श्रीषण्मुख अथवा वामदेवमुखसहस्रनामावलिः ४

श्रीषण्मुख अथवा वामदेवमुखसहस्रनामावलिः ४

ॐ श्रीगणेशाय नमः । वामदेवमुखपूजा ॐ रुद्रभुवनाय नमः । अनन्तशक्तये । बहुलासुताय । आहूताय । हिरण्यपतये । सेनान्ये । दिक्पतये । तरुराजे । महोरसे । हरिकेशाय । पशुपतये । महते । सस्पिञ्जराय । मृडाय । पिप्याय । बभ्लुशाय । श्रेष्ठाय । परमात्मने । सनातनाय । सर्वान्नराजे नमः ।(२०) ॐ जगत्कर्त्रे नमः । वृषीशाय । नन्दिकेश्वराय । अमृतदायिने । महारुद्राय । गङ्गासुताय । सकलागमसंस्तुताय । कारणातीतविग्रहाय । सुमनोहराय । कारणप्रियाय । सन्नहनास्त्रसुरेश्वराय । वंशवृद्धिकराय । उपवीतये । ब्राह्मणप्रियाय । अहन्तात्मने । क्षेत्रेशाय । वननायकाय । रोहिताय । स्थपतये । स्तुताय नमः । (४०) ॐ वाणिजाय नमः । मनुजाय । उन्नताय । क्षेत्रेशाय । हुतभुजे । देवाय । भुवन्तये । वारिवस्कृताय । उच्चैर्घोषाय । घोररूपाय । पार्वतीशसेविताय । वाङ्मोचकाय । ओषधीशाय । पञ्चवक्त्राय । कृष्णप्रियाय । अक्षयाय । प्राणायामपरायणाय । अघनाशनाय । सहमानाय । स्वर्णरेतसे नमः । (६०) ॐ निर्विधये नमः । निरुपप्लवाय । अव्ययनिधीशाय । ककुभाय । निषङ्गिणे । स्तेनरक्षकाय । मान्यात्मने । स्मराध्यक्षाय । वञ्चकाय । परिवञ्चकाय । निचेरवे । स्तायुरक्षकाय । प्रकृतीशाय । गिरिरक्षकाय । कुलुञ्चेशाय । गुहेष्टदाय । भवाय । शर्वाय । नीलकण्ठाय । कपर्दिने नमः । (८०) ॐ त्रिपुरान्तकाय नमः । व्युप्तकेशाय । गिरीशाय । सहस्राक्षाय । सहस्रपदे । शिपिविष्टाय । चन्द्रमौलये । ह्रस्वाय । मीढुष्टमाय । अनघाय । वामनाय । व्यापकाय । शूलिने । विष्णुयशसे । अजडाय । अनणवे । ऊर्म्याय । सूर्म्याय । अग्रियाय । शीभ्याय नमः । (१००) ॐ प्रथमाय नमः । पावनात्मपतये । अचराय । तारकाय । ताराय । अपगतान्यायाय । अनन्तविग्रहाय । द्वीप्याय । स्रोतस्याय । ईशानाय । धुर्याय । गव्याय । मनोन्मनाय । पूर्वजाय-अपरजाय । ज्येष्ठाय । कनिष्ठाय । विश्वलोचनाय । अपगल्भाय । मध्यमाय । ऊर्म्याय नमः । (१२०) ॐ जघन्याय नमः । बुध्नियाय । शुभाय । प्रतिसर्याय । अनन्तरूपाय । सौम्याय । सुराश्रयाय । ओल्याय । पर्याय । सुराश्रयाय । अभयाय । क्षेम्याय । श्रोत्या(त्र्या)य । वीथ्याय । नभसे । अग्राह्याय । वन्याय । अवसान्याय । भूतात्मने । श्रवाय नमः । (१४०) ॐ कक्ष्याय नमः । प्रतिश्रयाय । आशुषेणाय । महासेनाय । महावीर्याय । महारथाय-शूराय । अतिघातकाय । वर्मिणे । वरूथिने । बलिने । उद्यताय । श्रुतसेनाय । श्रिताय । साक्षिणे । कवचिने । प्रकृतये । वशिने । आहनन्याय । अनन्यनाथाय । दुन्दुभ्याय नमः । (१६०) ॐ अरिष्टनाशकाय नमः । धृष्णवे । प्रमृशाय । रञ्ज्यात्मने । वदान्याय । वेदसम्भृतये । तीक्ष्णेषुपाणये । प्रहिताय । स्वायुधाय । शस्त्रविद्रुमाय । सुधन्वात्मकाय । विश्ववक्त्राय । सुप्रसन्नात्मने । सदागतये । स्रुत्याय । विश्वबाहवे । गद्यपद्याय । नीप्याय । शुचिस्मिताय । सूद्याय नमः । (१८०) ॐ सरस्याय नमः । वैशन्ताय । अनाद्याय । आप्याय । ऋषये । मुनये । विद्यायै । वषट्ख्याय । वर्णरूपाय । कुमाराय । कुशलाय । अमूलाय । मेध्याय । मेघ्याय । मेधाशक्तये । विद्युत्याय । मेघविक्रमाय । विध्युक्ताय । दुराधराय । दुराराध्याय नमः । (२००) ॐ निर्द्वन्द्वगाय नमः । दुस्सहप्रदाय । ध्रियाय । क्रोधशमनाय । जातुकण्ठाय । पुर्यष्टकाय । कृतप्याय । अजनत्वाय । पात्याय । कात्यायनीप्रियाय । वास्तव्याय । वास्तुपाय । रेष्म्याय । विश्वमूर्ध्ने । वसुप्रदाय । ताम्राय । अरणियाय । शम्भवे । रुद्राय । सुखकराय नमः । (२२०) ॐ सुहृदे नमः । उग्रकराय । भीमकर्मणे । भीमाय । अग्रेवधाय । हुनेयात्मने । दुर्ज्ञेयाय । दुरवयाय । अवयाय । शम्भवे । मयोभुवे । नित्याय । शङ्कराय । कीर्तिसागराय । मयस्कराय । खण्डाय । परशुजाय । शुचये । कीर्त्याय । अमृताधीशाय नमः । (२४०) ॐ पार्याय नमः । अवार्याय । अमृताकराय । शुद्धाय । प्रतरणाय । मुख्याय । शुद्धपाणये । लोलुपाय । उच्चाय । उत्तरणाय । तार्याय । तार्यज्ञाय । ताध्य(र्य)हृद्गतये । त्रिकार्याय । सारभूतात्मने । सारग्राहिणे । दुरत्ययाय । आद्याय । मोक्षदाय । पथ्याय नमः । (२६०) ॐ अनर्थघ्ने नमः । सत्यसङ्गराय । शरण्याय । चेन्या(त्या)य । प्रवाह्याय । सिकत्याय । सैकताश्रयाय । गुण्याय । ग्रामण्ये । शरण्याय । शुद्धशासनाय । वरेण्याय । यज्ञपुरीश्वराय । यज्ञेशाय । यज्ञनायकाय । यज्ञकर्त्रे । यज्ञभोक्त्रे । यज्ञविघ्ननाशकाय । यज्ञकर्मफलाध्यक्षाय । अनातुराय नमः । (२८०) ॐ प्रपथ्याय नमः । किशिने । गेह्यग्राह्याय । तुल्याय । सनागराय । पुलस्त्याय । क्षपणाय । गोष्ठयै । गोविन्दाय । भीतसत्क्रियाय । हृदयाय-हृदध्वने । हृद्याय । हृदकृते । हृद्भवाय । गह्वरेष्ठाय । प्रभाकराय । निषेव्याय । नियताय । यन्त्रे । अपांसुलाय नमः । (३००) ॐ सम्प्रतापनाय नमः । शुष्क्याय । हरित्याय । हताम्ने । राजसप्रियाय । सात्विकप्रियाय । लोप्याय । उलप्याय । पर्णशद्याय । पर्ण्याय । पूर्णाय । पुरातनाय । भूताय । भूतपतये । भूपाय । भूधराय । भूधरायुधाय । भूतसङ्गाय । भूतमूर्तये । भूताय नमः । (३२०) ॐ भूतिभूषणाय नमः । मदनाय । मादकाय । माद्याय । मादघ्ने । दमप्रियाय । मधवे । मधुकराय । क्रूराय । मधुराकाराय । मदनाकाराय । निरञ्जनाय । निराधाराय । लिप्ताय । निरुपाधिकाय । निष्प्रपन्नाय । निरूहाय । निरुपद्रवाय । निरीशाय । सप्तगुणोपेताय नमः । (३४०) ॐ सात्विकप्रियाय नमः । सामिष्ठाय । सत्वेशाय । सत्ववित्तमाय । समस्तजगदाधाराय । समस्तगणसङ्कराय । समस्तदुःखविध्वंसिने । समस्तानन्दकारणाय । रुद्राक्षाभरणमालाय । रुद्राक्षप्रियवत्सलाय । रुद्राक्षवक्षसे । रुद्राक्षरूपाय । रुदाक्षपक्षकाय । विश्वेश्वराय । वीरभद्राय । सम्राजे । दक्षमखान्तकाय । विघ्नेश्वराय । विघ्नकर्त्रे । गुरवे नमः । (३६०) ॐ देवशिखामणये नमः । भुजङ्गेन्द्रलसत्कर्णाय । भुजङ्गाभरणप्रियाय । भुजङ्गविलसत्कराय । भुजङ्गच(व)लयाय । मुनिवन्द्याय । मुनिश्रेश्ठाय । मुनिवृन्दमिताय । मुनिहृत्पुण्डरीकस्थाय । मुनिसङ्घैकजीवनाय । मुनिमुख्याय । वेदमृग्याय । मृगहस्तकाय । मृगेन्द्रचर्मवसनाय । नारसिंहनिविनाय । मृत्युञ्जयाय । अपमृत्युविनाशकाय । मृत्युमृत्यवे । दुष्टमृत्यवे । अदृष्टोष्ठकाय नमः । (३८०) ॐ श्रीः मृत्युञ्जयनायकाय नमः । मृत्युपूर्घ्नाय । ऊर्ध्वगाय । हिरण्याय । परमाय । निधनेशाय । धनाधिपाय । यजुर्मूतये । मूर्तिवर्जिताय । ऋतवे । ऋतुमूर्तये । व्यक्ताय । अव्यक्ताय । व्यक्ताव्यक्तमयाय । जीविने । लिङ्गात्मने । लिङ्गमूर्तये । लिङ्गालिङ्गात्मविग्रहाय । गृहाधाराय । गृहकाराय नमः । (४००) ॐ गृहेश्वराय नमः । गृहपतये । गृहगृहाय । गृहिणे । ग्राहग्रहविलक्षणाय । कालाग्निधरय । कलाकृते । कलालक्षणतत्पराय । कलापाय । कल्पतत्वपतये । कल्पकल्पाय । परमात्मने । प्रधानात्मने । प्रधानवपुषे । प्रधानपुरुषाय । शिवाय । वेद्याय । वेदान्तस्थाय । वैद्याय । वेदवेद्याय नमः । (४२०) ॐ वेदवेदान्तसंस्थाय नमः । वेदजिह्वाय । विजिह्वाय । सिंहनाशनाय । कल्याणरूपाय । कल्याणगुणाय । कल्याणाश्रयाय । भक्तकल्याणदाय । भक्तकामधेनवे । सुराधिपाय । पावनाय । पावकाय । महाकल्याय । मदापहाय । घोरपातकदावाग्नये । जपभस्मगणप्रियाय । अनन्तसोमसूर्याय । अग्निमण्डलप्रतिमप्रभाय । जयदेकप्रभवे (जगदेकप्रभवे) । स्वामिने नमः । (४४०) ॐ जगद्वन्द्याय नमः । जगन्मयाय । जगदानन्दाय । जन्मजरामरणवर्जिताय । खट्वाङ्गनिर्मिताय । सत्याय । देवात्मने । आत्मसम्भवाय । कपालमालाभरणाय । कपालिने । कमलासनपूजिताय । कपालीशाय । त्रिकालज्ञाय । दुष्टावग्रहकारकाय । नाट्यकर्त्रे । नटवराय । महानाट्यविशारदाय । विराड्रूपधराय । वृषभसंहारिणे । धीराय नमः । (४६०) वृषाङ्काय । वृषाधीशाय । वृषात्मने । वृषभध्वजाय । महोन्नताय । महाकायाय । महावक्षसे । महाभुजाय । महास्कन्धाय । महार्णवाय । महावक्राय । महाशिरसे । महाहरये । महादंष्ट्राय । महाक्षेमाय । सुन्दरप्रभवे । सुनन्दनाय । सुललिताय । सुकन्धराय । सत्यवाचे नमः । (४८०) ॐ धर्मवक्त्रे