% Text title : Yajurvedaprokta Shiva Stuti % File name : yajurvedaproktAshivastutiH.itx % Category : shiva, shivarahasya, stuti % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 22| 61-87॥ % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Yajurvedaprokta Shiva Stuti ..}## \itxtitle{.. yajurvedaproktA shivastutiH ..}##\endtitles ## (शिवरहस्यान्तर्गते उग्राख्ये) यजुर्वेद उवाच अणोरणीयान्महतो महीया\- नात्मा गुहायां निहितोऽस्य जन्तोः । तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् ॥ 61॥ ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपं वदाम्यहम् ॥ 62॥ हिरण्यबाहुमीशानं हिरण्यपतिमव्ययम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ 63॥ अम्बिकापतिमव्यक्तमुमापतिमनामयम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ 64॥ रुद्रं पशुपति स्थाणुमाद्यन्तरहितं शिवम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ 65॥ अनन्तमप्रतीकारमपरावृत्ततेजसम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ 66॥ आनन्दमयमीशानमद्वैतं निष्कलं प्रभुम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ 67॥ निर्गुणं निर्मलं शुद्धं निरवद्यं निरञ्जनम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ 68॥ शान्तं प्रसन्नवदनमुमासंश्लिष्टविग्रहम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ 69॥ उग्रं भीमं भवं शर्वं भक्तसर्वप्रदं हरम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ 70॥ महेशं शङ्करं शम्भुं शरणागतवत्सलम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ 71॥ भगवन्तमुमाकान्तमनन्तमपराजितम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ 72॥ विश्वेश्वरं महादेवं त्रियम्बकमजं शिवम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ 73॥ त्रिपुरान्तकमाराध्यमाराधकवरप्रदम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ 74॥ त्रिकाग्निकालं साकरं निराकारं सुमङ्गलम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ 75॥ कालाग्निरुद्रं कामारिं कालकूटविषादनम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ 76॥ नीलकण्ठं भस्मभूषं सर्वेश्वरमकल्मषम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ 77॥ सदाशिव शिवाकारं महादेवमुमापतिम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ 78॥ ईशानं सर्वविद्यानां सर्वविद्याप्रदं सदा । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ 79॥ ईश्वरं सर्वभूतानां ब्रह्माधिपतिमक्षयम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ 80॥ ब्रह्मणोऽधिपतिं देव परब्रह्म शिवात्मकम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ 81॥ विश्वतश्चक्षुषं देवं विश्वतोमुखमव्ययम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ 82॥ विश्वतो बाहुमव्यक्तं विश्वतः पादमक्षरम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ 83॥ समस्तहेतुमाशास्यं सोमं सोमार्धशेखरम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ 84॥ भजध्वं श्रीमहादेवं चतुर्वर्गफलप्रदम् । हरिं हरन्तं श्रीरुद्रं विश्वस्येशानमव्ययम् ॥ 85॥ भजध्वं मुनयो नित्यं त्यक्त्वान्यामरपूजनम् । भ्रमं त्यक्त्वा भवन्तस्तु भवानीरमणं प्रभुं ॥ 86॥ भगवन्तं भवारातिं भजध्वमभयप्रदम् ॥ 87॥ ॥ इति शिवरहस्यान्तर्गते यजुर्वेदप्रोक्ता शिवस्तुतिः सम्पूर्णा ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 22| 61\-87॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 22 . 61-87.. ## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}