श्रीदेवसेनासहस्रनामस्तोत्रम्

श्रीदेवसेनासहस्रनामस्तोत्रम्

दकारादिथकारान्तवर्णादिनामानि ॐ श्रीगणेशाय नमः । ब्रह्मोवाच - या हि प्रकृतिषष्ठांशा मम मानसपुत्रिका । आयुः प्रदा च जगतां सुब्रह्मण्यप्रिया सती ॥ १॥ देवसेनाम्बिका तस्या नामसहस्रमुत्तमम् । वदामि नारदमुने पठनात्सर्वसिद्धिदम् ॥ २॥ अहमेव मुनिस्तस्य छन्दोऽनुष्टुबुदाहृतः । देवता देवसेनाम्बा सुब्रह्मण्यप्रिया परा ॥ ३॥ बीजन्यासादिकं सर्वं मायावर्णौः समाचरेत् । ततो ध्यायेद्देवसेनां गाङ्गेयस्य प्रियां शुभाम् ॥ ४॥ ध्यानम् - रक्ताभां रक्तवस्त्रां मणिमयखचितानेकभूषाभिरामां देवीं माहेन्द्रमान्यां मधुरिपुनयनादुद्भवां देवसेनाम् । कल्हारं दक्षहस्ते तदितरकरवरं लम्बितं सन्दधानां संस्थां स्कन्दस्य वामे समुदमपि गुहं लोकयन्तीं भजेऽहम् ॥ एवं ध्यात्वा समभ्यर्च्य मनसा सादरं नरः । पठेन्नामसहस्रं तत्स्तवराजमनुत्तमम् । ॐ देवसेना देवराजतनया देववन्दिता । देवी देवीश्वरी देववनिता देवतार्चिता ॥ १॥ देवरा देवराराध्या देवमानसहंसिका । देवदारुवनान्तः स्था देवता देवमोहिनी ॥ २॥ देवारिविमुखा देवमुनीड्या देवदेशिका । दैत्यारितनया दैत्यकण्टकी दैत्यमर्दिनी ॥ ३॥ दैव्या दैन्यपराधीना दैवज्ञा दैव्यभक्षिणी । दोर्द्वया दोषहीनाङ्गी दोषाभा दोर्धृताम्बुजा ॥ ४॥ दोषाकरसमानास्या दोषाकरसमर्चिता । दोषघ्नी दोर्लता दोलचेला दोलविहारिणी ॥ ५॥ दण्डिणी दण्डनीतिस्था दण्डायुधपतिव्रता । दण्डकारण्यनिलया दण्डितासुरविक्रमा ॥ ६॥ दक्षा दाक्षायणीप्रता दक्षिणा दक्षिणाश्रिता । दक्षज्ञा दक्षिणावर्तकम्बुकण्ठी दयानिधिः ॥ ७॥ दयामूर्तिर्दरीदृश्या दारीद्रयभयनाशिनी । दशस्यन्दनसम्पूज्या दशनाजितचन्द्रिका ॥ ८॥ दम्भा दम्बविहीनेड्या दन्तिवक्त्रानुजप्रिया । दात्री दानवदर्पघ्नी दामोदरमनोहरा ॥ ९॥ दिव्या दिविषदीशाना दिविषत्पतिपूजिता । दिव्यौघमण्डला दिव्यमालिनी दिव्यविग्रहा ॥ १०॥ दिव्याम्बरधरा दीनरक्षिका दीनकृन्नुता । दीक्षिता दीक्षिताराध्या दीप्ता दीप्तविभूषणा ॥ ११॥ दुष्टदूरा दुराराध्या दुःखघ्नी दुरितान्तकी । दूती दूतकुलाभीष्टा दूर्वासस्तुतवैभवा ॥ १२॥ दूरदूरा दूरगन्त्री दूर्वादलसमप्रभा । दृश्या दृग्जलसम्भूता दृक्प्रदा दृक्तमोपहा ॥ १३॥ द्राविणी द्राविडाधीशा द्रोणपूज्या द्रुमाश्रिता । धन्दा धर्मिणी धर्मविनुता दर्मवर्धिनी ॥ १४॥ धात्री धात्रीफलप्रीता धिषणाधिपपूजिता । धिषणेशी धीरनुता धीरवादविलासिनी ॥ १५॥ धूम्रकेशी धूपमोदा धूर्तघ्नी धृतिमत्प्रिया । ध्येया ध्येयातिगा धौम्यवसना धौम्यपूजिता ॥ १६॥ नम्या नगोद्भवासूनुप्रिया नारायणात्मजा । नारायणाक्षिजलजा नारायणगुरुर्नता ॥ १७॥ नटी नटेश्वरानन्दा नन्दिनी नन्दगोपमुत् । नित्या नित्याश्रिता नित्यपतिर्नित्यपतिव्रता ॥ १८॥ निरञ्जना निराकारा निर्विकारा निरर्गला । नीहाराद्रिकृतावाशा नीहाराद्रिसुतास्नुषा ॥ १९॥ नीप्या नीपसुमप्रिता नूपुरारावकोमला । नूत्ना नूतनभूषाढ्या न्यूनहीना नरेडिता ॥ २०॥ नौकारूढा नवरसा नववादित्रमेदुरा । नववीरसमारध्या नवनागवरेश्वरी ॥ २१॥ नवग्रहवरा नव्या नव्याम्भोजधरा निशा । पद्माक्षी पद्मसङ्काशा पद्मजा पद्मभासुरा ॥ २२॥ पराचलकृतोद्वाहा पराचलविहारिणी । पद्मनाभसुता पद्मा पद्मिनी पद्ममालिनी ॥ २३॥ पारिजातसुमप्रीता पाशघ्नी पापनाशिनी । पाठीनवाहसम्पूज्या पार्वतीसुतकामिनी ॥ २४॥ पीनस्तनी पीनपृष्ठा पुष्पकोमला । पुष्करा पुष्कराराध्या पुष्करक्षेत्रदेवता ॥ २५॥ पुलिन्दिनीसपत्नी च पुरुहूतात्मसम्भवा । पूज्या पूता पूतनारिविनुता पूर्वगामिनी ॥ २६॥ पुष्टेन्दुनयना पूर्णा पेशला पेशलासना । फणाधरमणिप्रख्या फणिराजसुपूजिता ॥ २७॥ फुल्लपद्मधरा फुल्लदृष्टिः फलनगाश्रिता । भालनेत्रसुतानन्दा भालनेत्रप्रियङ्करी ॥ २८॥ बला बलारिजा बाला बालारिष्टविनाशिनी । बालखिल्यनुता बाणाहस्ता बाणासुरान्तकी ॥ २९॥ बिम्बाधरा बिन्दुमध्यस्थिता बुधवरार्चिता । बोधायनमुनिप्रीता बोधदा बोधरूपिणी ॥ ३०॥ बन्धुककुसुमप्रीता बन्धूकसुमसन्निभा । भामिनी भारती भामा भास्करेन्दुसुपूजिता ॥ ३१॥ भीमा भीमेश्वरी भूमा भूतिदा भूपतिप्रिया । भुवनेशी भोगवति भोगदा भोगवर्धिनी ॥ ३२॥ भोगिराजनुता भोग्या भीमसेनसमर्चिता । भैमी भेतालनटनरसिका भीष्मसेविता ॥ ३३॥ मन्त्रिणी मन्त्रसारज्ञा मन्त्रवर्णाकृतिर्मतिः । मनुचक्रधरा मान्या मणिमालविभूषिता ॥ ३४॥ मानिनी माधवसुता मधुप्रीता मनस्विनी । मधुरालापमुदितगिरिजातनुजा मही ॥ ३५॥ मातृकावर्ण सङ्कॢप्ततनुर्मान्धातृपूजिता । महादेवस्नुषा मीनलोचना मुक्तिदायिनी ॥ ३६॥ मञ्जुकेशी मञ्जुहासा मयूरवरवाहना । मारारातिस्नुषा मारसुरवदा मणिमण्डना ॥ ३७॥ मेषवाहा मेघवाहतनुजा मोहितप्रिया । मरुत्सप्तकसंसेव्या मैनाकनिलयाश्रिता ॥ ३८॥ यक्षिणी यज्ञसम्भूता यामिनी यमलोद्भवा । यन्त्रेश्वरी यमाराध्या यायजूकसमर्चिता ॥ ३९॥ यानारूढा यज्ञशीला युवतिर्यौवनार्चिता । योगिनी योगदा योग्या योगीन्द्रकुलवन्दिता ॥ ४०॥ रक्षोहन्त्री रणत्पादनूपुरा राघवार्चिता । रेणुका रणसन्नाहा रणत्किङ्किणिमेखला ॥ ४१॥ रावणान्तकरी राज्ञी राजराजसमर्चिता । रीम्बीजा रूपिणी रूप्या रमणी रमणोत्सुका ॥ ४२॥ रसायनकरी राधा राधेयी रथसंस्थिता । रोहिणीशमुखा रोगहीना रोगविनाशिनी ॥ ४३॥ रोचनातिलका रौद्री रौद्रमन्त्रविशारदा । लक्ष्मीपतिसुता लक्ष्मीर्लम्बवामकराम्बुजा ॥ ४४॥ लम्पटा लकुली लीला लोकालोकविहारिणी । लोकेश्वरी लोकपूज्या लताकारा ललत्कचा ॥ ४५॥ लोलम्बचेला लोलक्षी लघिमा लिकुचप्रिया । लोभहीना लब्धकामा लतानिलयसंस्थिता ॥ ४६॥ वनिता वनितारध्या वन्द्या वन्दासुवत्सला । वामा वामस्थिता वाणी वाक्प्र्दा वारिजप्रिया ॥ ४७॥ वारिजासनसन्दृष्टमन्त्रा वाञ्छासुरद्रुमा । विष्णुपत्नी विषहरा वीणालापविनोदिनी ॥ ४८॥ वेणीबन्धा वणुलोला वेणुगोपालसुन्दरी । वाञ्छाकल्पलता विश्ववन्दिता विश्वतोमुखी ॥ ४९॥ विघ्नेशदेवरा वीशा वीशवाहा विरोचिनी । वैरोचननुता वैरिहीना वीरेन्द्रवन्दिता ॥ ५०॥ विमाना विमनोदूरा विमानस्था विरट् प्रिया । वज्रिणी वज्रितनया वज्रभूषा विधीडिता ॥ ५१॥ विशालाक्षी वीतशोका वनस्था वनदेवता । वारुणी वनजारूढा वामा वामाङ्गसुन्दरी ॥ ५२॥ वल्लीसपत्नी वामोरुर्वसिष्ठादिमपूजिता । शक्तिः शचीसुता शक्तिधरा शाक्तेयकामिनी ॥ ५३॥ श्यामा शाक्करगा श्रीजा तथा श्रीः शिवमानसा । शिवस्नुषा शुभाकारा शुद्धा शैलविहारिणी ॥ ५४॥ शैलेन्द्रजाजानिजेष्टप्रदा शैलादिसन्नुता । शाम्भवी शङ्करानन्दा शङ्करी शशिशेखरा ॥ ५५॥ शारदा शारदाराध्या शरजन्मसती शिवा । षष्ठी षष्ठीश्वरी षष्ठिदेवी षष्ठयधिदेवता ॥ ५६॥ षडाननप्रीतिकर्त्री षड्गुणा षण्मुखप्रिया । षडाधारैकनिलया षोढान्यासमयाकृतिः ॥ ५७॥ षड्विधैक्यानुसन्धानप्रीता षड्रसमिश्रिता । साम्राज्ञी सकला साध्वी समनीस्थानगा सती ॥ ५८॥ सङ्गीतरसिका सारा सर्वाकरा सनातना । सनातनप्रिया सत्या सत्यधर्मा सरस्वती ॥ ५९॥ सहस्रनामसम्पूज्या सहस्रांशुसमप्रभा । स्कन्दोत्साहकरी स्कन्दवामोत्सङ्गनिवासिनी ॥ ६०॥ सिंहवक्त्रान्तककरी सिंहारूढा स्मितानना । स्वर्गस्था सुरसम्पूज्या सुन्दरी सुदती सुरा ॥ ६१॥ सुरेश्वरी सुराचार्यपूजिता सुकृतीडिता । सुरद्रुनिलया सौरमण्डलस्था सुखप्रदा ॥ ६२॥ सौदामिनीनिभासुभ्रूः सौन्दर्यचितहृत्प्रिया । सुरद्रुहासुहृत्सोमयाजिपूज्या सुमार्चिता ॥ ६३॥ सुमेषुवरदा सौम्या स्कन्दान्तःपुरवासिनी । स्कन्दकोष्ठगता स्कन्दवामभागस्थिता समा ॥ ६४॥ स्कन्दाश्लिष्टा स्कन्ददृष्टिः स्कन्दायत्तमनस्विनी । सनकादिहिता साङ्गा सायुधा सुरवंशजा ॥ ६५॥ सुरवल्ली सुरलता सुरलोकनिवासिनी । सुब्रह्मण्यसखी सेना सोमवंश्यनृपेडिता ॥ ६६॥ सुतप्रदा सूतवायुः सुरसैन्यसुरक्षिका । सर्वाधारा सर्वभूषा सर्वेशी सर्वपूजिता ॥ ६७॥ सरसा सादरा सामा स्वामिनी स्वामिमोहिनी । स्वाम्यद्रिनिलया स्वच्छा स्वतन्त्रा स्वस्तिदा स्वधा ॥ ६८॥ स्वाहाकृतिः स्वादुशीला स्वरप्रस्तारवित्तमा । हरस्नुषा हरानन्दा हरिनेत्रसमुद्भवा ॥ ६९॥ हरिणाक्षी हरिप्रेमा हरिदश्वविवर्धिता । हरसूनुप्रिया हरभासुरा हीरभूषणा ॥ ७०॥ हेमाम्बुजधरा हेमकाञ्ची हेमाब्जसंस्थिता । हेमाद्रिनिलया हेलामुदितास्वप्नकामिनी ॥ ७१॥ हेरम्बदेवरा होमप्रिया होत्री हिरण्यदा । हिरण्यगर्भोपज्ञातमन्त्रा हानिविवर्जिता ॥ ७२॥ हिमाचलस्थिता हन्त्री हर्यक्षासनसंस्थिता । हंसवाहा हंसगतिर्हंसी हंसमनुप्रिया ॥ ७३॥ हस्तपद्मा हस्तयुगा हसिता हसितानना । हृद्या हृन्मोहसंहर्त्री हृदयस्था हतासुरा ॥ ७४॥ हाकिनी हाकिनीपूज्या हिता हितकरी हरा । हरिद्रामुदिता हर्म्यसंस्था हलधरेडिता ॥ ७५॥ हालाहलप्रशमनी हलाकृष्टजगत्त्र्या । हल्लीसमुदिता हेयवर्जिता हरकोमला ॥ ७६॥ क्षमा क्षमाकरी क्षाममध्या क्षामविनाशिनी । क्षामादिविनुता क्षिप्रा क्षणिकाचलसंस्थिता ॥ ७७॥ क्षपेशतुल्यवदना क्षपाचरविनाशिनी । क्षिप्रसिद्धिप्रदा क्षेमकारिणी क्षेत्ररूपिणी ॥ ७८॥ क्षेत्रेश्वरी क्षेत्रपालपूजिता क्षुद्रनाशिनी । क्षुद्रग्रहार्तिशमनी क्षौद्रा क्षोद्राम्बरावृता ॥ ७९॥ क्षीरान्नरसिका क्षीरा क्षुद्रघण्टा क्षितीश्वरी । क्षितीशविनुता क्षत्रा क्षत्रमण्डलवन्दिता ॥ ८०॥ क्षयहीना क्षयव्याधिनाशिनी क्षमणापहा । क्षराक्षरा क्षतारातिमण्डला क्षिप्रगामिनी ॥ ८१॥ क्षणदा क्षणदाराध्या क्षणदाकुटिलालका । क्षीणदोषा क्षितिरुहा क्षितितत्त्वा क्षमामयी ॥ ८२॥ अमरा चामराधीशतनया चापराजिता । अपारकरुणाऽद्वैता अन्नदाऽन्नेश्वरी अजा ॥ ८३॥ अजारूढा अजारध्या अर्जुनाराधिताऽजरा । अरिष्टसमनी चाच्छा अद्भुता अमृतेश्वरी ॥ ८४॥ अमृताब्धिकृतावासा अमृतासारशीतला । अमृतानन्दिताऽनादिरमृता अमृतोद्भवा ॥ ८५॥ अनादिमध्या अवधिः अनौपम्यगुणाश्रिता । आधारहीना चाधारा आधाराधेयवर्जिता ॥ ८६॥ आदित्यमण्डलान्तस्था आश्रिताखिलसिद्धिदा । आसुमोहितषड्वक्त्रा आशापालसुपूजिता ॥ ८७॥ आरग्वधप्रियाऽऽरार्तिमुदिताऽऽचरशालिनी । आयुः प्रदाऽऽरोग्यकर्त्री आरध्याऽऽहारभक्षिणी ॥ ८८॥ इन्द्रसेना इन्द्रनुता इन्द्रावरजसम्भवा । इन्दिरारमणप्रीता इन्द्राणीकृतलालना ॥ ८९॥ इन्दीवराक्षी इन्द्रक्षी इरम्मदसमप्रभा । इतिहासश्रुतकथा इष्टा चेष्टार्थदायिनी ॥ ९०॥ इक्ष्वाकुवंश्यसम्पूज्या इज्याशीलवरप्रदा । ईश्वरी चेशातनयगृहिणी चेश्वरप्रिया ॥ ९१॥ ईतिबाधाहरा चेड्या ईषणारहिताश्रिता । उमासुतप्रिया चोद्यद्रवितुल्या उमाप्रिया ॥ ९२॥ उदारा चोद्यमा चोद्यत्किरणा उरुविक्रमा । उरुप्रभावा चोर्वीभृन्निलया चोडुगणाश्रिता ॥ ९३॥ ऊरुन्यस्तकरा चोर्ध्वलोकस्था ऊर्ध्वगामिनी । ऋद्धिदा ऋद्धविनुता ऋणहन्त्री ऋजुप्रिया ॥ ९४॥ एणाङ्कशेखरसुतगाढाश्लिष्टवपुर्धरा । एणाक्षी चैणमुदिता ऐरम्मदसमाम्बरा ॥ ९५॥ ओषधिप्रस्थनिलया ओषधीशानसेविता । ओमीश्वरी औपलाम्बा औत्सुक्यवरदायिनी ॥ ९६॥ औदार्यशीला चाम्बोत्किमुदिताऽऽपन्निवरिणी । कञ्जाक्षी कञ्जविनुता कम्बुकण्ठी कविप्रिया ॥ ९७॥ कमला कमलाराध्या कनत्कनकविग्रिहा । कामिनी कामविनुता कामारातियुतप्रिया ॥ ९८॥ कामाङ्गनेडिता काम्या कामलोला कलावती । काङ्क्षाहीना कामकला किंशुकाभरदच्छदा ॥ ९९॥ कला कुवमयानन्दा कुरुविन्दमणिप्रभा । कुक्कुटध्वानमुदिता कुक्कुटध्वजकोमला ॥ १००॥ कूर्मासनगता कूर्मपृष्ठाभप्रपदान्विता । कृत्तिकातनयप्रीता कृत्तिकामण्डलावृता ॥ १०१॥ कृत्तिकाभप्रिया कृत्तिधरा केदारवासिनी । केवला केवलानन्दा केकिमोदा करद्वया ॥ १०२॥ केकिवाहा केशवेष्टा कैलासाचलवासिनी । कैवल्यदात्री कैवल्या कोमला कोमलाकृतिः ॥ १०३॥ कोणस्था कोपविमुखा कौण्डिन्यमुनिपूजिता । कृपापूर्णा कृपालोका कृपाचार्यसमर्चिता ॥ १०४॥ कृतान्ताभयदा कृष्णनुता कृष्णाजिनासना । कलिहन्त्री कलीशानी कलिकल्मषनाशिनी ॥ १०५॥ कवेरतनयातीरवासिनी कमलासना । खड्गहस्ता खाद्यलोला खण्डितारातिमण्डला ॥ १०६॥ गण्या गणप्रिया गद्यापद्या गणनवर्जिता । गणेशावरजप्रेमा गणिकामण्डलोत्सुका ॥ १०७॥ गणेशाराधनोद्युक्ता गायत्री गानलोलुपा । गाथानेका गालवार्च्या गाङ्गेयसुमनोहरा ॥ १०८॥ गाङ्गेयालिङ्गित तनुः गाङ्गेयपरमोत्सुका । गिरिगम्या गिरिनुता गिरीशा गिरिशस्नुषा ॥ १०९॥ गिरिजाजानिजजया गिरिसौधा गिरिश्थिता । गीर्वाणविनुता गीता गीतगन्धर्वमण्डला ॥ ११०॥ गीर्वाणेशतपोलब्धा गीर्वाणी गीष्पतीडिता । गुह्या गुह्यतमा गुण्या गुह्यकादिसमार्चिता ॥ १११॥ गुरुप्रिया गूढगतिर्गुहानन्दा गुहप्रिया । गुहेष्टा गुहसम्मोहा गुहानन्या गुहोत्सुका ॥ ११२॥ गुहश्रीर्गुहसारज्ञा गुहाश्लिष्टकलोवरा । गूढा गूढतमा गूढविद्या गोविन्दसम्भवा ॥ ११३॥ गोविन्दसहजासूनुकलत्रं गोपिकानुता । गोपालसुन्दरी गोपनुता गोकुलनायिका ॥ ११४॥ गोत्रभित्तनया गोत्रा गोत्रज्ञा गोपतिस्थिता । गौरवी गौरवर्णाङ्गी गौरी गौर्यर्चनप्रिया ॥ ११५॥ गण्डकीतीरगा गण्डभेरुण्डा गण्डभैरवी । गण्डमाला गण्डभूषा गण्डमाङ्गल्यभूषणा ॥ ११६॥ घटार्गला घटरवा घटतुल्यस्तनद्वया । घटनारहिता घण्टामणिर्घण्टारवप्रिया ॥ ११७॥ घटिका घटिकाशून्या घृणापूर्णा घृणिप्रिया । घटोद्भवमुनिस्तुत्या घुटिकासिद्धिदायिनी ॥ ११८॥ घूर्णाक्षी घृतकाठिन्या घृतसूक्तानुवादिता । घृताहुतिप्रिया घृष्टिर्घृष्टकर्त्री घृणानिधिः ॥ ११९॥ घोरकृत्या घोरकृत्यविमुखा घनमूर्धजा । चञ्चला चपला चण्डा चदुला चदुलेक्षणा ॥ १२०॥ चण्डप्रचण्डा चण्डीशा चरचरविनोदिनी । चतुरा चतुरश्राङ्कचक्रा चक्रधरात्मजा ॥ १२१॥ चक्रिणी चक्र कबरी चक्रवर्तिसमर्चिता । चन्द्रकाशा चन्द्रमुखी चन्द्रहासा चमत्कृता ॥ १२२॥ चन्द्रहासधरा चक्रवाकस्तनभुजान्तरा । चक्रवालस्थिता चक्रगतिश्चन्दनचर्चिता ॥ १२३॥ चारुभूषा चारुमुखी चारुकान्तिश्चरुप्रिया । चार्वाकदूरगा चपधरा चाम्पेयगन्धिनी ॥ १२४॥ चित्रा चित्ररथा चिन्त्या चिरन्तना । चीनाम्बरा चीनदेश्या चिदम्बरविहारिणी ॥ १२५॥ चिकुरा चिकुराबद्धा चिरञ्जीवित्वदायिनी । चिन्तितार्थप्रदा चिन्तनीया चिन्तामणीश्वरी ॥ १२६॥ चिन्तामणिमयाकल्पा चिन्मयी चिन्तिता चितिः । च्युतिहीना चूतकुञ्जा चोरघ्नी चोरनाशिनी ॥ १२७॥ चतुराननसम्पूज्या चामरग्राहिणीवृता । चक्षुष्मती चक्षूरोग हारिणी चणकप्रिया ॥ १२८॥ चण्डीसूनुमनः प्रीतिकारिणी चूर्णकुन्तला । चूर्णप्रिया चलच्चेला चारुक्कणितकङ्कणा ॥ १२९॥ चामीकरप्रभा चामीकरभैरवमोहिनी । चामीकराद्रिनिलया चातुर्योक्तिजितप्रिया ॥ १३०॥ चत्वरा चत्वरगतिश्चतुर्विधपुमर्थदा । छत्रिणी छत्रवीरेन्द्रा छविदीप्तदिगन्तरा ॥ १३१॥ छायाहीना छविच्छ (च्छि) न्ना छविकर्त्री छवीस्वरी । छादितारातिनिवहा छायापतिमुखार्चिता ॥ १३२॥ छेत्री छेदितदिङ्नागा छेदहीनपदस्थिता । जया जयकरी जन्या जनिहीना जनार्चिता ॥ १३३॥ जयन्तसहजा जम्भभेदिगोत्रसमुद्भवा । जह्नुकन्यासुतप्रेमा जह्नुजातीरवासिनी ॥ १३४॥ जटाधरसुतानन्दा जटाहीना जदात्रया । जरामरणनिर्मुक्ता जगदानन्ददायिनी ॥ १३५॥ जनार्दनसुता जन्यहीना जलधरासना । जलाधारा जपपरा जपापुष्पसमाकृतिः ॥ १३६॥ जाह्नवीपुलिनोत्साहा जाह्नवीतोयमोदिनी । जानकीरमणप्रीता जातकर्मविशारदा ॥ १३७॥ जातकाभीष्टदा जातिहीना जात्यन्धमोचिनी । जिताखिलोन्द्रियग्रामा जितारिर्जितकामिनी ॥ १३८॥ जितामित्रा जितजगत् जिनदूरा जिनार्चिता । जीर्णा जीरकनासाग्रा जीवना जीवनप्रदा ॥ १३९॥ जीवलोकेष्टवरदा जीवा जीवा(व) रसप्रिया । जुष्टा जुष्टप्रिया जुष्टहृदया ज्वरनाशिनी ॥ १४०॥ ज्वलत्प्रभावती ज्योत्स्ना ज्योत्स्नामण्डलमध्यगा । जयदा जनजाड्यापहारिणी जन्तुतापहा ॥ १४१॥ जगद्धिता जगत्पूज्या जगज्जीवा जनाश्रिता । जलजस्था जलोत्पन्ना जलजाभविलोचना ॥ १४२॥ जपाधरा जयानन्दा जम्भभिद्वनितानुता । झल्लरीवाद्या सुप्रीता झञ्झावातादिभीतिहा ॥ १४३॥ झर्झरीकृतदैत्यौघा झारिताशेषपातका । ज्ञानेश्वरी ज्ञानदात्री ज्ञातलोकान्तरस्थितिः ॥ १४४॥ ज्ञानगम्या ज्ञततत्वा ज्ञानज्ञेयादिशून्यगा । ज्ञेया ज्ञातिविनिर्मुक्ता ज्ञातकान्तान्तराशया ॥ १४५॥ टङ्कायुधधरा टङ्कदम्भोलिहतदानवा । टङ्किताखिलपापौघा टीकाकर्त्री ठमात्मिका ॥ १४६॥ ठमण्डला ठक्कुरार्च्या ठक्कुरोपाधिनाशिनी । डम्भहीना डामरीड्या डिम्भदा डमरुप्रिया ॥ १४७॥ डाकिनी डाकिनीसेव्या डित्थेशी डिण्डिमप्रिया । डिण्डिमारावमुदिता डबित्थमृगवाहना ॥ १४८॥ डङ्गारी डुण्डुमारावा डल्लकी डोरसूत्रभृत् । ढक्कावद्यधरा ढक्कारावनिष्ठयूतदिक्तटा ॥ १४९॥ ढुण्ढिराजानुजप्रीता ढुण्ढिविघ्नेशदेवरा । डोलाकेलिकरा डोलाविहारोत्सृष्टकन्दुका ॥ १५०॥ णकारबिन्दुवामस्था णकारज्ञान्निर्णया । णकारजलजोद्भूता णकारस्वरवादिनी ॥ १५१॥ तन्वी तनुलताभोगा तनुश्यामा तमालभा । तरुणी तरुणादित्यवर्णा तत्त्वातिशायिनी ॥ १५२॥ तपोलभ्या तपोलोकपूज्या तन्त्रीविदूषिणी । तात्पर्यावधिका तारा तारकान्तककामिनी ॥ १५३॥ तारेशी तारिणी तिर्यक्सूत्रिणी त्रिदशाधिपा । त्रिदशाधिपसम्पूज्या त्रिनेत्रा त्रिविधा त्रयी ॥ १५४॥ तिल्वाटवीगता तुल्यहीना तुम्बुरुवन्दिता । तुराषाट्सम्भवा तुर्या तुषाराचलवासिनी ॥ १५५॥ तुष्टा तुष्टिप्रदा तुर्णा तूर्णध्वस्ताखिलामया । त्रेता त्रेताग्निमध्यस्था त्रय्यन्तोद्गीतवैभवा ॥ १५६॥ तोत्रभृद्वीरसंसेव्या स्थितिः स(तिस)र्गादिकारिणी । सर्वार्थदात्री प्रकृतिषष्ठांशा परमेश्वरी ॥ १५७॥ वस्वादिगणसम्पूज्या ब्रह्ममानसपुत्रिका । सरिरान्तर्भ्राजमाना स्वर्णरम्भग्रहार्चिता ॥ १५८॥ ब्रह्मज्योतिर्ब्रह्मपत्नी विद्या श्रीः परदेवता । Oम् । एवं नमसहस्रं ते देवसेनाप्रियङ्करम् ॥ १५९॥ पुत्रप्रदमपुत्राणां आयुरारोग्यवर्धनम् । बालारिष्टप्रसमनं सर्वसौख्यप्रदायकम् ॥ १६०॥ शुक्रवारे भौमवारे षष्ठ्यां वा कृत्तिकास्वपि । आवर्तयोद्विशेषेण सर्वान्कामानवाप्नुयात् ॥ १६१॥ यो हि नित्यं पठेद्धीमान् सर्वाः सिद्धयन्ति सिद्धयः । अनेनाभ्यर्चयेददेवीं बिल्वैर्वा कुङ्कुमादिभिः । सर्वान्कामानवाप्यान्ते स्कन्दसायुज्यमाप्नुयात् ॥ १६२॥ इति श्रीमद्स्कान्दे शङ्करसंहितातः श्रीदेवसेनासहस्रनामस्तोत्रं सम्पूर्णम् ॥ Encoded and proofread by Sivakumar Thyagarajan shivakumar24 at gmail.com
% Text title            : devasenAsahasranAmastotram
% File name             : devasenAsahasranAmastotram.itx
% itxtitle              : devasenAsahasranAmastotram
% engtitle              : devasenAsahasranAmastotram
% Category              : sahasranAma, subrahmanya, devii, devI
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Proofread by          : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Description-comments  : skAnde shaNkarasaMhitAtaH. See corresopnding nAmAvalI
% Indexextra            : (nAmAvalI)
% Latest update         : June 30, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org