श्रीदण्डायुधपाणिस्वामी सुप्रभातम्

श्रीदण्डायुधपाणिस्वामी सुप्रभातम्

उत्तिष्ठोत्तिष्ठ गाङ्गेय उत्तिष्ठ शिखिवाहन । उत्तिष्ठ करुणासिन्धो त्रैलोक्यं मङ्गलं कुरु ॥ १॥ श्रीपार्वतीवदनपद्मदिवाकर श्रीशम्भोर्ललाटनयनोद्भव रक्तवर्ण । श्रीहंसवाहन जनार्दनवन्दनीय श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ २॥ श्रीपञ्चवक्त्रपरमेश्वरवामभागाऽलङ्कारयोषिदवलम्बनपूर्णरूप । गङ्गासुतप्रिय वरप्रद दानशील श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ ३॥ बालार्कभास पवनासन बाहुलेय धातुस्स्वदर्पहर तारकदैत्यहारिन् । ॐकारसारपरमेश्वरबोधनीय श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ ४॥ ज्ञानार्णवाभिध शिवोद्भवपूर्णचन्द्र ज्ञानप्रभाभिरभिभासितलोकमूर्ते । श्रीचूतमुक्तफलमाप्तुमितस्थितोऽसि श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ ५॥ बालेन्दुमौलिपरमेश्वरपूजकस्य पद्मासुरस्य मलपाशविमोचनाय । कल्याणदानकरुणार्णवपूर्णरूप श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ ६॥ लक्ष्मीनिवासनयनोद्भवकन्यकाभ्यां वल्ली महेन्द्रतनयापरिशोभनाङ्ग । श्रीमच्छिवे गिरिवरेऽपि विराजमान श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ ७॥ कन्दर्पदर्पहर सुन्दर दिव्यमूर्ते मन्दारमुख्यबहुपुष्पसुपूजिताङ्घ्रे । मन्दस्मितेन परिपूर्णकृपाप्रदान श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ ८॥ सिन्दूरवर्ण शिवभस्मविलेपिताङ्ग दिव्यैर्विचित्रनवरत्नसुवर्षिताङ्घ्रे । सुभूषिताङ्घ्रे कौपीनदण्टधरहस्तविराजमान श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ ९॥ पादारविन्दपतितं निजभक्तमस्मिन् लोकत्रयेऽपि परिपूजितपीठवेशिन् । धर्मार्थकामपुरुषार्थफलप्रदान श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ १०॥ ॐकाररूप परिदिव्यविलासमूर्ते चन्द्रार्धरोधिपरिनादतदन्तरूप । शक्तेर्वियापिनि परे समनोन्मनान्त श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ ११॥ प्रातर्निदर्शसमये निजबालरूप मध्याह्न विप्रजनवेषसुरूपधारिन् । सायह्न राजधृतवेष सुयोगि रात्रौ श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ १२॥ कालत्रयेऽपि तनुतां करुणाभिवृष्ट लोकत्रयेऽपि विनुत त्रिदशैश्च नित्यम् । तत्त्वत्रयोपरिनिविष्टविभूतिदेय श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ १३॥ भक्ताग्रभूतमरुणाचलनामधेयं मुक्ताद्यनेकविविधस्तुवितं दयालो । बद्घात्मसौख्यवरदत्त महाप्रभो मे श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ १४॥ विश्वार्तिभञ्जन विशालसुलोचन श्रीकोणं कुरुष्व कृपया पतिताय मह्यम् । लोकोद्धराय परमाद्भुतभूरिमूर्ते श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ ९५॥ विना दण्डपाणिं न नाथो न नाथस्सदा दण्डपाणिं स्मरामि स्मरामि । प्रभो दण्डपाणे प्रसीद प्रसीद प्रियं दण्डपाणे प्रयच्छ प्रयच्छ ॥ १६॥ अहं त्वा दिनादौ नमस्कृत्य नित्यं तवैवाश्रितस्सर्वकार्यं करोमि । त्वमेवासि मामुद्धराय प्रवृत्तस्त्वमेवासि सर्वं सुकर्तुं च भोक्तुम् ॥ १७॥ गिरौ सन्निविष्टस्सुरेशानपुत्रस्सदा दण्डहस्तश्चिदानन्दगात्र । मुदा राजवेषः परानन्दहासस्स नः पातु देवो गुहो बालरूपः ॥ १८॥ शुभं रक्तवर्णं शिवं शम्भुसूनुं कराम्भोजयुग्मान्वितं पङ्कजस्थम् । शिवानन्दसन्दोहबद्धं प्रपद्ये भवाम्बोधिपारं गुहं षण्मुखाख्यम् ॥ १९॥ हरिब्रह्मदेवेन्द्रवन्द्यं सुरेशं निधिवृन्दसंसेवितस्यात्मजापम् । गुरुं ग्रामपालप्रियं तारकारिं भजे भुक्तिमुक्तिप्रदं भीतिनाशम् ॥ २०॥ गिरिजाकरपल्लव सल्ललितं गिरिजोद्भवमूलसुविग्रहगम् । गुरुमूर्तिमनन्तवरं ददतं करुणाजलधिं भज दण्डधरम् ॥ २१॥ शिवभोगसमुद्भवकीर्तिधरं शुभयोगवरप्रदमूर्तिवरम् । परिपालितधर्मकुलं वरदं करुणाजलधिं भज दण्डधरम् ॥ २२॥ प्रणवान्तरनादकलादिवरं प्रणतार्तिहरं प्रणतां विहितम् । फलदं बलदं वरसन्निहितं करुणाजलधिं भज दण्डधरम् ॥ २३॥ विधिवद्विनुतैर्विधिवद्विनुतं विविधा विनुतैर्विविधा विनुतम् । परितुल्यफलप्रदतं करुणाजलधिं भज दण्डधरम् ॥ २४॥ स्तवराजशिवार्चितपादयुगं स्तुतिराजसुकीर्तनवाक्यगतम् । निजबालकुटुम्बसुपालवरं करुणाजलधिं भज दण्डधरम् ॥ २५॥ कल्पवृक्षाय नमतां करुणासगराय च । कौपीनदण्डहस्ताय कन्दर्पायुतभासिने ॥ २६॥ ईतिभीतिनिवाराय चान्धकारनिरोधिने । ज्ञानप्रदाय शान्ताय श्रीस्कन्दगुरवे नमः ॥ २७॥ स्वामिने कामिनां कामपूरणाय कलौ युगे । वरदामलकारण्यवासमानाय मङ्गलम् ॥ २८॥ परिपूर्णतनुस्थाय कदम्बवनवासिने । पळणीगिरिवासाय भासमानाय मङ्गलम् ॥ २९॥ भाग्यप्रदाय ते बालसुब्रह्मण्यनुताय च । भूरिभोगप्रदानाय भोगपूज्याय मङ्गलम् ॥ ३०॥ वरदानकराब्जाय वासिने शिवपर्वते । भयपीडितभक्तैश्च वन्दितायास्तु मङ्गलम् ॥ ३१॥ सर्वमङ्गलरूपाय सर्वमङ्गलकारिणे । ज्ञानमङ्गलरूपाय ज्ञानस्कन्दाय मङ्गलम् ॥ ३२॥ Composition of Sri KS Balasubrahmanya Sivachariyar from Pazhani, TN on Lord Subrahmanya Encoded by Shree Devi Kumar. Proofread by Shree Devi Kumar, PSA Easwaran
% Text title            : daNDAyudhapANisvAmIsuprabhAtam
% File name             : daNDAyudhapANisvAmIsuprabhAtam.itx
% itxtitle              : daNDAyudhapANisvAmIsuprabhAtam
% engtitle              : daNDAyudhapANisvAmIsuprabhAtam
% Category              : subrahmanya, suprabhAta
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Author                : Sri KS Balasubrahmanya Sivachariyar from Pazhani, TN
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Latest update         : October 10, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org