श्रीषण्मुख अथवा तत्पुरुषमुखसहस्रनामावलिः २

श्रीषण्मुख अथवा तत्पुरुषमुखसहस्रनामावलिः २

ॐ श्रीगणेशाय नमः । तत्पुरुषमुखपूजनम् । ॐ वचनभुवे नमः । पराय । शङ्कराय । कामिने । अनिलात्मने । नीलकण्ठाय । निर्मलाय । कपर्दिने । निर्विकल्पाय । कान्ताय । निरहङ्कारिणे । अनर्घाय । विशालाय । सालहस्ताय । निरञ्जनाय । शर्वाय । श्रुताय । परमात्मने । शिवाय । भर्गाय नमः । (२०) ॐ गुणातीताय नमः । चेतसे । महादेवाय । पीताय । पार्वतीसुताय । केवलाय । महेशाय । विशुद्धाय । बुधाय । कैवल्याय । सुदेशाय । निस्पृहाय । सुरूपिणे । सोमविभूषाय । कालाय । अमृततेजसे । अजराय । जगत्पित्रे । जनकाय । पिनाकिने (पिनाकाय) नमः । (४०) ॐ सिंहाय नमः । निराधाराय । मायातीताय । बीजाय । सर्वभूषाय । पशुपतये । पुरन्दराय । भद्राय । पुरुषाय । महासन्तोषरूपिणे । ज्ञानिने । शुद्धबुद्धये । बहुस्वरूपाय । ताराय । परमात्मने । पूर्वजाय । सुरेशाय । ब्रह्मणे । अनन्तमूर्तये । निरक्षराय नमः । (६०) ॐ सूक्ष्माय नमः । कैलासपतये । निरामयाय । कान्ताय । निराकाराय । निरालम्बाय । विश्वाय (विश्वय) । नित्याय । यतये । आत्मारामाय । हव्याय । पूज्याय । परमेष्ठिने । विकर्तनाय । भीमाय । शम्भवे । विश्वरूपिणे । हंसाय । हंसनाथाय । प्रतिसूर्याय नमः । (८०) ॐ परात्पराय नमः । रुद्राय । भवाय । अलङ्घ्यशक्तये । इन्द्रहन्त्रे । निधीशाय । कालहन्त्रे । मनस्विने । विश्वमात्रे । जगद्धात्रे । जगन्नेत्रे । जटिलाय । विरागाय । पवित्राय । मृडाय । निरवद्याय । पालकाय । निरन्तकाय । नादाय । रविनेत्राय नमः । (१००) ॐ व्योमकेशाय नमः । चतुर्भोगाय । साराय । योगिने । अनन्तमायिने । धर्मिष्ठाय । वरिष्ठाय । पुरत्रयाय । विघातिने । गिरिस्थाय । var पुर्त्रयविघातिने ? गिरीशाय । वरदाय । व्याघ्रचर्माम्बरधराय । दिग्वस्त्राय । परमार्थाय । मन्त्राय । प्रमथाय । सुचक्षुषे । आद्याय । शूलगर्वाय नमः । (१२०) ॐ शितिकण्ठाय नमः । उग्राय । तेजसे । वामदेवाय । श्रीकण्ठाय । विश्वेश्वराय । सूद्याय । गौरीशाय । वराय । वीरतन्त्राय । कामनाशाय । गुरवे । मुक्तिनाथाय । विरूपाक्षाय । सुताय । सहस्रनेत्राय । हविषे । हितकारिणे । महाकालाय । जलजनेत्राय नमः (१४०) ॐ वैद्याय नमः । सुघृणेशाय । ओङ्काररूपाय । सोमनाथाय । रामेश्वराय । शुचये । सोमेशाय । त्रियम्बकाय । निराहाराय । केदाराय । गङ्गाधराय । कवये । नागनाथाय । भस्मप्रियाय । महते । रश्मिपाय । पूर्णाय । दयाळवे । धर्माय । धनदेशाय नमः । (१६०) ॐ गजचर्माम्बरधराय नमः । भालनेत्राय । यज्ञाय । श्रीशैलपतये । कृशानुरेतसे । नीललोहिताय । अन्धकासुरहन्त्रे । पावनाय । बलाय । चैतन्याय । त्रिनेत्राय । दक्षनाशकाय । सहस्रशिरसे । यज्ञरूपाय । सहस्रचरणाय । योगिहृत्पद्मवासिने । सद्योजाताय । बल्याय । सर्वदेवमयाय । आमोदाय नमः । (१८०) ॐ प्रमोदाय नमः । गायत्रीवल्लभाय । व्योमाकाराय । विप्राय । विप्रप्रियाय । अघोराय । सुवेशाय । श्वेतरूपाय । विद्वत्क्रमाय । चक्राय । विश्वग्रासाय । नन्दिने । अधर्मशत्रवे । दुन्दुभिमथनाय । अजातशत्रवे । जगत्प्राणाय । ब्रह्मशिरश्छेत्रे । पञ्चवक्त्राय । खड्गिने । हरिकेशाय नमः । (२००) ॐ विभवे नमः । पञ्चवर्णाय । वज्रिणे । पञ्चाक्षराय । गोवर्धनगताय । प्रभवाय । जीवाय । कालकूटविषादिने । सिद्धेश्वराय । सिद्धाय । सहस्रवदनाय । सहस्रहस्ताय । सहस्रनयनाय । सहस्रमूर्तये । जिष्णवे । जितशत्रवे । काशीनाथाय । गोधर्माय । विश्वसाक्षिणे । सर्वहेतवे नमः । (२२०) ॐ पालकाय नमः । सर्वजगत्संहारकाय । त्र्यवस्थाय । एकादशस्वरूपाय । वह्निमूर्तये । नरसिंहमहागर्वघातिने । शरभाय । भस्माभ्यक्ताय । तीर्थाय । जाह्नवीजनकाय । देवदानवगन्धर्वगुरवे । दलितार्जुनसादकाय । वायुस्वरूपिणे । स्वेच्छामातृस्वरूपाय । प्रसिद्धाय । वृषभध्वजाय । घोष्याय । जगदवनप्रवर्तिने । अनाथाय । पूज्याय नमः । (२४०) ॐ विष्णुगर्वहराय नमः । हरिविधातृकलहनाशाय । दशहस्ताय । गगनाय । वटवे । कैवल्यानलदात्रे । वरदाय । ज्ञानाय । ज्ञानगम्याय । घण्टारवप्रियाय । विशालाक्षाय । पद्मासनाय । पुण्याय । निर्वाणाय । अब्योनये । सुदेहाय । उत्तमाय । कुबेरबन्धवे । सोमाय । सुखदायिने नमः । (२६०) ॐ अमृतेशाय नमः । सौम्याय । खेचराय । प्रियसदे । दक्षाय । धन्विने । विभवे । गिरीशाय । गिरिशान्ताय । गिरित्रयाय । गिरिशान्तदाय । पारिजाताय । बृहते । पञ्चयज्ञाय । तरुणाय । विशिष्टाय । बालरूपधराय । जीवितेशाय । तुष्टाय । पुष्टानां पतये नमः । (२८०) ॐ भवहन्त्रे नमः । हिरण्याय । कनिष्ठाय । मध्यमाय । विधात्रे । श्रीहराय । सुभगाय । आदित्यपतये । रुद्रमन्यवे । महाह्रदाय (महाहृदाय) । ह्रस्वाय । वामनाय । तत्पुरुषाय । चतुर्भव्याय । धूर्जटये । गजेशाय । जगन्नाथाय । महते । लीलाविग्रहधारिणे । अनघाय नमः । (३००) ॐ अमराय नमः । आताम्राय । अजाय । लोकाध्यक्षाय । अनादिनिधनाय । व्यक्तेतराय । परमाणवे । व्यक्ताय । लघवे । स्थूलरूपाय । परशुसन्धारिणे । खट्वाङ्गहस्ताय । परशुधारिणे । नागहस्ताय । वरदाभयहस्ताय । डमरुहस्ताय । डम्भाय । अञ्चिताय । अणिमादिगुणेशाय । पञ्चब्रह्ममयाय नमः । (३२०) ॐ पुरातनाय नमः । पुण्याय । बलप्रमथनाय । पूर्णोदराय । पक्षाय । उपरक्ताय । उदाराय । विचित्राय । विचित्रगतये । वाग्विशुद्धाय । चितये । निर्गुणाय । परमेशाय । शेषाय । परापराय । महेन्द्राय । सुशीलाय । करवीरप्रियाय । महापराक्रमाय । कालरूपिणे नमः । (३४०) लोकचूडाकराय नम्ः । विष्टरश्रवसे । सम्राजे । कल्पवृक्षाय । त्विषीमते । वरेण्याय । वज्ररूपाय । परस्मै ज्योतिषे (परंज्योतिषे) । पद्मगर्भाय । सलीलाय । तत्त्वाधिकाय । स्वर्गाय । दीर्घाय । स्रग्विणे । पाण्डुरङ्गाय । घोराय । ब्रह्मरूपिणे । निष्कलाय । प्रपद्याय । सामगेयप्रियाय नमः । (३६०) ॐ जयाय नमः । क्षेत्राय । क्षेत्राणां पतये । कलाधराय । वृताय । पञ्चभूतात्मने । अनितराय । तिथये । पापनाशकाय । विश्वतश्चक्षुषे । कालयोगिने । अनन्तरूपिणे । सिद्धसिद्धिस्वरूपाय । मेदिनीरूपिणे । अगण्याय । प्रतापाय । स्वधाहस्ताय । श्रीवल्लभाय । इन्द्रियाय । मधुराय नमः । (३८०) ॐ उपाधिरहिताय नमः । सुकृतराशये । मुनीश्वराय । शिवानन्दाय । त्रिपुरघ्नाय । तेजोराशये । अनुत्तमाय । चतुर्मुक्तिवपुःस्थाय । बुद्धीन्द्रियात्मने । उपद्रवहराय । प्रियसन्दर्शनाय । भूतनाथाय । मूलाय । वीतरागाय । नैष्कर्म्यलभ्यरूपाय । षट्चक्राय । विशुद्धाय । मूलेशाय । अवनीभृते । भुवनेशाय नमः । (४००) ॐ हिरण्यबाहवे नमः । जीववरदाय । आदिदेवाय । भाग्याय । चन्द्रवंशजीवनाय । हराय । बहुरूपाय । प्रसन्नाय । आनन्दभरिताय । कूटस्थाय । मोक्षफलाय । शाश्वताय । विरागिणे । यज्ञभोक्त्रे । सुषेणाय । दक्षयज्ञविघातिने । सर्वात्मने । विश्वपालाय । विश्वगर्भाय । संसारार्णवमग्नयाय नमः । (४२०) ॐ संहा(सा)रहेतये नमः । मुनिप्रियाय । खल्याय । मूलप्रकृतये । समस्त बन्धवे । तेजोमूर्तये । आश्रमस्थापकाय । वर्णिने । सुन्दराय । मृगबाणार्पणाय । शारदावल्लभाय । विचित्रमायिने । अलङ्कारिणे । बर्हिर्मुखदर्पमथनाय । अष्टमूर्तये । निष्कलङ्काय । हव्याय । भोज्याय । यज्ञनाथाय । मेध्याय नमः । (४४०) ॐ मुख्याय नमः । विशिष्टाय । अम्बिकापतये । सुदान्ताय । सत्यप्रियाय । ॐ सत्याय । प्रियनृत्ताय । नित्यतृप्ताय । वेदित्रे । मृगहस्ताय नमः । अर्धनारीश्वराय । कुठारायुधपाणये । वराहभेदिने । कङ्कालधारिणे । महार्थवसुतत्त्वाय । कीर्तिस्तोमाय । कृतान्तागमाय । वेदान्तपण्डिताय । अश्रोत्राय । श्रुतिमते नमः । (४६०) ॐ बहुश्रुतिधराय नमः । अघ्राणाय । गन्धग्रहकारिणे । पुराणाय । पुष्टाय । सर्वमृग्याय । वृक्षाय । जननेत्राय । चिदात्मने । रसज्ञाय । रसनारहिताय । अमूर्ताय । सदसस्पतये । जितेन्द्रियाय । तिथये । परंज्योतिस्स्वरूपिणे । सर्वमोक्षादिकर्त्रे । भुवनस्थितये । स्वर्गस्फूर्तिविनाशकर्त्रे । प्रेरकाय नमः । (४८०) ॐ अन्तर्यामिणे नमः । सर्वहृदिस्थाय । चक्रभ्रमणकर्त्रे । पुराणाय । वामदक्षिणहस्ताय । लोकेशहरिशालिने । सकलकल्याणदायिने । प्रसवाय । उद्भवोदारधीराय । सूत्रकाराय । विषयावमानसमुद्धरणसेतवे । अस्नेहस्नेहरूपाय । पादादिक्रान्तबलये । महार्णवाय । भास्कराय । भक्तिगम्याय । शक्तीनां सुलभाय । दुष्टानां दुष्टाय । विवेकिनां वन्दनीयाय । अतर्क्याय नमः । (५००) ॐ लोकाय नमः । सुलोकाय । पूरयित्रे । विशेषाय । शुभाय । कर्पूरगौराय । सर्पहाराय । संसारभाररहिताय । कमनीयरूपधराय । वनगदर्पविघातकाय । जनातीताय । वीर्याय । विश्वाय । व्यापिने । सूर्यकोटिप्रकाशाय । निष्क्रियाय । चन्द्रकोटिसुशीतळाय । विमलाय । गूढस्वरूपाय । दिशाम्पतये नमः । (५२०) ॐ सत्यप्रतिज्ञाय नमः । सुसमयाय । एकरूपाय । शून्याय । विश्वनाथहृदयाय । सर्वोत्तमाय । कालाय । प्राणिनां सुहृदे । अन्नानां पतये । चिन्मात्राय । ध्येयाय । ध्यानगम्याय । शाश्वतैश्वर्याय । भवाय । प्रतिष्ठायै । निधनाय । अग्रजाय । योगेश्वराय । योगगम्याय । ब्रह्मणेश्वराय नमः । (५४०) ॐ मौक्तिकधराय नमः । धर्माधाराय । पुष्कलाय । महेन्द्रादिदेव नमिताय । महर्षिवन्दिताय । प्रकाशाय । सुधर्मिणे । हिरण्यगर्भाय । जगद्बीजाय । हराय । सेव्याय क्रतवे । अधिपतये । काम्याय । शिवयशसे । प्रचेतसे । ब्रह्ममयाय । सकलाय । रुक्मवर्णाय । ब्रह्मयोनये । अचिन्त्याय नमः । (५६०) ॐ दिव्यनृत्ताय नमः । जगतामेकबीजाय । मायाबीजाय । सर्वसन्निविष्टाय । ब्रह्मचक्रभ्रमाय । ब्रह्मानन्दाय । महते ब्रह्मण्याय । भूमिभारसंहर्त्रे । विधिसारथये । हिरण्यगर्भप्राणसंरक्षणाय । दूर्वाससे । षड्वर्गरहिताय । देहार्धकान्ताय । षडूर्मिरहिताय । विकृत्यै । भावनाय । नाम्ने (अनाम्ने) (नाम्नाय) । परमेष्ठिने । अनेककोटि ब्रह्माण्डनायकाय । एकाकिने नमः । (५८०) ॐ निर्मलाय नमः । धर्माय । त्रिलोचनाय । शिपिविष्टाय । त्रिविष्टपेश्वराय । व्याघ्रेश्वराय । आयुधिने । यज्ञकेशाय । जैगीषव्येश्वराय । दिवोदासेश्वराय । नागेश्वराय । न्यायाय । सुवार्ताय । कालचक्रप्रवर्तिने । विद्वद्रक्षणाय । दंष्ट्रायै । वेदमयाय । नीलजीमूतदेहाय । परमात्मज्योतिषे । शरणागतपालाय नमः । (६००) ॐ महाबलपराय नमः । महापापहराय । महानादाय । दक्षिणदिग्जयदात्रे । बिल्वकेशाय । दिव्यभोगाय । दण्डाय । कोविदाय । कामपालाय । चित्राय । चित्राङ्गाय । मातामहाय । मातरिश्वने । निस्सङ्गाय । सुनेत्राय । देवसेनाय । जयाय । व्याजसम्मर्दनाय । मध्यस्थाय । अङ्गुष्ठशिरसे नमः । (६२०) ॐ लङ्क्कानाथदर्पहराय नमः । श्रीव्याघ्रपुरवासाय । सर्वेश्वराय । परापरेश्वराय । जङ्गमस्थावरमूर्तये । अनुपरतमेघाय । परेषां विषाञ्चितमूर्तये । नारायणाय । रामाय । सन्दीप्ताय । ब्रह्माण्डमूलाधाराय । वीरगोधराय । वरूधिने । सोमाय । क्रुद्धाय । पातालवासिने । सर्वाधिनाथाय । वागीशाय । सदाचाराय । गौराय नमः । (६४०) ॐ स्वायुधाय नमः । अतर्क्याय । अप्रमेयाय । प्रमाणाय । कलिग्रासाय । भक्तानां मुक्तिप्रदाय । संसारमोचकाय । वर्णिने । लिङ्गरूपिणे । सच्चिदानन्दस्वरूपाय । परापरशिवहराय । जगारये (गजारये) । विदेहाय । त्रिलिङ्गरहिताय । अचिन्त्यशक्तये । अलङ्घ्यशासनाय । अच्युताय । राजाधिराजाय । चैतन्यविषयाय । शुद्धात्मने नमः । (६६०) ॐ ब्रह्मज्योतिषे नमः । स्वस्तिदाय । मायातीताय । आज्ञेय समग्राय । यज्वमयाय । चक्रेश्वराय । रुचये । नक्षत्रमालिने । दुरध्वनाशाय । भस्मलेपकराय । सदानन्दाय । विदुषे । सद्गुणाय । वरूधिने । दुर्गमाय । शुभाङ्गाय । मृगव्याधाय । प्रियाय । धर्मधाम्ने । प्रयोगाय । विभागिने नमः । (६८०) ॐ सोमपाय नमः । तपस्विने । विचित्रनिक्षेपाय । पुष्टिसंवर्द्धनाय । स्थविराय । ध्रुवाय । वृक्षाणां पतये । निर्मलाय । अग्रगण्याय । व्योमा तीताय । संवत्सराय । लोप्याय । स्थावराय । स्थविष्णवे । महानक्रप्रियाय । व्यवसायाय । पलाशान्ताय । गुणत्रयस्वरूपाय । सिद्धिरूपिणे । स्वरस्वरूपाय नमः । (७००) ॐ स्वेच्छार्थपुरुषाय नमः । कालात्पराय । वेद्याय । ब्रह्माण्डरूपिणे । नित्यानित्यरूपिणे । अनन्तपूर्तिने(र्तये)। तीर्थज्ञाय । कुल्याय । पुण्यवाससे । पञ्चतन्मात्ररूपाय । पञ्चकर्मेन्द्रियात्मने । विश‍ृङ्खलाय दर्पाय । विषयात्मने । अनवद्याय । शिवाय । प्राज्ञाय । यज्ञारूढाय । ज्ञानाज्ञानाय । प्रगल्भाय । प्रदीपविमलाय नमः । (७२०) ॐ विश्वासाय नमः । दक्षाय । वेदविश्वासिने । यज्ञाङ्गाय । सुवीराय । नागचूडाय । व्याघ्राय । स्कन्दाय । पक्षिणे । क्षेत्रज्ञाय । रहस्याय । स्वस्थाय । वरीयसे । गहनाय । विरामाय । सिद्धान्ताय । महेन्द्राय । ग्राह्याय । वटवृक्षाय । ज्ञानदीपाय नमः । (७४०) ॐ दुर्गाय नमः । सिद्धान्तनिश्चिताय । श्रीमते । मुक्तिबीजाय । कुशलाय । निवासिने । प्रेरकाय । विशोकाय । हविर्धानाय । गम्भीराय । सहायाय । भोजनाय । सुभोगिने । महायज्ञाय । शिखण्डिने । निर्लेपाय । जटाचूडाय । महाकालाय । मेरवे । विरूपारूपाय नमः । (७६०) ॐ शक्तिगम्याय नमः । शर्वाय । सदसच्छक्तये । विधिवृताय । भक्तिप्रियाय । श्वताक्षाय । पराय । सुकुमाराय । महापापहराय । रथिने । धर्मराजाय । धनाध्यक्षाय । महाभूताय । कल्पाय । कल्पनारहिताय । ख्याताय । जितविश्वाय । गोकर्णाय । सुचारवे । श्रोत्रियाय नमः । (७८०) ॐ वदान्याय नमः । दुर्लभाय । कुटुम्बिने । विरजसे । सुगजाय । विश्वम्भराय । भावातीताय । अदृश्याय । सामगाय । चिन्मयाय । सत्यज्योतिषे । क्षेत्रगाय । अद्वैताय । भोगिने । सर्वभोगसमृद्धाय । साम्बाय । स्वप्रकाशाय । सुतन्तवे । स्वविन्दाय । सर्वज्ञमूर्तये नमः । (८००) ॐ गुह्येशाय नमः । युग्मान्तकाय । स्वरदाय । सुलभाय । कौशिकाय । धनाय । अभिरामाय । तत्त्वाय । व्यालकल्पाय । अरिष्टमथनाय । सुप्रतीकाय । आशवे । नित्यप्रेमगर्ताय । वरुणाय । अमृतये । कालाग्निरुद्राय । श्यामाय । सुजनाय । अहिर्बुध्नाय । राज्ञे नमः । (८२०) ॐ पुष्टानां पतये नमः । समयनाथाय । समयाय । बहुदाय । दुर्लङ्घ्याय । छन्दस्साराय । दंष्ट्रिणे । ज्योतिर्लिङ्गाय । मित्राय । जगत्संहृतिकारिणे । कारुण्यनिधये । लोक्याय । जयशालिने । ज्ञानोदयाय । बीजाय । जगत्पितृहेतवे । अवधूताय । शिष्टाय । छन्दसां पतये । फेन्याय नमः । (८४०) ॐ गुह्याय नमः । सर्वदाय । विघ्नमोचनाय । उदारकीर्तये । शश्वत्प्रसन्नवदनाय । पृथवे । वेदकराय । भ्राजिष्णवे । जिष्णवे । चक्रिणे । देवदेवाय । गदाहस्ताय । पुत्रिणे । पारिजाताय । सूक्ष्मप्रमाणभूताय । सुरपार्श्वगताय । अशरीरिणे । शुक्राय । सर्वान्तर्यामिणे । सुकोमलाय नमः । (८६०) ॐ सुपुष्पाय नमः । श्रुतये । पुष्पमालिने । मुनिध्येयाय । मुनये । बीजसंस्थाय । मरीचये । चामुण्डीजनकाय । कृत्तिवाससे । व्याप्तकेशाय । योगाय । धर्मपीठाय । महावीर्याय । दीप्ताय । बुद्धाय । शनये । विशिष्टेष्टाय । सेनान्ये । केतवे । कारणाय नमः । (८८०) ॐ करणाय नमः । भगवते । बाणदर्पहराय । अतीन्द्रियाय । रम्याय । जनानन्दकराय । सदाशिवाय । सौम्याय । चिन्त्याय । शशिमौलये । जातूकर्णाय । सूर्याध्यक्षाय । ज्योतिषे । कुण्डलीशाय । वरदाय । अभयाय । वसन्ताय । सुरभये । जयारिमथनाय । ब्रह्मणे नमः । (९००) ॐ प्रभञ्जनाय नमः । पृषदश्वाय । ज्योतिष्मते । सुरार्चिताय । श्वेतयज्ञोपवीताय । चञ्चरीकाय । तामिस्रमथनाय । प्रमाथिने । निदाघाय । चित्रगर्भाय । शिवाय । देवस्तुत्याय । विद्वदोघाय । निरवद्याय । दानाय । विचित्रवपुषे । निर्मलरूपाय । सवित्रे । तपसे । विक्रमाय नमः । (९२०) ॐ स्वतन्त्राय नमः । स्वतन्त्रगतये । अहङ्कारस्वरूपाय । मेघाधिपतये । अपराय । तत्त्वविदे । क्षयद्वीराय । पञ्चवर्णाय । अग्रगण्याय । विष्णुप्राणेश्वराय । अगोचराय । इज्याय । बडबाग्नये । वनानाम्पतये । जमदग्नये । अनावृताय । मुक्ताय । मातृकापतये । बीजकोशाय । दिव्यानन्दाय नमः । (९४०) ॐ मुक्तये नमः । विश्वदेहाय । शान्तरागाय । विलोचनाय । देवाय । हेमगर्भाय । अनन्ताय । चण्डाय । मनोनाथाय । मुकुन्दाय । स्कन्दाय । तुष्टाय । कपिलाय । महिषाय । त्रिकालाग्निकालाय । देवसिंहाय । मणिपूराय । चतुर्वेदाय । सुवाससे । अन्तर्यागाय नमः । (९६०) ॐ शिवधर्माय नमः । प्रसन्नाय । सर्वात्मज्योतिषे । स्वयम्भुवे । त्रिमूर्तीनां अतीताय । श्रीवेणुवनेश्वराय । त्रिलोकरक्षकाय । वरप्रदाय । चित्रकूटसमाश्रयाय । जगद्गुरवे । जितेन्द्रियाय । जितक्रोधाय । त्रियम्बकाय । हरिकेशाय । कालकूटविषाशनाय । अनादिनिधनाय । नागहस्ताय । वरदाभयहस्ताय । एकाकिने । निर्मलाय नमः । (९८०) ॐ महाबलपराक्रमाय नमः । अमृतेशाय । आदिदेवाय । मुनिप्रियाय । दक्षयज्ञविनाशनाय । मृत्युसंहारकाय । आदिदेवाय । बुद्धिमते । बिल्वकेशाय । नागहस्ताय । परमप्रसिद्धाय । मोक्षदायकाय । शूलपाणये । जटाधराय । अभयप्रदाय । भस्मोद्धूलितविग्रहाय । नीलकण्ठाय । निष्कलङ्काय । कालपाशनिघाताय । षण्मुखाय नमः (१०००) तत्पुरुषमुखपूजनं सम्पुर्णम् । इति षण्मुखसहस्रनामावलिः सम्पूर्णा । ॐ शरवणभवाय नमः । ॐ तत्सत् ब्रह्मार्पणमस्तु । Encoded by Sivakumar Thyagarajan shivakumar24 at gmail.com Proofread by Sivakumar Thyagarajan, PSA Easwaran ShaNmukhArchana as a way of worship is founded upon the tattva (principle) that Shiva and Shanmukha are one and the same. Shiva mandated that Brahma, Vishnu and Rudra would all be of the same status - they were essentially of the manifestations of His origin. They would carry out ‘Panchakrutya’ or Five Duties, viz., Srishti’ (Creation), ‘Sthiti’ (Preservation) and ‘Laya’ (Destruction), ‘Tirobhav’ (Concealment and Revival) and ‘Anugraha’ (Providing Salvation). Srishti would be performed by Brahma, Sthiti by Vishnu, and Laya by Rudra; the fourth task, viz. Tirobhav would be performed by Mahesha, who would be yet