% Text title : Bahuleya Stavah by Nilakanthatirtha Swami % File name : bAhuleyastavaHnIlakaNThatIrthasvAmi.itx % Category : subrahmanya % Location : doc\_subrahmanya % Transliterated by : PSA Easwaran % Proofread by : PSA Easwaran % Latest update : May 23, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIbAhuleyastavaH by श्रीनीलकण्ठतीर्थस्वामि ..}## \itxtitle{.. श्रीनीलकण्ठतीर्थस्वामिविरचितः श्रीबाहुलेयस्तवः ..}##\endtitles ## ऐश्वर्यमप्रतिममत्रभवान्कुमारः सर्वत्र चावहतु नः करुणापणः सः । येनात्मवल्लषितभाग्यपरार्ध्यभूमिः स्वाराज्यसम्पदपि शश्वदहो सनाथा ॥ 1॥ श्रीस्कन्दकल्पविटपी कुरुतात्स बाह्य\- माभ्यन्तरं च विभवं युगपत्सदा नः । दृग्व्यापृतिप्रतिमितिं भ्रमरावलीं यो नित्यं बिभर्ति करुणामकरन्दपुष्टाम् ॥ 2॥ भद्रं कृषीष्ट नितरामिह सैद्धसेनी(1) सानुग्रहप्रकृतिनेत्रपरम्परा नः । मोहान्धकूपपतितेऽव्यभिचारतो द्राग् या दोरकी(2) भवति तत्पदबद्धचित्ते ॥ 3॥ विद्या चतुर्दशतयी शरजन्मनाम्नि यस्मिन्नु पर्यवसिताऽव्यवधानतो नः । पुष्णातु सैष सकलासु कलासु दाक्ष्यं चिन्तामणिप्रतिभटी भवदङ्घ्रिरेणुः ॥ 4॥ षाण्मातुरस्मितवलच्छरदागमो मे प्रज्ञासरोवरमलं विमलं दधातु । येनात्र सच्चितियुसुखैकरसात्मचन्द्रं साक्षात्करोत्वनिदमात्मतयाऽयमेव ॥ 5॥ दद्युः श्रियस्त्रिभुवनाद्भुतबस्तुवार्द्धि\- मन्थाद्रिविभ्रमपटूनि गुहेक्षणानि । स्तन्यावसानसमये निजमातृवक्त्र\- पद्मे भ्रमद्भ्रमरिकालघुमन्थराणि ॥ 6॥ नैसर्गिकी यदापि भिन्नपुमाश्रयात्वं वाचः श्रियस्तदपि यत्करुणाकटाक्षः । सूतेऽन्वहं निजजनेषु रविप्रभेव श्लिष्टे नुमः परमकारुणिकं गुहं तम् ॥ 7॥ प्रत्यक्तया श्रुतिपुराणवचोनिगुम्फ\- स्तात्पर्यवान्भवति वर्णयितुं यमर्थम् । श्रेयांसि नैकविधया प्रकटं विदध्या\- त्सैषोऽग्निभूरिह परार्थसमुद्यमेषु ॥ 8॥ नैयत्यतो हृदि पदं स तनोतु बाल(3)\- चर्यः स्तिथिं य इह साक्षितयापि धत्ते । एवं च बुद्ध्यरणितत्पदचित्रगूत्था(4) संवित्तिदीपकलिकाखिलदीपिका स्यात् ॥ 9॥ यमिन्मनागपि मनः प्रणिधाय काय\- व्यूहादिसर्वविभवं प्रतिपद्यते ना । योगेश्वरेश्वरमितः कृकवा(5)कुकेतुं भत्त्या व्रजामि शरणं करणणैस्त्रिभिस्तम् ॥ 10॥ शब्दा(6)नुशासननयपतिनोऽत्र वर्ण व्यङ्ग्यस्ततो भवति योऽर्थ इवातिरिक्तः । स्फोटः स एष इति यं कथयन्ति नित्यं कुर्मस्तमेय इदि षण्मुखनामधेयम् ॥ 11॥ मार्गान्तरोक्त(7)विधया परमाणुवर्गे\- ष्वाद्यं समुन्मिषति जन्तुकृतेन कर्म । यस्यात्मसंविदुदयस्य विभोः सिसृक्षा\- वेलासु नौमि परकारुणिकं गुहं तम् ॥ 12॥ यद्ययन्न पूरयति ते चरणानुषङ्ग\- स्तत्तद्ध्यनुद्भवपराहतमेव विद्मः । वस्त्वीप्सितं क्वचिदपीशतनूज तस्मा\- न्नेत्रामृतप्रभ दृशोर्विषयस्त्वमेधि ॥ 13॥ वाचस्पतिप्रमुखवागपि यत्र कुण्ठी\- भावं प्रयाति तमिति प्रणुवन्न लज्जे । त्वद्भक्तिभारमुखरीकरणान्मृषित्वा स्वामिन्विधेहि तदपीह कृपार्द्रदृष्टिम् ॥ 14॥ कालत्रयेऽपि करणत्रयसम्पदे नः सर्वोत्तमत्वत इहाभिमतं तवापि । यद्यद्धि तत्तदखिलं करुणाम्बुवारि\- वाहाशु मे वितर हे भगवन्नमस्ते ॥ 15॥ श्रीबाहुलेयस्तवमुत्तमं यः पठेत्प्रभाते प्रयतः स धीमान् । वागर्थविज्ञानघनाढ्यतामे\- त्यन्ते विशोकं पदमभ्युपेयात् ॥ 16॥ अर्भाह्वस्वामिपादाब्जमरन्दरसशीलिनः । श्रीनीलकण्ठतीर्थाख्यस्येदं स्वामि(8)समर्पणम् ॥ 17॥ नमो गुहाय । OM ॥ इति श्रीनीलकण्ठतीर्थस्वामिविरचितः श्रीमद्बाहुलेयस्तवः सम्पूर्णः ॥ ##Footnotes Verse 3 ## (1) सिद्धसेनस्य=स्कन्दस्य\-इयम् । (2) समुद्धरणोपयोगि रज्जुरिति भावः ॥## Verse 9 ## (3) बालचर्यः सिद्धसेन इति त्रि\. शे\. | (4) चित्रगुरुरुत्तरारणिः । ज्ञानं कृत्वा तु चित्रगुं द\. मु\. उप\. |## Verse 10 ## (5) मायण सः पु\. दे\. | केशित काममाया ॥## Verse 11 ## (6) वैयाकरणाः । ## Verse 12 ## (7) वैशेषिकोतगतः |## Verse 17 ## (8) इमारतु सामी द्वादशलोचनः tri\.she\.## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}