श्रीषण्मुखपञ्चरत्नस्तुतिः

श्रीषण्मुखपञ्चरत्नस्तुतिः

ॐ श्रीगणेशाय नमः । स्फुरद्विद्युद्वल्लीवलयितमगोत्सङ्गवसतिं भवाप्पित्तप्लुष्टानमितकरुणाजीवनवशात् । अवन्तं भक्तानामुदयकरमम्भोधर इति प्रमोदादावासं व्यतनुत मयूरोऽस्य सविधे ॥ १॥ सुब्रह्मण्यो यो भवेज्ज्ञानशक्त्या सिद्धं तस्मिन्देवसेनापतित्वम् । इत्थं शक्तिं देवसेनापतित्वं सुब्रह्मण्यो बिभ्रदेष व्यनक्ति ॥ २॥ पक्षोऽनिर्वचनीयो दक्षिण इति धियमशेषजनतायाः । जनयति बर्ही दक्षिणनिर्वचनायोग्यपक्षयुक्तोऽयम् ॥ ३॥ यः पक्षमनिर्वचनं याति समवलम्ब्य दृश्यते तेन । ब्रह्म परात्परममलं सुब्रह्मण्याभिधं परं ज्योतिः ॥ ४॥ षण्मुखं हसन्मुखं सुखाम्बुराशिखेलनं सन्मुनीन्द्रसेव्यमानपादपङ्कजं सदा । मन्मथादिशत्रुवर्गनाशकं कृपाम्बुधिं मन्महे मुदा हृदि प्रपन्नकल्पभूरुहम् ॥ ५॥ इति जगद्गुरु श‍ृङ्गेरीपीठाधिप श्रीचन्द्रशेखरभारती श्रीपादैः विरचिता श्रीषण्मुखपञ्चरत्नस्तुतिः समाप्ता । Proofread by Sivakumar Thyagarajan shivakumar24 at gmail.com, PSA Easwaran psaeaswaran at gmail.com
% Text title            : ShaNmukhapancharatnastutiH
% File name             : ShaNmukhapancharatnastutiH.itx
% itxtitle              : ShaNmukhapancharatnastutiH (chandrashekharabhAratI shrIpAdaiH virachitA)
% engtitle              : ShaNmukhapancharatnastutiH
% Category              : pancharatna, subrahmanya, chandrashekharabhAratI
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Author                : shrIchandrashekharabhAratI shrIpAdaiH
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sivakumar Thyagarajan shivakumar24 at gmail, PSA Easwaran, Aruna Narayanan
% Description-comments  : Subrahmanya Stuti Manjari,  Sri Gururaja Sukti Malika
% Latest update         : December 22, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org