नमः । सत्यवित्तमाय । धर्मपतये । धर्मनिपुणाय । धर्माधर्मनिपुणाय । कृतज्ञाय । कृतकृत्यजन्मने । कृतकृत्याय । कृतागमाय । कृतविदे । कृत्यविच्छ्रेष्ठाय । कृतज्ञाय । प्रियनृत्कृत्तमाय । व्रतविदे । व्रतविच्छ्रेष्ठाय । प्रियकृदात्मने । व्रतविदुषे । सक्रोधाय । क्रोधस्थाय । क्रोधघ्ने नमः । (५००) ॐ क्रोधकरणाय नमः । गुणवते । गुणवच्छ्रेष्ठाय । स्वसंवित्प्रियाय । गुणाधाराय । गुणाकराय । गुणकृते । गुणविदे । दुर्गुणनाशकाय । विधिविदे । विधिविच्छ्रेष्ठाय । वीर्यसंश्रयाय । वीर्यघ्ने । कालधृते । कालविदे । कालातीताय । बलकृते । बलविदे । बलिने । मनोहराय नमः । (५२०) ॐ मनोरूपाय नमः । बलप्रमथनाय । बलाय । विद्याविधात्रे । विद्येशाय । विद्यामात्रैकसंश्रयाय । विद्याकाराय । महाविद्याय । विद्याविद्याविशारदाय । वसन्तकृते । वसन्तात्मने । वसन्तेशाय । वसन्ताय । ग्रीष्मात्मने । ग्रीष्मकृते । ग्रीष्मवर्द्धकाय । ग्रीष्मनाशकाय । परप्रकृतये । प्रावृट्कालाय । प्रावृट्परकालप्रवर्तकाय नमः । (५४०) ॐ प्रावृषे नमः । प्रावृषेण्याय । प्राणनाशकाय । शरदात्मकाय । शरद्धेतवे । शरत्कालप्रवर्तकाय । शरन्नाथाय । शरत्कालनाशाय । शरदाश्रयाय । हिमस्वरूपाय । हिमदाय । हिमपतये । हिमनाशकाय । प्राच्यात्मने । दक्षिणाकाराय । प्रतीच्यात्मने । अनन्ताकृतये । आग्नेयात्मने । निऋतीशाय । वायव्यात्मेशानाय नमः । (५६०) ॐ ऊर्ध्वाय सुदिक्कराय नमः । नानादेशैकनायकाय । सर्वपक्षिमृगकराय । सर्वपक्षिमृगाधिपाय । मृगाद्युत्पत्तिकारणाय । जीवाध्यक्षाय । जीववन्द्याय । जीविनां जीवरक्षकाय । जीवकृते । जीवघ्ने । जीवनावनाय । जीवसंश्रयाय । ज्योतिःस्वरूपाय । विश्वात्मने । वियत्पतये । वज्रात्मने । । वज्रहस्ताय । सर्वपक्षिमृगाधाराय । व्रजेशाय । वज्रभूषिताय नमः । (५८०) ॐ कुमाराय नमः । गुरवे । ईशानाय । गणाध्यक्षाय । गणाधिपाय । पिनाकपाणये । धुर्यात्मने । सोमसूर्याग्निलोचनाय । पाररहिताय । शान्ताय । दमयित्रे । ऋषये । पुराणपुरुषाय । पुरुषेषाय । पुरवन्द्याय । कालश्रीरुद्राय । सर्वेशाय । शमलपाय । शमेश्वराय । प्रलयानिलकृते नमः । (६००) ॐ भव्याय नमः । प्रलयानिलनाशकाय । त्र्यम्बकाय । अरिषड्वर्गनाशकाय । धनदप्रियाय । अक्षोभ्याय । क्षोभरहिताय । क्षोभदाय । क्षोभनाशकाय । सदङ्गाय । दम्भरहिताय । दम्भाय । दम्भनाशकाय । कुन्देन्दुशङ्खधवलाय । भस्मोद्धूलितविग्रहाय । भस्मधारणहृष्टात्मने । तुष्टये । वृष्टिनिषूदनाय । स्थाणवे । दिगम्बराय नमः । (६२०) ॐ गर्भाय नमः । भगनेत्रभिदे । उज्ज्वलाय । त्रिकालाग्निकालाय । कालाग्नये । अध्वातीताय । महायशसे । सामप्रियाय । सामवेत्रे । सामगाय । सामगानप्रियाय । शराय । दान्ताय । महाधीराय । धैर्यदाय । लावण्यराशये । सर्वज्ञाय । बुद्धये । बुद्धिमते । वराय नमः । (६४०) ॐ तुम्बवीणाय नमः । कम्बुकर्णाय । शम्बरारिकृतान्ताय । ॐ शार्दूलचर्मवसनाय नमः । पूर्णानन्दाय । जगत्प्रियाय । जयप्रदाय । जयाध्यक्षाय । जयात्मने । जयकरुणाय । जङ्गमाजङ्गमाकाराय । जगत्पतये । जगद्रक्षणाय । वश्याय । जगत्प्रलयकारणाय । पुष्प(पूष)दन्तभिदे । मृत्कृष्टाय । पञ्चयज्ञप्रभञ्जनाय । अष्टमूर्तये । विश्वमुर्तये नमः । (६६०) ॐ अतिमूर्तये नमः । अतिमूर्तिमते । कैलासशिखरवासाय । कैलासशिखरप्रज्ञाय । भक्तकैलासदायकाय । सूक्ष्माय । सर्वज्ञाय । सर्वशिक्षकाय । सोमाय । सोमकलायै । महातेजसे । महातपसे । हिरण्ययुग्माश्रयाय । आनन्दाय । स्वर्णकेशाय । ब्रह्मणे । विश्वहृदे । उर्वीशाय । मोचकाय । बन्धवर्जिताय नमः । (६८०) ॐ स्वतन्त्राय नमः । सर्वतन्त्रात्मने । द्युतिमते । अमितप्रभाय । पुष्कराक्षाय । पुण्यकीर्तये । पुण्यश्रवणकीर्तनाय । पुण्यदात्रे । पुण्यापुण्यफलप्रदाय । सारभूताय । स्वरमयाय । रसभूताय । रसाधराय । ओङ्काराय । प्रणवाय । नादाय । प्रणतार्तिभञ्जनाय । नीप्याय । अतिदूरस्थाय । वशिने नमः । (७००) ॐ ब्रह्माण्डनायकाय नमः । मन्दारमूलनिलयाय । मन्दारकुसुमप्रियाय । वृन्दारकप्रियाय । वृन्दारकविराजिताय । श्रीमते । अनन्तकल्याणाय । परिपूर्णमहोदयाय । महोत्साहाय । विश्वभोक्त्रे । विश्वसारपरिपूरकाय । सुलभाय । सुलभालभ्याय । लभ्याय । लाभप्रवर्तकाय । लाभात्मने । लाभदाय । वराय । द्युतिमते । अनसूयकाय नमः । (७२०) ॐ ब्रह्मचारिणे नमः । दृढचारिणे । देवसिंहाय । धनप्रियाय । वेदतत्वाय । देवदेवेशाय । देवदेवोत्तमाय । भुजराजाय । बीजहेतवे । बीजदाय । बीजवृद्धिदाय । बीजाधाराय । बीजरूपाय । निर्बीजाय । बीजनाशकाय । परापरेशाय । वरदाय । पिङ्गलाय । परमगुरवे । गुरुगुरुप्रियाय नमः । (७४०) ॐ युगापहाय नमः । युगाध्यक्षाय । युगकृते । युगनाशकाय । कर्पूरगौराय । गिरिशाय । गौरीशसखाश्रयाय । धूर्जटये । पिङ्गलजटिने । जटामण्डलमण्डिताय । मनोजापाय । जीवहेतवे । अन्धकासुरसूदनाय । लोकगुरवे । लोकनाथाय । पाण्डुराय । प्रमथाधिपाय । अव्यक्तलक्षणाय । योगिने । योगीश्वराय नमः । (७६०) ॐ योगपुङ्गवाय नमः । भूतवासाय । वासुदेवाय । निराभासाय । सुमङ्गलाय । भववैद्याय । योगिवेद्याय । योगिवाहृदाश्रयाय । उत्तमाय । अनुत्तमाय । शक्ताय । कालकूटनिषूदनाय । असाध्याय । कमनीयात्मने । शुभाय । सुन्दरविग्रहाय । भक्तकल्पतरवे । स्तोत्रतरवे । स्तव्याय । स्तोत्रवरप्रियाय नमः । (७८०) ॐ अप्रमेयगुणाधाराय नमः । वेदकृते । वेदविग्रहाय । कीर्त्याधाराय । भक्तिहेतवे । अहेतुकाय । अप्रधृष्याय । शान्तिभद्राय । कीर्तिस्तम्भाय । मनोमयाय । भूशयाय । अशमाय । भोक्त्रे । महेष्वासाय । महातनवे । विज्ञानमयाय । आनन्दमयाय । मनोमयाय । प्राणमयाय । अन्नमयाय नमः । (८००) ॐ सर्वलोकमयाय नमः । दंष्ट्रे । धर्माधर्मप्रवर्तकाय । अनिर्वाणाय । श(ग)णग्राहिणे । सर्वधर्मफलप्रदाय । यन्त्रे । सुधातुराय । निराशिषे । अपरिग्रहाय । परार्थप्रवृत्तये । मधुराय । मधुरप्रियदर्शनाय । मुक्तादामपरीताय । निस्सङ्गाय । मङ्गलाकाराय । सुखप्रदाय । सुखदुःखवर्जिताय । विश‍ृङ्खलाय । जगत्कर्त्रे नमः । (८२०) ॐ जितसङ्ख्याय नमः । पितामहाय । अनामयाय । अक्षयाय । मुण्डिने । सुरूपाय । रूपवर्जिताय । अतीन्द्रियाय । महामायाय । मायाविने । विगतस्मराय । अमृताय । शाश्वताय । शान्ताय । मृत्युघ्नाय । मृत्युनाशकाय । महाप्रेतासनासीनाय । पिशाचानुवृताय । गौरीविलास सदनाय । नानागानविशारदाय नमः । (८४०) ॐ विचित्रमाल्यासनाय नमः । दिव्यचन्दन चर्चिताय । विष्णुब्रह्मादिवचनप्रियाय । सुरासुरनमस्कृताय । किरीटकोटिबालेन्दुमणिकङ्कणभूषिताय । रत्नाङ्गदाय । रत्नेशाय । रत्नरञ्जितपादुकाय । नवरत्नगणोपेताय । किरीटिने । रत्नकम्बुकाय । नानाविधानेकरत्नलसत्कुण्डलमण्डिताय । आभरणभूषिताय । नवकालमणये । नासापुटभ्राजितमौक्तिकाय । रत्नाङ्गुलीयविलसत्सुशोभन नखप्रभाय । रत्नबीजमध्यमविचित्र विलसत्कटितटाय । वीटये । वामाङ्गभागविलासिनीविलस- द्विलक्षणविग्रहाय । लीलाविलम्बितवपुषे । भक्तमानसमन्दिराय नमः । (८६०) ॐ कुन्दमन्दारपुष्पौघलसद्वायुनिषेविताय नमः । कस्तूरीविलसत्फालाय । दिव्यवेषविराजिताय । दिव्यदेहप्रभाकूटासुदीपितदिगन्तराय । देवासुरगुरवे । स्तव्याय । देवासुरनमस्कृताय । हस्तराजत्पुण्डरीकाय । पुण्डरीकनिभेक्षणाय । अजेयाय । सर्वलोकेष्टाभूषणाय । सर्वेष्टदात्रे । सर्वेष्टस्फुरन्मङ्गलविग्रहाय । अविद्यालेशरहिताय । नानाविद्यैकसंश्रयाय । मुक्तये । भवाय । कृपापूराय । भक्तेष्टफलपूरकाय । सम्पूर्णकामाय नमः । (८८०) ॐ सोमाग्निनिधये नमः । सौभाग्यदाय । हितैषिणे । हितकृते । सौम्याय । परार्थैकव्रताञ्चिताय । शरणागतदीनार्तपरित्राणपरायणाय । विष्णवे । नेत्रे । वषट्काराय । भ्राजिष्णवे । भोजनाय । हविषे । भोक्त्रे । भोजयित्रे । जेत्रे । जितारये । जितमानसाय । अक्षराय । कारणाय नमः । (९००) ॐ क्रुद्धाय नमः । श्यामरदाय । शारदेन्द्वास्याय । गम्भीराय । कवये । दुरस्वप्ननाशकाय । पञ्चब्रह्मबृहत्त्वपतये । क्षेत्रज्ञाय । क्षेत्रपालकाय । व्योमकेशाय । भीमवेषाय । गौरीपतये । अनामयाय । भवब्धितरणोपायाय । भगवते । भक्तवत्सलाय । वराय । वरिष्ठाय । नेदिष्ठाय । प्रियाय नमः । (९२०) विपते(द्ध्ये)याय । सुधिये । यविष्ठाय । क्षोदिष्ठाय । स्थविष्ठाय । यमशासनाय । हिरण्यगर्भाय । हेमाङ्गाय । हेमरूपाय । हिरण्यदाय । ब्रह्मज्योतिषे । अनावेष्ट्याय । चामुण्डीजनकाय । अवधये । मोक्षाध्वगसंसेव्याय । मोक्षदाय । महाश्मशाननिलयाय । वेदाश्वाय । भूरथाय । स्थिराय नमः । (९४०) ॐ मृगव्याय नमः । धर्मधाम्ने । अवृजिनेष्टाय । रवये । सर्वज्ञाय । परमात्मने । ब्रह्मानन्दाश्रयाय । विधये । महेश्वराय । महादेवाय । परब्रह्मणे । सदाशिवाय । श्रीकान्तिमतीत्यम्बासमेतश्रीवेणुवनेश्वरस्वामिने । प्रथाविदुषे । महाव्रतिने । व्रतविद्याय । व्रताधाराय । व्रताकाराय । व्रतेश्वराय । अतिरागिणे नमः । (९६०) ॐ वीतरागिणे नमः । विरागविदे । रागघ्नाय । रागशमनाय । रागदाय । रागरागविदे । विदुषे । विद्वत्तमाय । विद्वज्जनमानससंश्रयाय । विद्वज्जनसन्तोष्टव्यपराक्रमाय । नीतिकृते । नीतिविदे । नीतिप्रदात्रे । नियामकाय । निष्कळरूपाय । महातेजसे । नीतिप्रियाय । विश्वरेतसे । नीतिवत्सलाय । नीतिस्वरूपाय नमः । (९८०) ॐ नीतिसंश्रयाय नमः । क्रोधविदे । श्रीषण्मुखाय । इष्टाय । समिधे । कामयित्रे । कातर्यहरणाय । नानारूपाय । सर्वसाधारणाय । सनातनाय । सन्धायै । त्रिधाम्ने । छान्दसेडिताय । स्वच्छन्दाय । पशवे । पाशाय । संस्कृतये । अर्थवादाय । पुरोडाशाय । हविषे । चित्तशुद्धिप्रदाय नमः । (१०००) वामदेवमुखपूजनं सम्पूर्णम् । इति षण्मुखसहस्रनामावलिः सम्पूर्णा । ॐ शरवणभवाय नमः । ॐ तत्सत् ब्रह्मार्पणमस्तु । Encoded by Sivakumar Thyagarajan shivakumar24 at gmail.com Proofread by Sivakumar Thyagarajan, PSA Easwaran ShaNmukhArchana as a way of worship is founded upon the tattva (principle) that Shiva and Shanmukha are one and the same. Shiva mandated that Brahma, Vishnu and Rudra would all be of the same status - they were essentially of the manifestations of His origin. They would carry out ‘Panchakrutya’ or Five Duties, viz., Srishti’ (Creation), ‘Sthiti’ (Preservation) and ‘Laya’ (Destruction), ‘Tirobhav’ (Concealment and Revival) and ‘Anugraha’ (Providing Salvation). Srishti would be performed by Brahma, Sthiti by Vishnu, and Laya by Rudra; the fourth task, viz. Tirobhav would be performed by Mahesha, who would be yet His fourth manifestation and finally the most significant task of Anugraha would be the exclusive dispensation by Himself. [shivapurANA]. The manifestation of these forms of Shiva may be called as IshAna, tatpuruSha, aghora, vAmadeva