% Text title : ShaDAnanastutiH % File name : ShaDAnanastutiH.itx % Category : subrahmanya % Location : doc\_subrahmanya % Proofread by : Sreenivasa Rao Bhagavatula % Description-comments : From stotrArNavaH 07-03 % Latest update : February 11, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Shadanana Stutih ..}## \itxtitle{.. shrIShaDAnanastutiH ..}##\endtitles ## श्रीगौरीसहितेशभालनयनादुद्भूतमग्न्याशुग\- व्यूढं विष्णुपदीपयश्शरवणे सम्भूतमन्यादृशम् । षोढाविग्रहसुन्दरास्यममलं श्रीकृत्तिकाप्रीतये शर्वाण्यङ्कविभूषणं स्फुरतु मच्चित्ते गुहाख्यं महः ॥ 1॥ त्रिषडकृशदृगब्जष्षण्मुखाम्भोरुहश्रीः द्विषडतुलभुजाढ्यः कोटिकन्दर्पशोभः । शिखिवरमधिरूढः शिक्षयन् सर्वलोकान् कलयतु मम भव्यं कार्तिकेयो महात्मा ॥ 2॥ यद्रूपं निर्गुणं ते तदिह गुणमहायोगिभिर्ध्यानगम्यं यच्चान्यद्विश्वरूपं तदनवधितया योगिभिश्चाप्यचिन्त्यम् । षड्वक्त्राष्टादशाक्षाद्युपहितकरुणामूर्तिरेषैव भाति स्वाराध्याशेषदुःखप्रशमनबहुलीलास्पदा चाप्यतुल्या ॥ 3॥ यच्छ्रीमत्पादपङ्केरुहयुगलमहापादुके स्वस्वमूर्ध्ना धर्तुं विष्णुप्रमुख्या अपि च सुमनसः प्रागकुर्वंस्तपांसि । तत्तादृक्स्थूलभूतं पदकमलयुगं योगिहृद्ध्यानगम्यं श्रीसुब्रह्मण्य साक्षात् स्फुरतु मम हृदि त्वत्कटाक्षेण नित्यम् ॥ 4॥ यस्य श्रीशमुखामराश्च जगति क्रीडां च बाल्योद्भवां चित्रारोपितमानुषा इव समालोक्याभवंस्तम्भिताः । लोकोपद्रवकृत्स नारदपशुर्यस्याभवद्वाहनं सोऽस्मान् पातु निरन्तरं करुणया श्रीबालषाण्मातुरः ॥ 5॥ येन साक्षाचतुर्वक्त्रः प्रणवार्थविनिर्णये । कारागृहं प्रापितोऽभूत् सुब्रह्मण्यः स पातु माम् ॥ 6॥ कारुण्यद्रुतपञ्चकृत्यनिरतस्यानन्दमूर्तेर्मुखैः श्रीशम्भोः सह पञ्चभिश्च गिरिजावक्त्रं मिलित्वामलम् । यस्य श्रीशिवशक्त्यभिन्नवपुषो वक्त्राब्जषट्काकृतिं धत्ते सोऽसुरवंशभूधरपविः सेनापतिः पातु नः ॥ 7॥ यः शक्त्या तारकोरःस्थलमतिकठिनं क्रौञ्चगोत्रं च भित्त्वा हत्वा तत्सैन्यशेषं निखिलमपि च तान् वीरबाहुप्रमुख्यान् । उद्धृत्वा युद्धरङ्गे सपदि च कुसुमैर्वर्षितो नाकिवृन्दैः पायादायासतोऽस्मान् स झटिति करुणाराशिरीशानसूनुः ॥ 8॥ यद्दूतो वीरबाहुः सपदि जलनिधिं व्योममार्गेण तीर्त्वा जित्वा लङ्कां समेत्य द्रुतमथ नगरीं वीरमाहेन्द्रनाम्नीम् । देवानाश्वास्य शूरप्रहितमपि बलं तत्सभां गोपुरादीन् भित्त्वा यत्पादपद्मं पुनरपि च समेत्यानमत्तं भजेहम् ॥ 9॥ यो वैकुण्ठादिदेवैः स्तुतपदकमलो वीरभूतादिसैन्यैः संवीत नस्तो (संवीतो यो नभस्तो) झटिति जलनिधिं द्योपथेनैव तीर्त्वा । शूरद्वीपोत्तरस्यां दिशि मणिविलसद्धेमकूटाख्यपुर्यां त्वष्टुर्निर्माणजायां कृतवसतिरभूत् पातु नः षण्मुखः सः ॥ 