% Text title : Gita Gangeyam or Subrahmanya Ashtapadi with Notes % File name : gItagAngeyamsaTIka.itx % Category : subrahmanya, aShTaka, kRitI % Location : doc\_subrahmanya % Author : Vishwanatha Sastry, (kAnADukAttAn) Kanaadukattan, Tamil Nadu % Transliterated by : Rajani Arjun Shankar rajani\_arjun at yahoo.com % Proofread by : Rajani Arjun Shankar rajani\_arjun at yahoo.com % Description/comments : See mUlam for only the text % Acknowledge-Permission: Murugan Thiruvarul Sangam, Pranatharthihara Naamasankeerthana Mandali, P. Venkataraman, Bangalore % Latest update : June 22, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Gitagangeyam SubrahmaNya Ashtapadi with Notes ..}## \itxtitle{.. shrIgItagA~Ngeyam subrahmaNyAShTapadI saTIka ..}##\endtitles ## ## Introduction The Geeta-Gangeyam is a work, modeled on the Geeta-govindam of Jayadeva, but with plenty of charm and merit of its own. Its author is Kanadukathan Sri Vishwanatha Kavi, who describes himself as a Shabdika (grammarian) and the son of Srimati Balamba and Sri Ramasubrahmanya, hailing from Shivapuram Agrahara of Pudukkottai, and residing in Kanadukathan. (Additional information on the author is given at the end.) The hero or Nayaka of this work is Sri Subrahmanya (who is known as Gangeya too, being the son of Ganga), enshrined in the temple atop the hill at Kunrakkudi in Tamil Nadu. This hill is known as Mayuragiri. The heroine or Nayika is Sri Valli, the younger consort of Subrahmanya. The work was printed (in Tamil Script) by Murugan Tiruvarut Sangam (Tiruvallikeni, Chennai) in 1983, edited by Sri T.S.Vasudevan. It was also part of the Hari Hara Guha Sampradaya Bhajanamrutam, (in Tamil Script), brought out by Sri A.K. Gopalan Bhagavatar. The fifth edition of this book came out in 1996. In the year 2008, the Pranatartihara Namasankirthana Mandali of Bengaluru, brought out the book (in Devanagari Script). Dr Siva of Hyderabad has also published this (in Tamil script.) This document uses all of these four sources as references. ## \section{aShTapadI \- 1} shlokAH \- kastvaM brUhi ? dayasva me atipalitaH ! kaste pitA ? kAmajit ! samprApto.asi kutaH ? achalAt ! kimu phalaM mukhyaM ? priyAlokanam ! \ldq{}tanme adya ehi sahAyatAM duhituH \rdq{} ityuktvA pulinde gate vallI\-ShaNmukhayoH bhavantu bhavatAM bhadrapradAH kelayaH || shlo\. 1|| (shArdUla\-vikrIDitam ##- Shardula-vikriditam Metre : 19 Syllables per quarter##) (##First two lines are a dialogue between Nambirajan (Valli’s father) and Subrahmanya in the guise of an old man, the third is Nambirajan asking the old man to be a companion and mentor to his daughter Valli, and the fourth a benediction.##) shrIman\-mayUra\-bhUdhara\-shikhara AbharaNasya bhagavataH kR^ipayA ! shrI\-subrahmaNyasya prachodito ayaM janaH prayatate atra hi || shlo\. 2|| (AryA ##- Arya Metre : 12 + 18 Matras in each line##) (mayUra\-bhUdhara ##= Kunrakkudi Hill##) sauparvaNIM iha giraM saphalAM vidhAtuM vA~nChan vichitra\-sarasAM kavitAM cha labdhum | shrI\-vishvanAtha\-kaviH Atanute adya hR^idyaM shrImat\-kumAra\-charitAmR^ita\-varShi kAvyam || shlo\. 3|| (vasantatilaka ##- Metre : Vasantatilaka - 14 Syllables per quarter##) (sauparvaNI ##- praiseworthy. Here, the poet explains his motive in composing this work##) jahatu kAla\-bhayaM rasikA janAH dadhatu kAvyaM idaM hR^idi vAchi cha | dadatu shambhu\-sute nija\-chetasaH charituM antara\-mAshrita\-vatsale || shlo\. 4|| (druta\-vilambita ##Metre : Drutavilambita - 12 Syllables per quarter##) (##The poet wishes that Rasikas will read his work and offer their hearts to the Lord##) lakShmIM pakShmalayati udAra\-lalitAM vyAkochayati anvaham vAchaM mAkShika\-chAturI\-parajuShaM puShNAti puNyaM yashaH | Adhatte bhajatAM aroga\-tanutAM anyAdR^ishaM vaibhavaM datte dAruNa\-moha\-vAraNa\-chaNaM bodhaM nR^iNAM ShaNmukhaH || shlo\. 5|| (shArdUla\-vikrIDitam ##- Shardula-vikriditam Metre : 19 Syllables per quarter##) (##This verse describes the benefits given by Lord Subrahmanya to devotees. ##anyAdR^isha ##- uncommon##) aShTapadI \- 1 ##Malava Raga, Adi Tala## (##This song describes the sequence of events in Subrahmanya’s Avatara##) amara\-nadI\-salile, (prabho kumAra) ravi\-koTi\-samAnam | panita\-mahAmuni\-kR^ita\-bahumAnam | ShaNmukha dhR^ita\-taijasa\-rUpa || jaya shikhishaila\-pate || 1|| hima\-giri\-taTa\-nikaTe, (prabho kumAra) shara\-kAnana\-niShThe | tadanu virAjita\-jalaja\-variShThe | ShaNmukha shrita\-daivata\-jAla || jaya shikhishaila\-pate || 2|| vibudha\-jana\-samudaye, (prabho kumAra) parivAraka\-bhAvam | gatavati yojita\-shAvaka\-bhAvam | ShaNmukha ruchi\-bhara ramaNIya || jaya shikhishaila\-pate || 3|| hari\-vachasA upagate, (prabho kumAra) bahulA\-samudAye | \ldq{}tu imaM anujAgR^ihi hita\-snuta\-peye\rdq{} | ShaNmukha shishu\-ShaTkala\-dIpta || jaya shikhishaila\-pate || 4|| vR^iShabha\-gate girishe, (prabho kumAra) sva\-vilokana\-kAme | samupagate mudamApita\-some | ShaNmukha girijA\-kalitaikya || jaya shikhishaila\-pate || 5|| payasi vadana\-galite, (prabho kumAra) jananI\-suvitIrNe | muni\-tanayAnvita\-sarasi supUrNe | ShaNmukha shrita\-shaila\-sutA~Nka || jaya shikhishaila\-pate || 6|| tvayi chalati sapitR^ike, (prabho kumAra) rajatAchala\-shR^i~Nge | vividha\-vilAsa\-kratu\-vasita\-tu~Nge| ShaNmukha sura\-bhaya\-hara\-lIla || jaya shikhishaila\-pate || 7|| sasuhR^id