and sadyojAta. To perceive, visualize, and conceptualize these manifestations, we worship the Linga in four directions as four faces and one on the top, making it five murti-s. These five faces seem to be apparent and patently known to us. However, as we advance, we realize that “parabrahma” has no form and is beyond description and conceptualization; we worship the brahma tattva through the sixth (antar-adho) mukham that is latent and inside the Linga. These six mukhams are the six faces of Lord Subrahmanya. Hence the ShaNmukhArchanA covers the sahasranAmAvali for the five faces and that of adhomukham which can be realised only through samAdhi. The nAmAvali-s of the sixth face are couched and formulated as “matrukAkShara” from ᳚a᳚ to ᳚kSha᳚, forming an exclusive and indispensable part of ShaNmukhArchanA. [There may be some variations - some texts contain as many as 1200 nAmAvali-s]. Many of these nAmAvali-s are propounded by the vedA-s. The 300 names in Rudra anuvAkam and those extolling the exalted and enlightened status of the Lord are found in the nAmAvali-s that a discerning upAsakA would be prompted to recall the lines in shri viShNu sahasranAma and others. After all, when we say “parabrahma”, there is no distinction amongst the murti-s; all are one and the same. Hence, to reflect His eternal beauty and execution of panchakrutya. these namavali-s aptly and appropriately reveal and portray vividly the leelAvatara or appearance of Shri Guha᳚. (by Shri Radhakrishna Sastrigal in Tamil. Translated by Sivakumar Thyagarajan).
% Text title            : ShaNmukhavAmadevamukhasahasranAmAvalI
% File name             : ShaNmukhavAmadevamukhasahasranAmAvalI.itx
% itxtitle              : ShaNmukhavAmadevamukhasahasranAmAvaliH
% engtitle              : ShaNmukhavAmadevamukhasahasranAmAvaliH
% Category              : sahasranAmAvalI, subrahmanya
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Proofread by          : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Description-comments  : Subrahmanya stuti manjari p259+, pratimukhashaNmukasahasranAmAvalI
% Latest update         : November 2, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org