदानाध्ययनादिभिर्वा लिङ्गार्चनात्यादरपुण्यतुल्यम् । पुण्यं भविष्यत्यत एव तावत् तत्पुण्यपुण्यं विदुरास्तिकास्ते ॥ 113॥ आचारमन्यद्वक्ष्यामि (रहस्यमन्यद्वक्ष्यामि)शृणुध्वमतिसादरम् । श्रुते तस्मिन् शिवाचारे भक्तिवृद्धिर्भविष्यति ॥ 114॥ या शिवार्चनसामग्री सर्वा सा भूतिपावना । कर्तव्या मूलमन्त्रेण तया तुष्टो भवेत् शिवः ॥ 115॥ अत्रैवोदाहरन्तीममितिहासं पुरातनम् । विजयानगरे कश्चित् स्थितः शाम्भवपुङ्गवः ॥ 116॥ स समाराधयन्नेव भावलिङ्गं शिवात्मकम् । भस्मोद्धूलितसर्वाङ्गो ददर्श स्वप्नमेकदा ॥ 117॥ तैन तीर्थेश्वरो दृष्टः स्वप्ने सर्वसुरेश्वरः । दृष्टाश्च शाम्भवास्तत्र शिवध्यानपरायणाः ॥ 118॥ भस्मोद्धूलितरुद्राक्षत्रिपुण्ड्राङ्कितमस्तकाः । शिवलिङ्गार्चनेनैव सन्तुष्टाः सततं मुदा ॥ 119॥ तल्लिङ्गपूजनं दृष्टा विमलैर्बिल्वपल्लवैः । नीलोत्पलैः पुण्डरीकैः कुन्दैश्च कुमुदैरपि ॥ 120॥ रत्नाभरणसंयुक्तं दुकूलपरिवेष्टितम् । दिव्योपहारसंहारफलराजिविराजितम् ॥ 121॥ धूपधूमसमाक्रान्तं पुष्पगन्धविराजितम् । कर्पूरदीपमालाभिः परितः परिवेष्टितम् ॥ 122॥ वेदैर्मूर्तिधरैरेव स्तुतं सर्वार्थसिद्धिदम् । सर्वमङ्गलदं नित्यं स्मरणेनापि तत्परम् ॥ 123॥ गीतनाट्यसमारम्भतत्तद्ध्वनिविराजितम् । देवदुन्दुभिनिर्घोषप्रतिध्वनिविजृम्भितम् ॥ 124॥ देवगन्धर्वनारीणां समूहैश्च विराजितम् । गौरीपूजनसंसक्तसुरनारी समन्वितम् ॥ 125॥ तादृशं मन्दिरं दृष्ट्वा तीर्थेशस्य स शाम्भवः । पूजां तीर्थेशलिङ्गस्य चकारातीव भक्तितः ॥ 126॥ पञ्चामृताभिषेकाद्यैः चन्दनैश्च मनोहरैः । दुकूलैः कुसुमैर्दिव्यैः मन्दाराद्यैर्विशेषतः ॥ 127॥ धूपदीपादिभिर्दिव्यैः नैवेद्यैरपि सादरम् । नीराजनैश्च विविधैः दिव्यकर्पूरसम्भवैः ॥ 128॥ प्रदक्षिणनमस्कारान् कृत्वा भक्तिपुरःसरम् । उपविष्टः शिवं पश्यन् जपन् पञ्चाक्षरं मनुम् ॥ 129॥ तावन्नियममासाद्य तृषितेन जलान्यपि । न पीतान्येव तेनातः पिपासा वृद्धिमाप सा ॥ 130॥ ततः परं समानीतं पानीयमतिशोभनम् । कृत्वा शिवार्पणं पातुं स चकार मतिं ततः ॥ 131॥ तदानीमागतः कोऽपि तस्मिन् गिरिशमन्दिरे । भूतिरुद्राक्षवीताङ्गः शिवनामजपोत्सुकः ॥ 132॥ समागत्य स तं प्राह शाम्भवाग्रे परं प्रियम् । मामा पिब जलं विप्र तदीशानर्पितं यतः ॥ 133॥ शिवभक्तोऽसि धन्योऽसि तदीशानार्पितं जलम् । पातुमिच्छसि किं तत्तु गिरिशाय समर्पय ॥ 134॥ तज्जलं भूतिसंयुक्तं कुरु भस्मविवर्जितम् । न गृह्णाति जलं शम्भुर्गाङ्गं वा किमुतेतरत् ॥ 135॥ यञ्जलं भूतिसंयुक्तं न भविष्यति तज्जलम् । अदेयं शङ्करायेति न ज्ञातं किं त्वया परम् ॥ 136॥ यद्यद्देयं महेशाय तद्भस्मरहितं यदि । न गृह्णाति महादेवस्ततो मा पिब तञ्जलम् ॥ 137॥ ततः परं विभूतिर्वा क्वास्तीत्युक्तः स शाङ्करः । प्राह भूतिं गृहाणेति शाम्भवाय महात्मने ॥ 138॥ ततो गृहीत्वा तां भूतिं भूतिदामतिभक्तितः । प्रक्षिप्य जलमध्ये तु मूलमन्त्रेण सादरम् ॥ 139॥ ततस्तेनैव मन्त्रेण तत्कृत्वा शङ्करार्पणम् । पपौ शिवं स्मरन्नेव कृतार्थोऽस्मीति सादरम् ॥ 140॥ तत्र स्थित्वा कियत्कालं शिवधर्मान् विशेषतः । स तस्मादेव शुश्राव सर्वपापविनाशकान् ॥ 141॥ धर्मोपदेशके तस्मिन् तस्याभूद्गिरिशत्वधीः । तेन धर्मेषु विश्वासः तदुक्तेष्वभवत तदा ॥ 142॥ ततः परं समुत्थाय तं प्रणम्यातिभक्तितः । तमेव गुरुरित्युक्त्वा त्यक्तनिद्रोऽभवत् ततः ॥ 143॥ तस्मात् कुमाराः सर्वाणि पुष्पादीनि विशेषतः । भूतियुक्तानि देयानि मूलमन्त्रेण शम्भवे ॥ 144॥ अपूतमपि पूतं स्यात् भस्मना संयुतं यदि । तस्माद्भस्मयुतं देयं लिङ्गे बिल्वादिकं सुताः ॥ 145॥ यदि स्याद्भस्मरहितं पीयूषमपि तत्परम् । विषमित्येव मन्तव्यं यतो नेशार्पणं हि तत् ॥ 146॥ हारेष्वपि दुकूलेषु सुवर्णाभरणेष्वपि । भूतिर्दया प्रयत्नेन महेशविनिवेदने ॥ 147॥ शिवनैवेद्यपाकार्थं प्रवृत्तैर्भूतिसंयुतैः । पाकागार प्रवेशोऽपि कर्तव्यो यत्नपूर्वकम् ॥ 148॥ तेन कीटादिसम्बन्धदोषोऽपि स विनश्यति । भूतिर्नैवेद्यपात्रेऽपि प्रदेया जलसंयुता ॥ 149॥ भूतिरुद्राक्षपूताङ्गैर्नैवेद्यमपि यत् कृतम् । तद्गृह्णाति महादेवः तदेव हि सुधामयम् ॥ 150॥ किं तया सुधया पुत्राः किञ्चिद्भस्मान्वितं यदि । जलमप्यपितं भक्त्या तदीशाय सुधां विदुः ॥ पूजनं च महेशस्य भूतिरुद्राक्षभूषितः । कर्तव्यमतियत्नेन मूलमन्त्रेण भक्तितः ॥ 152॥ यः पञ्चाक्षरमुच्चरन् अतिसितां भूतिं वहन् मस्तके भाले वक्षसि बाहुदण्डयुगले रुद्राक्षमालामपि । शर्वाराधनतत्परो जललवैर्बिल्वैश्च दूर्वाङ्कुरैः पुष्पैर्वा स शिवं प्रयाति स परं धन्योत्तमो वस्तुतः ॥ 153॥ त्यज त्यज तटिन्नटीविधिवधूटिकाचेटिका विकारकरमिन्दिरारुचिरभूविहारं परम् । भजाशु भज धूर्जटिं पटुकृपीटयोनिस्फुर\- ल्ललाटपटलोल्लसत्समभिभूतभानुप्रभम् ॥ 154॥ ॥ इति शिवरहस्यान्तर्गते विश्वावसुप्रोक्तं शिवार्चनमहिमानुवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 36| 85\-154 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . उत्तरार्धम् . अध्यायः 36. 85-154 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}