akhila\-bhuvane, (prabho kumAra) kR^itavAn asi lIlAm | itara\-sudurlabha\-vibhava\-vishAlAm | ShaNmukha bahu\-vikrama\-shIla || jaya shikhishaila\-pate || 8|| svIkuru lalita\-padaM, (prabho kumAra) stavaM ati\-rasa\-bharitam | vishvanAtha\-kavinA kR^itaM etam | ShaNmukha nava\-vIra\-sameta || jaya shikhishaila\-pate || 9|| (amara\-nadI ##- River Ganga##, shikhishaila ##- Kunrakkudi##, panita ##- praised ##, bahulA\-samudAya ##- Krittika goddesses##, girijA\-kalitaikya ##- made into one child by Parvati##, munitanaya ##- the six sons of Parashara, cursed to become fish, restored by drinking the ucchishta-prasada of Subrahmanya##, rajatAchala ##- Kailasa##) \section{aShTapadI \- 2} shlokau \- ga~NgAM tu~Ngayate, mudA sharavaNaM sharma\-pradaM tanvate devAn modayate, payoda\-bahulA\-mAtR^IH nijAH kurvate | shApAnmochayate parAshara\-sutAn Atanvate sammataM pitrA, sarva\-jagattale kalayate lIlAM namaste vibho || shlo\. 6|| (shArdUla\-vikrIDitam ##- Shardula-vikriditam Metre : 19 Syllables per quarter##) (##This describes the greatness of Subrahmanya’s Avatara, which gave glory to Ganga and Sharavana, pleased Devas, accepted Krittikas as mothers, released the sons of Parashara from their curse and made them accepted by their father, and performed many such Leelas##) muktAn uddharate, shuchaM shamayate, saulabhyaM Abibhrate vidyAM vedayate guNAn ghaTayate shakti\-kShaye bibhrate | pApaM lopayate, kaliM laghayate, nIrogatAM tanvate vIrAn pAlayate, dayAM kalayate, vallIsha tubhyaM namaH || shlo\. 7|| (shArdUla\-vikrIDitam ##- Shardula-vikriditam Metre : 19 Syllables per quarter##) (##Salutations to the Lord of Valli, who uplifts liberated souls, removes sorrow, is easily accessible, gives wisdom and virtues, supports during weakness, removes sins, lightens the evils of Kaliyuga, gives freedom from diseases, protects brave ones and shows mercy##) aShTapadI \- 2 ##Bhairavi Raga, Triputa Tala## rajata\-shilochchaya\-bhUShaNa | bhava\-bhIShaNa | vidalita\-kanaka\-mahIdhra || jaya jaya deva guha || 1|| muni\-makha\-januraja\-shAsana | bhaya\-nAshana | shrita\-sura\-bala\-pati\-bhAva || jaya jaya deva guha || 2|| nigaDita\-matta\-viri~nchana | budha\-ra~njana | praNava\-padArtha purANa || jaya jaya deva guha || 3|| nija\-vapuShA pitR^i\-mohana | shikhi\-vAhana | navamaNi\-maya\-gala\-hAra || jaya jaya deva guha || 4|| krau~ncha\-mahIdhara\-bhedana | shubha\-sAdhana || vinihata\-tAraka\-daitya || jaya jaya deva guha || 5|| siMha\-mukhAsura\-khaNDana | kali\-daNDana | raNa\-hata\-sura\-ripu\-shUra || jaya jaya deva guha || 6|| surapati\-tanujA\-vallabha | ripu\-durlabha | kR^ita\-parashikhari\-vilAsa || jaya jaya deva guha || 7|| shubhaM iha me pratipAdaya | sakR^ipodaya | tava padakamala\-natAya || jaya jaya deva guha || 8|| vishvanAtha\-kavi\-bhAShitam | guNa\-bhUShitam | shR^iNu vara\-ma~Ngala\-gItam || jaya jaya deva guha || 9|| (kanaka\-mahIdhra ##- Golden mountain Meru##, muni\-makha\-januraja ##- the goat that emerged from Narada’s Yaga##, sura\-bala ##- Army of Devas##, nigaDita ##- chained##, parashikhari ##- Tirupparankundram##) shlokaH \- mArutvatI\-madana\-mAdyad\-apA~Nga\-sa~NghaiH kAtarya\-vismaya\-suhR^ittva\-mR^idu\-prasa~NgaiH | indIvara\-srag\-abhi\-maNDitavad vibhAntI shreyaH tanotu shara\-sambhava\-gaNDa\-pAlI || shlo\. 8|| (vasantatilaka ##- Metre : Vasantatilaka - 14 Syllables per quarter##) (mArutvatI ##- Devasena, the daughter of Indra##, shara\-sambhava ##- Sharavanabhava (Subrahmanya). This verse says that Devasena’s dark side-glances, filled with love and admiration, settle upon Subrahmanyas face (cheek region) like a garland of blue lilies.##) \section{aShTapadI \- 3} shlokau \- vane vallIM bhillIM vikacha\-navamallI\-mR^idu\-tanuM muhurnatvA smR^itvA guha\-guNam aruddhvA dhR^iti\-lavam | smarAdhInAM dInAM jvaraM asahamAnAM virahajaM sakhI vANIM eNI\-shishu\-dR^ishaM abhANIt sudhiShaNA || shlo\. 9|| (shikhariNI ##- Metre : Shikharini - 17 Syllables per quarter##) (##The intelligent Sakhi told the doe-eyed Valli the following.##) tava shrAntyAH shAntyai priyasakhi nishA\-jAgara\-pari\- shramAt padma ushIrAdi upaharaNa\-jAtAdapi muhuH | prabuddhA nidrAyAH svayaM upanatAyA ahamaho bruve svapnodantaM shruNu samavadhehi tyaja shucham || shlo\. 10|| (shikhariNI ##- Metre: Shikharini - 17 Syllables per quarter##) (##Dear friend, to remove your tiredness, which is born from staying awake, and increased by the lotus and Vettiver etc. I shall narrate my dream. Listen attentively and give up your sorrow.##) aShTapadI \- 3 ##Vasanta Raga, Adi Tala## skanda\-mahIbhR^iti rAjata\-bhUdhara\-shR^i~Nga\-gate bhR^isha\-tu~Nge | navamaNi\-maNDala\-maNDita\-saudha\-talAntika\-kesara\-ra~Nge || 1|| pallavI sakhi shR^iNu valaripu\-duhitR^i\-sadeshe | hR^iShyati hara\-tanubhUH surabhau iha lasad upa\-kAnana\-deshe || madhura\-maranda\-madAkula\-ma~njula\-gIta\-milinda\-kadambe | vikacha\-kusuma\-bhara\-nAmita\-bhAsura\-kesara\-taru\-nikurumbe || 2|| pathika\-mano\-bhR^isha\-kampana\-paNDita\-champaka\-sampadudAre | sulalita\-vakula\-kulollAsana\-vati dhUli\-vidhUnita\-tIre || 3|| dinamaNi\-kara\-parirambha\-vikasvara\-sArasinI\-ramaNIye | ruchira\-mR^iNAla\-latAsana\-suhita\-marAla\-ninada\-kamanIye || 4|| manasija\-narapati\-sahakR^iti\-paTutama\-puShpita\-mantra\-rasAle | suma\-samaya\-shrI\-tilaka\-matipratha\-tilaka\-mahIruha\-jAle || 5|| puShpita\-mAdhavikA\-parirambhaNa\-vikasita\-chAru\-lava~Nge | madana\-kR^ipANa\-bhramakara\-kiMshuka\-dhuta\-pathikAbja\-dR^iga~Nge || 6|| kupita\-vadhUjana\-mAna\-nivAraNa\-harShita\-yuvajana\-gamye | saurabha\-pallava\-charvaNa\-puShyat\-kokila\-kUjana\-ramye || 7|| kurabaka\-reNu\-samAvR^ita\-dasha\-dishi vidalita\-nIla\-tamAle | yuvajana\-ratija\-shramajala\-vAraka\-malayaja\-mAruta\-bAle || 8|| vishvanAtha\-kavinA rachitaM idaM ShaNmukha\-bhakti\-nidAnam | surabhi\-samaya\-vana\-varNana\-nirataM jayatu chiraM bhuvi gAnam || 9|| (rAjata\-bhUdhara ##- Silver mountain (Kailasa)##, valaripu\-duhitR^i ##- Devasena, the daughter of Indra##, hara\-tanubhUH ##- son of Shiva##, upa\-kAnana ##- garden. The verses describe various trees and flowers in Spring.