10॥ नानाभूतौघविध्वंसितनिजपृतनो निर्जितश्च द्विरावृ\- त्त्यालब्धस्वावमाने निजपितरि ततः सङ्गरे भानुकोपः । मायी यत्पादभृत्यप्रवरतरमहावीरबाहुप्रणष्ट\- प्राणोऽभूत् सोऽस्तु (नित्यं) विमलतरमहाश्रेयसे तारकारिः ॥ 11॥ येन कृच्छ्रेण निहतः सिंहवक्त्रो महाबलः । द्विसहस्रभुजो भीमः ससैन्यस्तं गुहं भजे ॥ 12॥ भूरिभीषणमहायुधारवक्षोभिताब्धिगणयुद्धम (ण्डलः) | सिंहवक्त्रशिवपुत्रयो रणः सिंहवक्त्रशिवपुत्रयोरिव ॥ 13॥ शूरापत्यगणेषु यस्य गणपैनष्टेषु सिंहाननो दैत्यः क्रूरबलोऽसुरेन्द्रसहजः सेनासहजैर्युतः । युद्धे च्छिन्नभुजोत्तमाङ्गनिकरो यद्बाहुवज्राहतो मृत्युं प्राप स मृत्युजन्यभयतो मां पातु वल्लीश्वरः ॥ 14॥ अष्टोत्तरसहस्राण्डप्राप्तशूरबलं महत् । क्षणेन यः संहृतवान् स गुहः पातु मां सदा ॥ 15॥ अण्डभित्तिपरिकम्पिभीषणक्रूरसैन्यपरिवारपूर्णयोः । शूरपद्मगुहयोर्महारणः शूरपद्मगुहयोरिवोल्बणः ॥ 16॥ नानारूपधरश्च निस्तुलबलो नानाविधैरायुधै\- र्युद्धं दिक्षु विदिक्षु दर्शितमहाकायोऽण्डषण्डेष्वपि । यः शक्त्याशु विभिन्नतामुपगतः शूरोऽभवद्वाहनं केतुश्चापि नमामि यस्य शिरसा तस्याङ् घ्रिपङ्केरुहे ॥ 17॥ केकिकुक्कुटरूपाभ्यां यस्य वाहनकेतुताम् । अद्यापि वहते शूरस्तं ध्यायाम्यन्वहं हृदि ॥ 18॥ देवैः सम्पूजितो यो बहुविधसुमनोवर्षिभिभूरिह त्राहि स्वर्गलोके विपुलतरमहावैभवैरभ्यषिञ्चत् । तद्दत्तां तस्य कन्यां स्वयमपि कृपया देवयानामुदूह्य श्रीमत्कैलासमाप द्रुतमथ लवलीं चोद्वहंस्तं भजेऽहम् ॥ 19॥ तत्रानन्तगुणाभिराममतुलं चाग्रे नमन्तं सुतं यं दृष्ट्वा निखिलप्रपञ्चपितरावाघ्राय मूर्ध्न्यादरात् । स्वात्मानन्दसुखातिशायि परमानन्दं समाजग्मतुः मच्चित्तभ्रमरो वसत्वनुदिनं तत्पादपद्मान्तरे ॥ 20॥ दुष्पुत्रैर्जननी सती पतिमती कोपोद्धतैः स्वैरिणी\- रण्डासीत्यतिनिन्दितापि न तथा भूयाद्यथा तत्त्वतः । दुष्पाषण्डिजनैर्दुराग्रहपरैस्स्कान्दं पुराणं महत् मिथ्येत्युक्तमपि क्वचिच्च न तथा भूयात्तथा सत्यतः ॥ 21॥ किं तु तद्दूषणात्तेषामेव कुत्सितजन्मनाम् । ऐहिकामुष्मिकमहापुरुषार्थक्षयो भवेत् ॥ 22॥ यत्संहिताषट्कमध्ये द्वितीया सूतसंहिता । भाति वेदशिरोभूषा स्कान्दं तत्केन वर्ण्यते ॥ 23॥ यस्य शम्भौ परा भक्तिर्यस्मिन्नीशकृपामला । अपांसुला यस्य माता तस्य स्कान्दे भवेद्रतिः ॥ 24॥ षडाननस्तुतिमिमां यो जपेदनुवासरम् । धर्ममर्थं च कामं च मोक्षं चापि स विन्दति ॥ 25॥ ॥ इति श्रीषडाननस्तुतिः सम्पूर्णा ॥ ## Proofread by Sreenivasa Rao Bhagavatula \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}