His fourth manifestation and finally the most significant task of Anugraha would be the exclusive dispensation by Himself. [shivapurANA]. The manifestation of these forms of Shiva may be called as IshAna, tatpuruSha, aghora, vAmadeva and sadyojAta. To perceive, visualize, and conceptualize these manifestations, we worship the Linga in four directions as four faces and one on the top, making it five murti-s. These five faces seem to be apparent and patently known to us. However, as we advance, we realize that “parabrahma” has no form and is beyond description and conceptualization; we worship the brahma tattva through the sixth (antar-adho) mukham that is latent and inside the Linga. These six mukhams are the six faces of Lord Subrahmanya. Hence the ShaNmukhArchanA covers the sahasranAmAvali for the five faces and that of adhomukham which can be realised only through samAdhi. The nAmAvali-s of the sixth face are couched and formulated as “matrukAkShara” from ᳚a᳚ to ᳚kSha᳚, forming an exclusive and indispensable part of ShaNmukhArchanA. [There may be some variations - some texts contain as many as 1200 nAmAvali-s]. Many of these nAmAvali-s are propounded by the vedA-s. The 300 names in Rudra anuvAkam and those extolling the exalted and enlightened status of the Lord are found in the nAmAvali-s that a discerning upAsakA would be prompted to recall the lines in shri viShNu sahasranAma and others. After all, when we say “parabrahma”, there is no distinction amongst the murti-s; all are one and the same. Hence, to reflect His eternal beauty and execution of panchakrutya. these namavali-s aptly and appropriately reveal and portray vividly the leelAvatara or appearance of Shri Guha᳚. (by Shri Radhakrishna Sastrigal in Tamil. Translated by Sivakumar Thyagarajan).
% Text title            : ShaNmukhatatpuruShamukhasahasranAmAvalI
% File name             : ShaNmukhatatpuruShamukhasahasranAmAvalI.itx
% itxtitle              : ShaNmukhatatpuruShamukhasahasranAmAvaliH
% engtitle              : ShaNmukhatatpuruShamukhasahasranAmAvaliH
% Category              : sahasranAmAvalI, subrahmanya
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Proofread by          : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Description-comments  : Subrahmanya stuti manjari p259+, pratimukhashaNmukasahasranAmAvalI
% Latest update         : November 2, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org