##) shlokau \- madakala\-kalakaNThI\-kandhara\-anargala udyat\- kalakala\-rava\-pUraiH poShayan pa~nchabANam | ghaTa\-bhava\-giri\-jAto vAta\-poto abhiyAtaH tapati virahi\-cheto mAra\-senAdhi\-netA || shlo\. 11|| (mAlinI ##- Metre: Malini - 15 Syllables per quarter##) (ghaTa\-bhava\-giri ##- Malayachala, the mountain of Agastya. This verse describes the cuckoos cooing and the spring breeze blowing##) utphullan\-nava\-mallikA\-parimala\-udgAra\-priyambhAvuka\- shrIkhaNDAchala\-vAta\-dhUta\-vikasat chAmpeya\-bhUmI\-ruhAH | (shrIkaNThAchala) bhR^i~NgAli~Ngita\-bhR^i~Nga\-jha~NkR^iti\-mahA\-hu~NkAra\-santarjitaiH nIyante kathamapi amI virahibhiH vAsantikAH vAsarAH || shlo\. 12|| (shArdUla\-vikrIDitaM ## Metre: Shardula-vikridita - 19 Syllables per quarter##) (priyambhAvuka ##- Wanting to please##, shrIkaNThAchala ##- Shiva’s mountain (Kailasa)##, jha~NkR^iti ##- buzzing##) \section{aShTapadI \- 4} shlokaH \- svasevanAyAta\-suparva\-yauvata\- prasAdhanAbhyarhita\-rAmaNIyakam | kumAraM \-ArAma\-gataM smarantI asau sakhI babhAShe punareva vallikAm || shlo\. 13|| (vaMsha\-sthavilam ##-Metre- Vamsha-sthavilam - 12 Syllables per quarter##) (##Here the Sakhi continues to describe the sport of the Lord.## suparva\-yauvata ##- Celestial young women##, ArAma ##- garden ##) aShTapadI \- 4 ##Ramakriya Raga, Adi Tala## kuNDala\-maNDita\-gaNDa\-talA~nchita\-ShaNmukha\-pa~Nkaja\-shAlI | sAndhya\-payoda\-taTid\-bhramadAyi\-kroDaka\-navamaNi\-mAlI || 1|| pallavI guha iha khelati keli\-pare | vibudha\-vilAsa\-vadhU\-nikare || gAyati kAchana sundara\-vINA\-guNa\-raNanodyata\-hastA | toyaja\-vadanA kokila\-kUjita\-hu~NkR^iti\-karaNe shastA || 2|| nR^ityati kAchana chalamaNi\-hAraM lalita\-vihAra\-mudAram | nityamudaM paritoShayituM guhaM akR^itaka\-vANI\-sAram || 3|| kAchana parimala\-pUrita\-dasha\-disha\-mR^iga\-madaM a~Ngaja\-lolA | sparsha\-sukhAnububhUShuH akArShId adhi\-niTilaM surabAlA || 4|| kAchana malayaja\-pa~Nka\-vilepana\-kaitavato guha\-gAtram | hR^iShita\-tanUruhaM AspR^ishati svayaM a~Ngaja\-pauruSha\-pAtram || 5|| bAhu\-yugena mR^ida~Nga\-varaM parirabhya mudA.a.ashayamekA | vAdana\-nartita\-vAha\-mayUraM vya~njayati svaM abhIkA || 6|| kechana yuvati\-janA vilasan\-maNi\-nUpura\-nAda\-makhedam | vidadhati maNDala\-lAsya\-vilAsaM sa\-valaya\-karatala\-vAdam || 7|| kAchana hR^iShyati kAchana khidyati kAchana likhati pR^ithivyAm | kAchana lajjita\-vadanA tiShThati hasati cha kAchid aTavyAm || 8|| vishvanAtha\-kavi\-bhAShitaM idamapi kalayatu kushalaM asheSham | kalita\-lalita\-purashAsana\-sUnoH svaira\-vilAsa\-visheSham || 9|| (sAndhya\-payoda ##- Evening cloud##, akR^itaka\-vANI ##- Vedas ##, abhIkA ##- fearless##, purashAsana\-sUnu ##- Son of Shiva##) shlokAH \- sarvAnandana indu\-sundara\-mukhaH kAntAM upAnta\-sthitAM pashyan sasmitaM apsaraH\-kulamapi svachChanda\-lIlA Akulam | AnandAmbudhi\-magna\-chetanaM ayaM kurvan apA~NgekShaNaiH bhadraM kandalayatu amandaM anishaM chandrArdha\-bhR^it\-nandanaH || shlo\. 14|| (shArdUla\-vikrIDitam ##- Shardula-vikriditam Metre : 19 Syllables per quarter##) (chandrArdha\-bhR^in\-nandanaH ##- Son of Shiva. This verse describes Subrahmanya casting smiling glances at Devasena seated nearby, and at the Apsaras. ``May he increase our welfare'' says the last line.##) ka~NkelI\-prasavAbhi\-bhUShita\-vapuH ka~njekShaNAli~NgitaH kaNThekAla\-sutaH kanat\-kurabaka\- ambhoja\-srag \- udbhAsitaH | kAshmIra\-drava\-sikta\-chandana\-rasAlipto vidadhyAt shubham kandarpAyuta\-koTi\-kAnti\-ranishaM shR^i~NgAra\-samrAD asau || shlo\. 15|| (shArdUla\-vikrIDitam ##- Shardula-vikriditam Metre : 19 Syllables per quarter##) (##This verse describes Subrahmanya decorated with Asoka, Henna and lotus flowers, and anointed with saffron and sandal. ##kaNThekAla\-sutaH ##- Son of Shiva.##) kalyANAchala\-kArmukAchala\-shilA\-bAbhAsyamAnaH smarat\- santApApaha\-chitra\-bandhana\-lasat\-skandAchala ArAmakaH | pAyAd askhalita\-AtmashaktiH anishaM shaktiM karAbje vahan snigdha\-AkhaNDala\-nandanA\-sahacharaH sAmoda\-somodayaH || shlo\. 16|| (shArdUla\-vikrIDitam ##- Shardula-vikriditam Metre : 19 Syllables per quarter##) (AkhaNDala\-nandanA ##- Daughter of Indra (Devasena), This verse describes Subrahmanya resplendent with Devasena on a rock of Kailasa mountain. ##somodayaH##- One born from Shiva##) iti shrIvishvanAtha\-kR^itau gIta\-gA~Ngeya\-kAvye sAmoda\-somodayo nAma prathamaHsargaH | (##Thus ends the First Chapter of GeetaGangeya, titled ``Joyous son of Shiva'' ##) \section{aShTapadI \- 5} shlokaH \- shrutvA svIya\-sakhI\-vacho vanacharI kR^ichChreNa shayyA\-talAt utthAya atanu\-tApa\-vepita\-tanuH nishvAsa\-paryAkulA | vishvasya Atma\-sakhIM sagadgadamidaM bAShpAyamANA abravIt vishvAdhIsha\-gajAsya\-sodara\-mahA\-lAvaNya\-kR^iShTAntarA || shlo\. 