% Text title : VyAdeshvara Kripa Kavacham % File name : vyADeshvarakRRipAkavacham.itx % Category : shiva, kavacha % Location : doc\_shiva % Author : Diwakar Anant Ghaisas guruji (Brihatstotraratnakara, Dhavale Prakashan) % Transliterated by : NA % Proofread by : NA % Latest update : January 14, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri VyAdeshvara Kripa Kavacham ..}## \itxtitle{.. shrIvyADeshvarakR^ipAkavacham ..}##\endtitles ## श्रीगणेशाय नमः । गुहागरस्थितः साक्षान्महाव्याडेश्वरः शिवः । पातु मां सङ्कटात्सत्यं शरणागतवत्सलः ॥ 1॥ स मामवतु दुर्भिक्षे सुखे दुःखे दिने दिने । परिवारं सदा पातु सदनं त्रिपुरान्तकः ॥ 2॥ मम चेतश्च बुद्धिं च धूर्जटी पातु मे मनः । वृत्तिं पातु पिनाकी मे व्यवसायं जटाधरः ॥ 3॥ भूमौ तथा पितृलोके लोकनाथः सदाशिवः । स्वर्गे रक्षतु सर्वेशो महादेवश्च सर्वदा ॥ 4॥ शीर्षं मे शङ्करः पातु भालं रक्षतु वै भवः । नेत्रौ दृष्टिं नीलकण्ठः श्रुतिं भूतेश्वरस्तथा ॥ 5॥ भार्गवस्थापितः स्थाणुर्मस्तकं मे सदाऽवतु । घ्राणं मृत्युञ्जयः पातु मुखं कोङ्कणरक्षकः ॥ 6॥ ओष्ठौ वाणी च जिह्वां च रक्षतां चन्द्रशेखरः । कन्धरामीश्वरः पातु भुजौ पञ्चाननस्तथा ॥ 7॥ स्कन्धौ महेश्वरः पातु करौ मे शैलजापतिः । हस्तौ रक्षेदाशुतोषो विश्वनाथः कराङ्गुलीः ॥ 8॥ भस्मधारी करपृष्ठे शूली करतले तथा । हृदयं पातु योगीशः उरो मे पार्वतीप्रियः ॥ 9॥ जठरं हव्यवाण्नेत्रो नाभिं भक्तमनोगतः । स्मरान्तकः कटी पातु सक्थिनी विमलान्तरः ॥ 10॥ गुहग्रामेश्वरः पातु जङ्घे ऊरू च गुह्यकम् । जानुनी स्थाणुरूपेण रक्षेन्मम पुरान्तकः ॥ 11॥ गुल्फ गुहपिता रक्षेच्चरणौ कुलदैवतम् । सर्वाङ्गाणि विभू रक्षेत् त्वग्रक्षेद्भयनाशनः ॥ 12॥ धर्मं मेऽवतु संहर्ता कर्म रक्षेत्पिनाकवान् । पुण्यं मे पातु काशीशो धैर्यं रक्षतु वै हरः ॥ 13॥ रुद्रो मे सन्ततिं पातु पशून्पशुपतिस्तथा । वाहनं सर्वगः शम्भुः शीलं त्र्यम्बकवैभवः ॥ 14॥ वर्त्म कैलासनाथश्च पातु मे कुलदैवतम् । सम्पदं साम्ब आनन्दं पातु नर्तनपण्डितः ॥ 15॥ सर्वस्थानेषु कालेषु रक्षेन्मां गिरिजापतिः । कवचस्मरणेनैव पातु व्याडेश्वरः स्वयम् ॥ 16॥ प्रभाते वा प्रदोषे वा दिने रात्र्यां पठेन्नरः । विघ्नानि तस्य नश्येयुः सर्वदा सुखभाग्भवेत् ॥ 17॥ अरुणोदयकाले वा जपेद्दीपकसन्निधौ । अमोघं कवचं भूयात्प्रज्ञाङ्कुरप्रवर्तनम् ॥ 18॥ अष्टादशेषु लोकेषु रक्षां व्याडेश्वरकृताम् । प्राप्य भक्तो भवेन्नित्यं सदा शिवकृपाङ्कितः ॥ 19॥ ध्यायेद्व्याडेश्वरं नित्यं जपेन्नाम शिवस्य च । सद्धर्मकर्मसंयुक्तः सदाचारी सुखी भवेत् ॥ 20॥ एतत्तु कवचं श्रद्धाभक्तियुक्तेन चेतसा । दिवाकरकविप्राप्तं हृदयानन्दकारणम् ॥ 21॥ इति श्रीअनन्तसुत\-श्रीदिवाकरविरचितं श्रीव्याडेश्वरकृपाकवचं सम्पूर्णम् ॥ ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}