% Text title : Yamaproktam Shivanamamahimopadesham % File name : yamaproktaMshivanAmamahimopadesham.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 23| 269-295|| % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Yamaproktam Shivanamamahimopadesham ..}## \itxtitle{.. yamaproktaM shivanAmamahimopadesham ..}##\endtitles ## (shivarahasyAntargate ugrAkhye) (chitragupta yama saMvAde) yama uvAcha yasminnanugrahaH shambhostenaiva maraNakShaNe | shivetyudIryate shabdaH sAkShAnmokShapradAyakaH || 269|| yenaivodIryate shabdaH shivashabdo mR^itikShaNe | tenaiva prApyate mokShaH sa yato mokShadAyakaH || 270|| shivashabdaM samuchchArya brahmahApi vimuchyate | sarvANi shivanAmAni mokShadAnyeva sarvathA || 271|| teShvapyatyuttamaM nAma shiveti brahmasa.nj~nitam | aghoratarasaMsArasAgarAplutamaplutam || 272|| uddharatyantakAloktaM shivanAma shivAtmakam | shivanAmasamaM vastu na dR^iShTaM kvApi na shrutam || 273|| ratnaratnamidaM nUnaM nAmaratnamanuttamam | nityaM kaNThe dhR^ito yena shivanAmamahAmaNiH || 274|| sa nIlakaNTho bhUtvAnte nIlakaNThe vilIyate | brahmaprakAshakaM sAkShAchChiva ityakSharadvayam || 275|| na tasmAdadhikaM kvApi nAma brahmaprakAshakam | pratikShaNaM shivetyeva nAma yo vaktumichChati || 276|| tasmai namo namo bhUyo namastasmai namo namaH | yaH shR^iNoti shivetyeva nAma bhaktipuraHsaram || 277|| tasmai namo namo bhUyo namastasmai namo namaH | shiveti nAma shrutvaiva yo hR^iShTahR^idayo bhavet || 278|| tasmai namo namo bhUyo namastasmai namo namaH | shiveti nAmapIyUShaM yaH pibatyanvahaM mudA || 279|| tasmai namo namo bhUyo namastasmai namo namaH | shivanAmnaiva satataM vyavahAraM karoti yaH || 280|| tasmai namo namo bhUyo namastasmai namo namaH | mahApralayakAlAgniryathA dahati parvatAn || 281|| tathA dahati pApAdrIn shivanAmAnalo dhruvam | shivanAmavinAshyAni pAtakAnyamitAnyataH || 282|| mahAghanAshakaM nAma namitAghaughanAshakam | anantAnyapi pApAni shivanAmni smR^ite param || 283|| sadyo vinAshayatyeva vichitrANyapi satvaram | antakAle shivetyuktvA yastuprANAnvimu~nchati || 284|| sa sarvathAtra nAneyaH sa yataH shA~Nkaro janaH | shA~NkarA naiva pashyanti duShTaM mama niketanam || 285|| ata evAtra nAneyAH shA~NkarAH sha~NkarapriyAH | yasyA~Nge shA~NkaraM chihna sa nAneyo.atra sarvathA || 286|| yataH sa sha~NkarA~NkA~NkaH shA~NkaraH sha~NkarapriyaH | sha~NkarA~NkAni vakShyante tAni shR^iNvantu sAdaram || 287|| yada~NkashravaNenApi pApanAsho bhaviShyati | rudrAkShadhAraNaM shuddhaM kevalaM bhasmadhAraNam || 288|| kevalA shivapUjA cha sha~NkarA~Nkamiti shrutiH | shivanAmAnusandhAnaM rudrAdhyAyAnuvartanam || 289|| uddhUlanaM cha sarvA~Nge sha~NkarA~Nkamiti shrutiH | somavAravrate shraddhA tathA shivakathAshrutau || 290|| shivabhaktajanaprItiH sha~NkarA~Nkamiti shrutiH | imAni kevalAnyeva shivA~NkAni tathA shrutiH || 291|| imAnya~NkAni yasyA~Nke kevalAni sa shA~NkaraH | etAdR^ishAH shA~NkarAstu nAyAnti mama mandiram || 292|| shA~NkarAH sha~NkarA~NkA~NkA nirAta~NkA nira~NkushAH | bhuvi vinyastaparya~NkAH prayAntyeva hi sha~Nkaram || 293|| adya prabhR^iti nAneyaH shA~Nkaro.atra kadAchana | yadyatrAnIyate mohAt yuShmAnhiMsyAmyahaM tadA || 294|| shikShaivameva kriyate pratyahaM sAdaraM mayA | tathApi bhavatAM buddhiranyathaiva hi jAyate || 295|| || iti shivarahasyAntargate yamaproktaM shivanAmamahimopadeshaM sampUrNam || \- || shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 23| 269\-295|| ## - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 23 . 269-295.. Notes: Yama ##yama## delivers Upadeśa ##upadesha## to Citragupta ##chitragupta## about the merits of listening to and recitation of ŚivaNāma ##shivanAma##, especially at the time of one’s death. He mentions that while all of the ŚivaNāma ##shivanAma## can bestow Liberation, the DvyakṣaraNāma Śiva ##dvayakSharanAma shiva## that is Parama Brahma ##parama brahma## itself, is the most essential one. Yama ##yama## also instructs that the Śāṅkarā-s ##shA~NkarAH## who are adorned with i.e. Śaṅkarāṅka ##sha~NkarA~Nka## should not be brought to his (Yama’s) abode.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}