17|| (shArdUla\-vikrIDitam ##- Shardula-vikriditam Metre : 19 Syllables per quarter##) (##Hearing her Sakhi’s words, Valli sat up sighing and replied with tears, remembering her Lord, the brother of Ganesha.## atanu ##- Manmatha ##) aShTapadI \- 5 ##Todi Raga, Adi Tala## ku~njara\-vadana\-sahodaraM Ashrita\-jana\-paripAlana\-dhIram | madhupaiH sambhR^ita\-ma~nju\-madhUdbhava\-puShpa\-vichitrita\-hAram || 1|| pallavI shaile guhaM iha kalita\-vihAram | sakhi kalaye hR^idi girisha\-kumAram || mechaka\-rAjita\-mechaki\-tallaja\-vAhanaM Atta\-sharAsam | hasita\-pachelima\-bimba\-phalAdhara\-sa~NkramaNA~nchita\-hAsam || 2|| ki~NkiNi\-sa~Ngi\-shukodara\-sodara\-maNi\-ghaTitA~Ngika\-bhAjam | kIra\-mukhAkR^iti\-nakha\-mukha\-shIlita\-valaripujodya\-durojam || 3|| adhara\-talAhita\-sumadhura\-vaiNava\-rAva\-vashIkR^ita\-lokam | ketu\-samujjvala\-tama\-charaNAyudha\-bodhita\-vaibudha\-lokam || 4|| pa~nchasharAkR^iti\-va~nchana\-dIkShita\-vigraha\-kAnti\-manoj~nam | vAraNa\-vadana\-surAri\-kalevara\-dAraNa\-labdha\-samaj~nam || 5|| kA~nchana\-tantu\-vinirmita\-chela\-vibhAsura\-naija\-valagnam | parama\-dayAlutayA laghu\-tArita\-saMsR^iti\-sAgara\-magnam || 6|| shruti\-puTa\-mUla\-gatAti\-kR^ipA\-rasa\-sArdra\-vilochana\-ka~njam | vaiNika\-munivara\-vINA\-varNita\-sa~Ngata\-shubhaguNa\-pu~njam || 7|| mukharita\-hATaka\-kalpita\-kA~nchI\-parihita\-kaTi\-gata\-chelam | maNi\-makuTI\-parira~njita\-shIrShaM daivata\-sainika\-pAlam || 8|| vishvanAtha\-kavi\-bhaNitaM idaM guha\-modakaraM suvikAsam | bhajatu sadaiva kumAra\-guNAvali\-varNana\-tattva\-vilAsam || 9|| (##This Ashtapadi has an exquisite description of the form and virtues of Subrahmanya.## mechaki\-tallaja ##- excellent peacock##, shukodara\-sodara ##- soft and green like a parrot’s belly, ##vaiNava\-rAva ##- the sound of the Venu (Flute), ##ketu ##- flag##, charaNAyudha ##- the rooster##, vaiNika\-munivara ##- Sage Narada##) \section{aShTapadI \- 6} shlokaH \- pratapati sadA kAme kA me gatiH bhavitA adhunA ? dahati pavanashcheto na ito asti upAya udAsitum | viharati nijArAmaM kAmaM gate api shivAtmaje sakhi mama mano mAnaM nUnaM jahAti karomi kim ? || shlo\. 18|| (hariNI ##- Harini Metre - 17 Syllables per quarter##) (##Valli is forlorn, remembers Subrahmanya and asks her Sakhi what she could do?##) aShTapadI \- 6 ##Kambhoji Raga, Triputa Tala## virachita\-ka~Nku\-vana avanayA kR^ita\-taruNa\-vanechara\-veSham | drAvita\-shuka\-pika\-shArikayA dhR^ita\-paTu\-mR^igayA\-paritoSham || 1|| pallavI sahasA sa~Ngamaya sakhi shUram | nava\-nava\-kausumashara\-shara\-vedanayA adya mayA sukumAram || sarabhasa\-vepita\-mAnasayA bahu\-sarasa\-kathA\-vishadeham | shabara\-vara \- Agati\-savyathayA shrita\-lalita\-tama \-Asana\-deham || 2|| janaka\-pratigati\-harShitayA paridhR^ita\-yuva\-tallaja\-rUpam | tat\-punarAgamana AkulayA dhR^ita\-bhR^isha\-jaraTha\-dvija\-rUpam || 3|| kA~Nkava\-saktu\-madhu\-pradayA nija\-salila\-tR^iShaM kathayantam | kumarI\-sarasIM sahagatayA smara\-vachana\-bharaM vikirantam || 4|| prayatana\-shatakena avashayA paridarshita\-gaja\-herambam | bhaya\-bhara\-kalita Ali~NganayA dara\-hasitaM vihitAlambam || 5|| gatavati kariNi visAdhvasayA svayaM abhidarshita\-nija\-mUrtim | marShaNa\-vachana\-parAyaNayA madhurasa\-bhAShaNa\-dalitArtim || 6|| vishadita\-manmatha-vikriyayA raha Ashu nayantaM ku~njam | lajjita\-mukulita\-lochanayA rada\-paTa\-juShaM adhi\-suma\-ma~ncham || 7|| pulakita\-chumbita\-vigrahayA bahuvidha\-surata\-bhavAnandam | pramada\-rasAmR^ita\-pUritayA sphuTa\-hita\-sarasa\-vacho\-vR^indam || 8|| vishvanAtha\-kavi\-gItaM idaM sharavaNabhava\-guNa\-paripUrNam | shithilita\-durita\-gaNaM satataM bhuvi jayatu sadA shubha\-varNam || 9|| (ka~Nku\-vanAvana ##- Protecting the millet field##, kA~Nkava\-saktu\-madhu ##- Millet flour and honey##, shabara\-vara ##- King of Hunters (Nambiraja)##, lalita\-tamAsana ##- Most beautiful Asana (Indian Laurel) tree##, jaraTha\-dvija ##- Aged Brahmin##) shlokAH \- svachChaM guchCha\-samunmiShat\-sumabharaM mAdhvI\-samAsvAdanA\- shrAnta\-bhrAnta\-madhuvratA~nchita\-shikhaM krUraM pravIraH smaraH | mallI\-valli\-juShaM viShA~Nkita\-sharachChAyaM hariNyAM iva grAhaM grAhaM aho mayi prakurute shArdUla\-vikrIDitam || shlo\. 19|| (shArdUla\-vikrIDitam ##- Shardula-vikriditam Metre : 19 Syllables per quarter. The metre’s name is cleverly woven into the verse. ##sharachChAyaM ##- Series of arrows##, hariNI ##- a doe##, grAhaM grAhaM ##- wanting to capture##, shArdUla\-vikrIDitam ##- tiger’s game##) parIpAkodrekAt parimala\-bhR^itAnAM sumanasAM parAgaiH mAlatyA viyad anavakAshaM virachayan | udarkastha agastya vrati shikhari \- nIta agaru\-khuraiH samutpannaH svAntaM shvasana iha sImantayati me || shlo\. 20|| (shikhariNI ##- Metre : Shikharini - 17 Syllables per quarter##) (##This verse describes the spring breeze from Agastya’s Malayachala Mountain. The metre’s name (Shikharini) is cleverly woven into the verse. ##khura ##- perfume ##shvasana ##- wind ##, sImantayati ##- splits##) svAhA\-vallabha\-bhAgya\-pAra\-mahimA nIhAra\-shailAtmajA\- snehAlokita\-rAmaNIyaka\-vapuH bAhA\-gR^ihIta\-indrabhUH | mohAndha asura\-mardanaika\-nirato vAhAyita ajAdhipo mAhAdeva\-mano\-vinodana\-paTustu IhAM prabhuH pUrayet || shlo\. 