% Text title : Yamaproktam Shivarchanopadesham 2 % File name : yamaproktaMshivArchanopadesham2.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 28 मध्यार्जुनमहिमानुवर्णनम् । 333-359॥ % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Yamaproktam Shivarchanopadesham 2 ..}## \itxtitle{.. yamaproktaM shivArchanopadesham 2 ..}##\endtitles ## (शिवरहस्यान्तर्गते उग्राख्ये) यम उवाच । यः पूजयति यत्नेन स शिवो भवति ध्रुवम् । विना यज्ञैर्विना दानैस्तपोभिश्च विना शिवम् ॥ 333॥ सम्पूज्य बिल्वपत्रेण प्राप्तानन्दाः शिवाः ध्रुवम् । अनन्तान्यपि पापानि नश्यन्ति शिवपूजया ॥ 334॥ ततः प्रयाति च शिवं तयैव शिवपूजया । अनन्तोत्तमगोदानभूदानानां च यत्फलम् ॥ 335॥ ततोऽनन्तगुणं पुण्यं शिवपूजाविधेः फलम् । अनन्तमत्तमातङ्गदानानामपि यत्फलम् ॥ 336॥ ततोऽनन्तगुणं पुण्यं शिवपूजाविधेः फलम् । शिवपूजाकल्पवृक्षः स्वेष्टानन्तफलप्रदः ॥ 337॥ ततः सा सर्वदा कार्या शिवपूजां मुमुक्षुभिः । शिवार्चनफलं यावत्तावत्फलमनेकधा ॥ 338॥ कृतैरप्यमृ(मि)तैर्धमैर्नैव सम्प्राप्यते ध्रुवम् । विनापि यज्ञदानाद्यैः केवलं शिवपूजया ॥ 339॥ मुक्ता भवन्ति मनुजास्त्यक्तपातकपञ्जराः । पापिनोऽपि शिवं यान्ति नूनं कृतशिवार्चनाः ॥ 340॥ न तपोमूर्तयोऽपीशं यान्ति त्यक्तशिवार्चनाः । वृथा तपो वृथा दानं धर्माश्च विविधा वृथा ॥ 341॥ किन्त्वेकं सार्थकं श्रौतं श्रीमहादेवपूजनम् । शिवे दत्तमयत्नेनाप्येकं बिल्वदलं नवम् ॥ 342॥ विना धर्मान्तरापेक्षां मोक्षदं भवति ध्रुवम् । सम्प्राप्य महदैश्वर्यमिन्द्रत्वादिपदान्यापि ॥ 343॥ बहुभिः शिवसायुज्यं प्राप्तं शङ्करपूजया । सकृदप्यर्चितो भक्त्या महेशः करुणानिधिः ॥ 344॥ ददात्यतुलमैश्वर्यं स्वसायुज्यं च शाश्वतम् । सुते पितेव तनुते प्रीतिमीशः स्वपूजके ॥ 345॥ ततो ददाति सुप्रीतः शिवस्तद्वाञ्छितं फलम् । तोयेन विल्वपत्रेण पूतेनैकेन वा शिवम् ॥ 346॥ यः पूजयति सश्रद्धं तस्य मुक्तिरदूरतः । यः पश्येत्क्रूरया दृष्ट्या मोहात् शङ्करपूजकम् ॥ 347॥ स तिष्ठेन्नरकेऽवश्यं यावदाचन्द्रतारकम् । धन्यं धन्यं महादेवं पूजकस्यैव जीवनम् ॥ 348॥ यो भुक्त्वा विविधान्भोगान्मुक्तिमन्ते समश्नुते । तस्यैव जनको मान्यो यस्य पुत्रः शिवार्चकः ॥ 349॥ तस्यैव जननी मान्या सुषुवे या शिवार्चकम् । तस्य धन्यतरो वंशो यन्त्र जातः शिवार्चकः ॥ 350॥ तद्वंशजन्या धन्या हि यद्वंशे शङ्करार्चकाः । नृत्यन्ति पितरस्तस्य यस्य वंशे शिवार्चकः ॥ 351॥ कदाचिदपि गौरीशं पयसा योऽभिषिञ्चति । तस्येह जननीस्तन्यं भविष्यति सुदुर्लभम् ॥ 352॥ नरा भवन्ति निष्पापा दृष्ट्वापि शिवपूजकम् । अतः शिवार्चको धन्यो भाग्यवांश्च न संशयः ॥ 353॥ शिवार्चनेन यल्लभ्यं तल्लभ्यं नान्यधर्मतः । यदन्यधर्मतो लभ्यं तल्लभ्यं शिवपूजया ॥ 354॥ शिवार्चकास्त्रिपुण्ड्राङ्काः शिवपारिषदाः दोऽमलाः (दाः शुभाः) | नमो नमः शाम्भवेभ्यः शाम्भवेभ्यो नमो नमः ॥ 355॥ नमो नमः शाम्भवेभ्यः पुनर्भूयो नमो नमः । भुव्यन्तरिक्षे पाताले ये भविष्यन्ति शाम्भवाः ॥ 356॥ तभ्यो नमो नमो नित्यं नमो नित्यं नमो नमः । अस्माभिरेते दृश्यन्ते भाग्येन शिवपूजकाः ॥ 357॥ भूरिभाग्यं विनाऽस्माकं कुतः शाम्भवदर्शनम् । अनन्तदानधर्माणामनन्ततपसामपि ॥ 358॥ फलं श्रुतिश्रुतं साक्षादन्तकाले शिवार्चनम् । येन केनापि रूपेण यस्य कस्यापि देहिनः ॥ 359॥ यद्यन्ते शिवपूजा स्यात्स मुक्तो भवति ध्रुवम् । ॥ इति शिवरहस्यान्तर्गते यमसभासदप्रति यमप्रोक्तं शिवार्चनोपदेशं 2 सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 28 मध्यार्जुनमहिमानुवर्णनम् । 333\-359॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 28 मध्यार्जुनमहिमानुवर्णनम् . 333-359.. Notes: Yama ##yama##; delivers Upadeśa ##upadesha## (to Yamasabhāsada ##yamasabhAsada##) about merits of worshiping Śiva ##shiva##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}