21|| (shArdUla\-vikrIDitam ##- Shardula-vikriditam Metre : 19 Syllables per quarter##) (##May Subrahmanya, the fortune of Agnideva, the beloved son of Parvati, the one who embraced the daughter of Indra, the destroyer of deluded Asuras, the one who made the great goat his vehicle, the delighter of Shiva, fulfill all our desires. ##svAhA\-vallabha ##- Agni##, indrabhU ##- Devasena##, mAhAdeva ##- of Shiva.##) pAtu shaktyAyudho aklesho lIlA\-lAlasa\-mAnasaH | vallI\-manaH\-payojanma\-vikAsana\-divAkaraH || shlo\. 22|| (anuShTubh ##- Metre - Anushtubh - 8 syllables per quarter##) (##The sportive Subrahmanya, holding the Vel, (spear), is the sun that makes the heart-lotus of Valli bloom.##) iti shrIvishvanAtha\-kavikR^itau gIta\-gA~Ngeya\-kAvye aklesha\-shaktyAyudho nAma dvitIyaH sargaH | (##Thus ends the Second Chapter of GeetaGangeya, titled ``Unafflicted Spear-bearer''##) \section{aShTapadI \- 7} shlokAH \- sukumAraH kumAro.api mAnyAM vyAdhesha\-kanyakAm | ananya\-mAnasAM smR^itvA kaitavAt niryayau gireH || shlo\. 23|| (anuShTubh ##- Metre - Anushtubh - 8 syllables per quarter##) (vyAdhesha ##- Hunter king##) vanecharAdhIsha\-sutAM smarArdito vane sanIDe lavalI\-mahIbhR^itaH | gaveShayan tAM avilokayan guho niShadya ku~nje nibhR^itaM vyachIcharat || shlo\. 24|| (vaMsha\-sthavilam ##-Metre - Vamsha-sthavilam - 12 Syllables per quarter##) (lavalI\-mahIbhR^itaH ##- Vallimalai##) atraiva sA prANa\-samA samAgatA vilambanena prakaTAparAdhinam | sakhI\-vR^itA kutra gatA vihAya mAM, vilokitA ched\-vidadhIya sAntvanAm || shlo\. 25|| (upajAti ##-Metre - 12 Syllables per quarter (##vaMsha-sthavilam## starting with a heavy syllable##)) (##Subrahmanya searched for Valli everywhere and could not find her##) aShTapadI \- 7 ##Bhupala Raga, Chapu Tala## nAyikA kva gatA pratIkShya chirAya mAM madanena | bAdhitA kupitA iva sA iti na nirNaye hR^idayena || 1|| shiva shiva vilochana\-pathe | tAM kathaM karavANi || shiva shiva|| saMsmarAmi tadIyaM AsyaM \- ala~NkR^itaM chikureNa | sArasaM chalitAlinAM iva maNDitaM nikareNa || 2|| sA saheta rujaM kR^ishA kathaM arpitAM viraheNa | abjinIva madAkulasya mata~Ngajasya kareNa || 3|| chintayAmi tadoShThaM adya mama arditaM radanena | komalaM nava\-chUta\-patraM iva kShataM vihagena || 4|| kiM bravIti kiM IkShate bahulAshruman\-nayanena | kiM dadhAti hR^idi priyA mama va~nchitA svajanena || 5|| sAparAdhaM imaM janaM kimu vIkShya sA sadayena | lokanena bhaved ruShA\-rahitA mama anunayena || 6|| mAM udIkShya vaded iyaM mama tApado.asi dhaveti tAM samIkShya katheyaM eva tad\-uttaraM savinIti || 7|| komalA~Ngi ruShaM vihAya puro mama Ashu vibhAhi | kAma\-tAntaM idaM manaH kuru moda\-pUra\-vagAhi || 8|| vishvanAtha\-kaveridaM vacha AdadhAtu phalena | shrIshivAtmaja\-toShadAyi shubhaM nR^iNAM paThanena || 9|| shlokau \- tApaM mA kuru mAdhavAtmaja vR^ithA cheShTAM vimu~nchAdhunA trailokya eka\-dhanurdhara tvadanujA eva Aste antara~Nge mama | dIne tadvirahAnalArta\-vapuShA sa~Ngena sha~NkAkule kinnu syAt sahajA\-dhave prayatanaM yuShmAdR^ishAM sAmpratam || shlo\. 26|| (shArdUla\-vikrIDitam ##- Shardula-vikriditam Metre : 19 Syllables per quarter##) (mAdhavAtmaja ##- Son of Vishnu, Manmatha. Valli being Vishnu’s daughter originally, is his sister. ##sahajA\-dhava ##- sister’s husband##) svairAdhIra\-viyoga\-sa~njvara\-vacho\-vyAhArakR^it kAnane sa~NkalpAdhigata\-priyA\-tanu\-parIrambha\-prasajjatkaraH | vallI\-lAlasa\-mAnasaH taduchitaM bhUShA\-visheShaM vahan bhavyaM naH sukumAra eSha kurutA\-mAdyaH kumAraH sadA || shlo\. 27|| (shArdUla\-vikrIDitam ##- Shardula-vikriditam Metre : 19 Syllables per quarter##) iti shrIvishvanAtha\-kavikR^itau gIta\-gA~Ngeya\-kAvye sukumAra\-kumAro nAma tR^itIyaH sargaH | (##Thus ends the Chapter Three of GeetaGangeya, titled ''Tender Kumara'' ##) \section{aShTapadI \- 8} shlokaH \- upAdri\-ku~nja\-nilayaM bahulAnanda\-vardhanam | vallI\-vayasyA vAsantI vAchaM Uche sagadgadam || shlo\. 28|| (anuShTubh ##- Anushtubh Metre - 8 syllables per quarter##) (bahulAnanda\-vardhana ##- dear son of Krittikas##, vayasyA ##- Sakhi ##) aShTapadI \- 8 ##Saurashtra Raga, Adi Tala## kokila\-kAkalikAM api kalayati karNa\-puTe ati\-kaThoram | darpaka\-bhaTa\-kula\-vIra\-vachana\-tatiM iva vishadita\-mada\-sAram || 1|| pallavI tApamitA tava jAyA shrIguha | shabara\-nR^ipati tanayA smara\-vedanayA dayanIyA | svAnubhavena kalA\-bhR^itaM atuhina\-karaM aharIsha\-samAnam nishchinute kAraNa\-guNa\-sa~Nkrama\-naya\-mapi kurute mAnam || 2|| manasi karoti paTIra\-mahIdhra\-samIra\-kishora\-vihAram | pitR^ipati\-harid \- adhi\-gamana\-vashAd iva duHsaha\-vaishasa\-ghoram || 3|| hR^idaya\-kuhara\-nilayasya sumAyudha\-bANa\-pathAd avanaM te | sthagayati hR^idayaM kalayituM asakR^it kara\-yugataH sadanaM te || 4|| chitra\-paTe pravilikhya bhavantaM kA~NkShita\-vatI anunetum | lekhana\-vastu paramapi sakampA na ashakad eva grahItum || 5|| dharati tanau smara\-gada\-yuji nIrasa\-kIrNa\-kusumashara\-jAlam | mechaka\-dR^igiva viyogi\-mR^igAntaka\-madana\-vanechara\-jAlam || 6|| kalayati shaityopacharaNaM api bahu\-parijana\-kalitaM apArtham | vedi\-gata \- anala\- vihitaM iva ghR^itaM tApa\-supoSha\-samartham || 7|| dhyAyati nandati pashyati mUrChati sIdati gAyati shete | shvasiti svidyati jhaTiti dhaveti cha nigadati bAShpaM sUte || 8|| vishvanAtha\-kavi\-bhAShitam idamapi guhapara\-tara\-kamanIyam | guha\-virahArdita\-vanachara\-duhitR^i\-sakhI\-vacha AdaraNIyam || 9|| (shabara\-nR^ipati tanayA ##- Hunter-king’s daughter Valli##, aharIsha ##-The Sun##, paTIra\-mahIdhra ##- Sandal Hill (Malayachala)##, pitR^ipati\-harid ##- The direction of Yama (South)##, mechaka\-dR^iga ##- Black-eyed doe##, apArtham ##- useles##) \section{aShTapadI \- 9} shlokaH \- prasUna\-shayanIyaM api atanu\-bANa\-talpAyate paTIraja\-rajo a~NgajAnala\-chalat\-sphuli~NgAyate | yugAnta\-mihirAyate tanubhuvaH shashI ShaTpada\- dhvanishcha kulishAyate vipinachAri\-pR^ithvIshituH || shlo\. 29|| (pR^ithvI ##- Prthvi Metre - 17 Syllables per quarter##) (vipinachAri\-pR^ithvIshituH tanubhU ##- daughter of the hunter king##) aShTapadI \- 9 ##Raga Bilahari/Desakshi, Tala Triputa## karatala\-gatamapi hallaka\-sUnam | sA tanute kuvalayaM iva dUnam || 1|| pallavI vallikA tava virahe he guha | upahR^ita\-bisa\-latikAM anu\-matyA | viShadhara\-tanuM iva pashyati bhItyA || 2|| kR^ita\-malayaja\-rasa\-lepana\-dAsyAm | rachayati duHkha\-chayAM sva\-vayasyAm || 3|| kucha\-ghaTa\-taTa\-dhR^ita\-mauktika\-mAlAm | kurute asitamaNi\-yujamiva nIlAm || 4|| vyathayati parijanaM upa\-tanu\-vAsam | shvasita\-samIraNa\-janita\-nirAsam || 5|| kvachid abhi\-tiShThati malaya\-samIram | virahi\-yugAnalaM arasA dhIram || 6|| ku~njaga\-ma~njula\-madhukara\-nAdam | nirNayate guruM ashani\-ninAdam || 7|| pratikalaM a~njali\-kR^id adhi\-niTAlam | vadati guha iti sabAShpa\-kapolam || 8|| vishvanAtha\-kavi\-virachita\-gItam | bhavatu sukhAya nR^iNAM avigItam || 9|| (hallaka ##- red lotus##, dUnam ##- wilted##, arasA ##- weak ##, avigItam ##- blameless##) shlokAH \- shete tiShThati yAti cha pralapati bhrAmyati abhi\-dhyAyati pronmIlati abhidhAvati prajapati hi uttiShThati sraMsate | dIrghaM niHshvasiti kShaNena hasati kR^ishyati ana~Nga\-jvare tattAdR^ishI api jIvati tvayi rasAt tAM pAhi deva drutam || shlo\.30|| (shArdUla\-vikrIDitam ##- Shardula-vikriditam Metre : 19 Syllables per quarter##) dUroda~nchita\-pa~nchashAkha\-makhabhuk\-sandoha\-samprArthanA\- sAphalyAya shitAgra\-shakti\-dalita\-krau~nchAchalAdeH prabhoH | saMsaktendra\-sutA\-payodhara\-taTI\-kAshmIrajA~Ngasya te sAnandasya shubhAya santu iha mahAsenasya dR^iShTya~nchalAH || shlo\. 31|| (shArdUla\-vikrIDitam ##- Shardula-vikriditam Metre : 19 Syllables per quarter##) (##May the side glances of Mahasena(Subrahmanya), the Lord who split the Krauncha mountain to fructify the prayers of Indra made with hands joined above his head, give us auspiciouness. ##dUroda~nchita\-pa~nchashAkha ##- hand lifted high up##, makhabhuk ##- Indra,## dR^iShTya~nchalAH ## - side-glances##) iti shrI\-vishvanAtha\-kR^itau gIta\-gA~Ngeya\-kAvye sAnanda\-mahAseno nAma chaturthaH sargaH || (##Thus ends the Chapter Four of GeetaGangeya, titled ''Blissful Mahasena'' ##) \section{aShTapadI \- 10} shlokaH \- iha giri\-nikaTe karomi vAsaM, druta\-taraM Anayane yatasva tasyAH | iti guha\-kathitaM nishamya vAkyaM, savinayaM etya sakhI jagAda vallIm || shlo\. 32|| (puShpitAgrA ##- Pushpitagra Metre : 12 + 13 Syllables in each half##) (##Sakhi comes to Valli as instructed by the Lord, and speaks to her##) aShTapadI \- 10 ##Anandabhairavi Raga, Adi Tala## kvaNati madhuranidhAne pika iha rujaM eti | chalati virahi\-kadane maruti sa shuchaM upayAti || 1|| pallavI tava kamano virahI te | sakhi sIdati valli || hasati vakula\-kalApe dhR^itiM ati vijahAti | raNati samada\-madhupe rajasi bhujaM upadadhAti || 2|| lasati kumuda\-sahAye sati vasati nilIya | kanati kurabaka\-chaye viramati giraM abhidhAya || 3|| vasati gahana\-kuTIre parijanaM apahAya | shvasiti vimala\-mukure pratikR^itiM alaghu vidhAya || 4|| vadati suvishvanAthe mR^iDa\-suta\-bhajanAya | manasi kR^ita\-shubha\-kathe guha udayatu kushalAya || 5|| (##Only five stanzas are found in the sources. This Ashtapadi has different Matras in each line : First line 11+ 9 Matras, Second line 10+11 Matras. ##kamana ##- beloved##, dhR^iti ##- fortitude##, kumuda\-sahAya ##- moon##) \section{aShTapadI \- 11} shlokaH \- pUrvaM yatra saha tvayA sumasharo devena siddhArthitaH tatra tvachChayanAsane parimR^ishan sAshraM bahu vyAharan | dhyAyaM dhyAyamapi tvadIya\-vadanaM nAmApi sa~NkIrtayan stabdhaH tvad\-radanachChadAmR^ita\-rasAsvAdaM guho vA~nChati || shlo\. 33|| (shArdUla\-vikrIDitam ##- Shardula-vikriditam Metre : 19 Syllables per quarter##) (dhyAyaM dhyAyaM ##- constantly thinking of##) aShTapadI \- 11 ##Kedara Gaula Raga, Adi Tala## malayaja\-vAte svayaM upayAte sarabhasaM a~njali\-kArI | pR^ichChati kushalaM tAvakaM akhilaM sarvagaM amuM abhisArI || 1|| pallavI shaila\-sanIDe kusumApIDe nivasati vIrudhagAre | ardhendIvara\-bAndhava\-shekhara\-nandana ita sahakAre || gUhati karNaM prasR^ijati tUrNaM smara\-guNa\-shi~njita\-bhede | patadapi parNaM shirasi na kIrNaM budhyati visarati khede || 2|| marud upanItaM champaka\-chUtaM vikacha\-sumaugha\-majasram | matvA Ana~NgIM Anala\-bha~NgIM ammayaM asR^ijad iva asram || 3|| chandana\-sAraM saghusR^iNa\-nIraM gopayituM sitimAnam | abhidrutaM a~Nge prasaradana~Nge dharati shramajala\-lInam || 4|| ninadati haMse kamala\-vataMse tvad abhigati\-dhiyA sha~Nke | sajjati bhavatIM varatanu sudatIM dR^iDha\-mupagUhituM a~Nke || 5|| pallava\-talpaM pAvaka\-kalpaM bhavati vibhoH iti manye | glapita\-sharIrAd atanu\-vikArAd\-vanachara\-nAyaka\-kanye || 6|| mA kuru shokaM tanu taM ashokaM saphalayituM jhaSha\-ketum | na kuru vilambaM mukha\-shashi\-bimbaM sahasitaM ehi vidhAtum || 7|| smara\-kR^ita\-tADe bahu\-vidha\-pIDe bhagavati he sakhi roSham | na kalaya bhAmini vihara vilAsini shR^iNu vachanaM hataroSham || 8|| vishvanAtha\-kavi\-bhaNitaM idaM bhuvi sukhayatu gAyaka\-jAtam | jagad adhi\-pAlana\-kR^ita\-guha\-khelana\-varNana\-tatpara\-gItam || 9|| (vIrudhagAra ##- house made of plants##, ardhendIvara\-bAndhava ##- Crescent moon##, smara\-guNa\-shi~njita ##- buzzing of bees which form the bowstring of Manmatha##, Anala bha~NgI ##- wave of fire##, jhaSha\-ketu ##- Manmatha ##) shlokAH \- chakita\-hariNI\-dR^iShTe piShTe na yuktam\-udAsanam sarabhasa\-mupetya etaM shItaM dR^iDhaM parirambhaNAt | atanu\-vishikha\-jvAlA\-dolAyitaM kuru sAmprataM hR^idaya\-dayita\-prema sthemAnaM etu avilambitam || shlo\. 34|| (hariNI ##- Harini Metre : 17 Syllables per quarter##) ku~njAd yAti bahiH kShaNaM mR^igayati tvatpAda\-mudrAM vane patre patriNi vA patati api chalati Asha~Nkya te abhyAgatim | pratyAyAti nivishya ku~nja\-kuharaM shayyAM sa Alokate tvayi Asakta\-manAH sakhIti lapati prANapriye svAgatam || shlo\. 35|| (shArdUla\-vikrIDitam ##- Shardula-vikriditam Metre : 19 Syllables per quarter##) vallyA bhilla\-kulAdhinAyaka\-tapaH\-prAgbhAra\-sImA\-bhuvo lIlA ullola\-tarAla\-kuntala\-bhara\-grAhe ativAhe tanoH | vIkShAyAM upagUhane tadadharAsvAde tayA bhAShaNe sotkaNThaH shitikaNThajo vidadhatAM kShemAn nikAmaM sa me || shlo\. 36|| (shArdUla\-vikrIDitam ##- Shardula-vikriditam Metre : 19 Syllables per quarter##) iti shrIvishvanAtha\-kR^itau gIta\-gA~Ngeya\-kAvye abhisArikA\-varNane sotkaNTha\-shitikaNThajo nAma pa~nchamaHsargaH | (##Thus ends the Chapter Five of GeetaGangeya, titled ''Eager Son of Shiva'' ##) \section{aShTapadI \- 12} shlokaH \- atha kucha\-jaghana\-mahimnA deha\-tanimnA sakhI sahAyA tAm | skhalita\-padAM pathi vallIM niveshya mallI\-gR^ihe guhaM prAha || shlo\. 37|| (AryA ##- Arya Metre 12-18 Matras in each line ##) aShTapadI \- 12 ##Shankarabharana Raga, Chapu Tala## ichChati tava parirambhaNaM eShA | viraha\-mahAgada\-kR^ita\-tanu\-shoShA || 1|| pallavI lokapate sarva\-lokapate | shrAmyati vallI ku~nja\-gR^ihe || japati satatamapi bhavad abhidhAnam | vikirati nayanaja\-jalaM atimAnam || 2|| manasija\-kalpitaM atrabhavantam | pashyati sakala\-dishAsu vasantam || 3|| kathaM abhisarati na tadanu, vayasye | sharavaNa\-bhava ? iti vadati rahasye || 4|| khaga\-gati\-sha~Nkita\-bhavad abhi\-gamanA | parihita\-shithilita\-kR^isha\-kaTi\-vasanA || 5|| peshala\-kisalaya\-kR^ita\-kara\-valayA | shvasiti bhavati virachita\-hR^idaya\-layA || 6|| bhavad abhisaraNa amita\-rasa\-lagnA | padi padi nipatati valadavalagnA || 7|| muhyati karatala\-shayita\-kapolA | snihyati hR^iShyati vanachara\-bAlA || 8|| vishvanAtha\-kavi\-gira\-manuvAram | paThata namata shashi\-makuTa\-kumAram || 9|| shlokAH \- alaM adhika\-vilambena abhisartuM yatethAH saphalaya tava cheto\-vallabhAyA abhIShTam | viraha\-vikala\-pAdA sA abhisAre api ashaktA vasati virachayantI bAShpa\-sArdraM niku~njam || shlo\. 38|| (mAlinI ##- Malini Metre - 15 Syllables per quarter##) (##The Sakhi urges Subrahmanya to not delay and come to meet Valli##) AgachChet mama chittabandhuH achirAd Anandayet nirbharam kR^itvA AshleShaM athAdharaM nanu pibed romA~nchayed\-vigraham | iti Akalpita\-kalpanA\-shata\-pathe niHsha~Nka\-gachChan\-matiM tAM bAlAM paripAlayeH karuNayA dInAnukampin prabho || shlo\. 39|| (shArdUla\-vikrIDitam ##- Shardula-vikriditam Metre : 19 Syllables per quarter##) IpsantI bhavadAgamaM mama sakhI sajjI\-karoti a~njasA shayyAM sUnamayIM vyapohati rajo vastrA~nchalena kShaNAt | AkalpaM kurute navaM navaM api iti uktiM nishamya AdarAt dhanyo moda\-yuto astu me sapadi subrahmaNya AnandadaH || shlo\. 40|| (shArdUla\-vikrIDitam ##- Shardula-vikriditam Metre : 19 Syllables per quarter##) iti shrI\-vishvanAtha\-kR^itau gIta\-gA~Ngeya\-kAvye vAsaka\-sajjikA\-varNane dhanya\-subrahmaNyo nAma ShaShThaH sargaH (##Thus ends the Chapter Six of GeetaGangeya, titled ''Blessed Subrahmanya`` ##) \section{aShTapadI \- 13} shlokau \- chandraH tamo achChatanuH Ashu karairnipItaM kukShau kala~Nka\-kapaTena vahan tadAnIm | khedAnalaM virahiNAM api mAra\-sAhyAt saMvardhayan jaladhinA samaM AvirAsIt || shlo\. 41|| (vasantatilaka ##- Metre : Vasantatilaka - 14 Syllables per quarter##) (##The moon-rise is described here, with his blemish seeming to be all the darkness devoured by him stored inside him##) udayati kuvalaya\-bandhau mAnasa\-bandhau cha na Agate vallI | mu~nchantI avirataM asraM vyalapad ajasraM vimukta\-kaNThaM sA || shlo\. 42|| (AryA ##- Arya Metre 12-18 Matras in each line ##) aShTapadI 13 ##Ahiri Raga, Jhampa Tala## jhaTiti guha Agamana\-shapatha\-shata\-bhAShaNam | vitathayati viphalayati mAmaka\-vibhUShaNam || 1|| pallavI kiM bruve viShama\-viraham \-sahe kathaM ati\-vilobhitA || viShamaguNa\-viShamashara\-yodhapati\-kheTake | bhavati shasha\-bhR^iti ka iha sharaNa\-mavasAdake || 2|| kulaja\-mR^igadR^ig anuchitaM abhisaraNaM Ashrayam | anubhavati tadiha mama hR^id atanu\-shara Amayam || 3|| lalita\-suma\-shayanaM api mama karatalAstR^itam | virachayati manasija\-viShAdaM ati\-vistR^itam || 4|| rahasi mama ku~nja\-gR^iha\-vasatiH iha mAmikA | priyatama\-parA~NmukhatayA dalita\-kautukA || 5|| Ayata\-ninAda\-kara\-koka\-yuvatI tu iyam | anunayati mAM iva sakhI sakaruNodayam || 6|| ahaha bahu sIdAmi kamalinI iva adhunA | mad itarA utpalinI iva tuShyati svAminA || 7|| adayaM iha yadi sa iti bhajati rasa\-bha~njanam | prathamaM ati tena kimu kalitaM anura~njanam || 8|| kavi\-vishvanAtha\-kalitA iyaM ati\-komalA | modayatu rasikaM iha kR^itiH amita\-ma~NgaLA || 9|| (viShamashara, atanu ##- Manmatha##, shasha\-bhR^ita ##- Moon##, mR^igadR^ig ##- Doe-eyed woman##, koka\-yuvatI ##- Chakravaka bird##, kamalinI ##- Lotus plant##, utpalinI ##- Lily plant##) shlokaH \- tat kiM svIya\-janAvR^itaH ? kimu sakhI na avaikShata svAminam ? kiM pAdAmbuja\-sakta\-bhakta\-janatA abhIShTa\-pradAne rataH ? | kiM vA bhAgyajuShA rahaH suvapuShA juShTo anyayA yoShayA ? mAM anviShya charati ayaM kimu vane ? ku~njaM sa yannAgataH || shlo\. 43|| (shArdUla\-vikrIDitam ##- Shardula-vikriditam Metre : 19 Syllables per quarter##) (##Valli wonders about the possible reasons for the Lord’s delay##) \section{aShTapadI \- 14} shlokaH \- gatAM guhAbhyarNaM upAgatAM tAM sakhIM atha prANa\-dhavAd R^ite sA | dR^iShTvA viShaNNAM parisha~Nkya devaM saktaM kayAchid\-virahiNI atha Aha || shlo\. 44|| (upajAti ##- Upajati Metre - 11 Syllables per quarter##) (prANa\-dhava ##- Beloved husband##) aShTapadI 14 ## Saranga Raga, Chapu Talam## mR^iga\-mada\-bindu\-pariShkR^ita\-phAlA | kacha\-dhR^ita\-vikasita\-vichakila\-mAlA || 1|| pallavI kA.api girisha\-bhuvA | viharati nalina\-dR^ig abhinavA || pati\-vilikhita\-makarika\-kucha\-kalashA | chapala\-kalevara\-chala\-vasana\-dashA || 2|| shramajala\-lesha\-karambita\-vadanA | dhava\-mR^idu\-pANija\-shithilita\-rashanA || 3|| satrapa\-mukulita\-nayana\-kuvalayA | sarabhasa\-cha~nchala\-karamaNi\-valayA || 4|| guha\-parirambha\-sapulaka\-sharIrA | kusuma\-sharAsana\-vigraha\-dhIrA || 5|| vigalita\-kuntala\-sumabhR^ita\-ma~nchA | saphalita\-sR^iShTi\-vidhAyi\-viri~nchA || 6|| shItkR^iti\-kara\-radanapaTa\-yuga\-dharA | darahasa\-sUchita\-nija\-sukha\-visarA || 7|| maNita\-raNita\-paripoShita\-mArA | kalakala\-rava\-rashana\-jaghana\-bhArA || 8|| vishvanAtha\-kavi\-bhaNitaM aviratam | guha\-rasikaM kalayatu sukha\-bharitam || 9|| (vichakila ##-jasmine##, nalina\-dR^ig ##- Lotus-eyed woman##) shlokaH \- kumuda\-bandhura\-bandhu: aho mama sva\-mahasA maha\-sAdhana\-paNDitaH | kusuma\-mArgaNa\-mArgaNavat karAn alaghayan laghayan mana edhate || shlo\. 45|| (druta\-vilambita ##- Druta-vilambita Metre, 12 syllables per quarter##) (maha ##- great deeds##, mArgaNa ##-arrow##, alaghayan ##- undiminishing ##, laghayan ##- weakening##) \section{aShTapadI \- 15} shlokau \- atrAntare daivata\-rAja\-putrIM shyAmAM udUDhAM shashi\-mauli\-sUnuH | vallIM abhANIt pratipAlayantIM smR^itvA jagAma iti sakhI sashokam || shlo\. 46|| (upajAti ##- Upajati Metre - 11 Syllables per quarter ##) (daivata\-rAja\-putrI ##- Daughter of Indra ##, udUDhAM ##- wedded##) nishamya vachanaM vallI vayasyA\-vadana\-chyutam | sabAShpaM vilalApa uchchaiH dR^iShTvA iva guha\-cheShTitam || shlo\. 47|| (anuShTubh ##- Anushtubh Metre - 8 Syllables per quarter##) aShTapadI \- 15 ##Saveri Raga, Chapu Tala## upamita\-mudire taruNI\-chikure karShaNa\-shithilI\-kR^ite | rachayati masR^iNaM surabhi saghusR^iNaM taTid upamitaM Ayate || 1|| pallavI kurute vihR^itiM nijabhavane | sharajo vihAra\-vipine || sa dashana\-vasane bahurasa\-sadane sughaTita\-madanAhave | sphuTa\-suma\-mR^idulaM rada\-pada\-paTalaM vikirati madhurAsrave || 2|| lulita\-kachabhare sumashara\-mukure sulalitaM ati komale | vitarati tilakaM sahasitaM adhikaM pulakita\-gaNDasthale || 3|| ghana\-jaghana\-taTe galita\-chala\-paTe kalakala\-rava\-mekhale | ghaTayati vasanaM suruchira\-rachanaM lalita\-pulina\-ma~njule || 4|| kucha\-kalasha\-yuge girivara\-subhage jharamiva madanAvahe | vimala\-maNisaraM sarabhasa\-madhuraM kalayati kamalA\-gR^ihe || 5|| jita\-bisa\-kusume hima\-kiraNa\-same saguNamiva mukhe nate | shramajala\-nichayaM svanayana\-viShayaM pravidadhad atimodate || 6|| kamala\-vad aruNe lalanA\-charaNe gati\-kR^ita\-varaTA\-jaye | sthirayati vitulaM nUpura\-yugalaM vidalita\-madanAmaye || 7|| sakhi mama vijane sthitaM iha gahane mada\-gajamukha\-sodare | surapati\-kanyAM ramayati dhanyAM viphalaM idaM anAdare || 8|| sharabhava\-sharaNe kathita\-guNagaNe shrIkavi\-vishvanAthe | kathayati saralaM sahR^idaya\-hR^idayaM saratu surabala\-nAthe || 9|| (mudira ##- cloud##, sharaja ##- Sharavanabhava(Subrahmanya)##, pravidadhad atimodate ##- notices and rejoices##, varaTA ##- swan##) \section{aShTapadI \- 16} shlokaH \- mA tApaM bhaja he sakhi ! priyatamo na AyAta ityAshaye sa ayaM nandatu mAM pratArya mahilAM anyAM gR^ihItvA shaThaH | vAto vAtu daro virAjatu madhushrIH kokilaH kUjatu pradyumno mudaM etu gachChatu mama svAntaM mukhenduM prabhoH || shlo\. 48|| (shArdUla\-vikrIDitam ##- Shardula-vikriditam Metre : 19 Syllables per quarter##) (pradyumna ##- Manmatha##, madhushrIH ##- Beauty of Spring##) aShTapadI \- 16 ##(Punnagavarali Raga, Adi Tala)## manasija\-madahara\-ruchi\-bharitena | shrayati na sA shuchaM ali\-virutena || 1|| pallavI yA sahitA shiva\-sUnunA sakhi | shrutipatha\-parisara\-sara\-nayanena | bhajati na sA rujaM uDu\-kamanena || 2|| Chavi\-dhuta\-himakara\-mukha\-kamalena | shvasiti na sA kuravaka\-mukulena || 3|| dhR^ita\-bahuvidha\-maNi\-mukuTa\-vareNa | luThati na sA pika\-raNita\-bhareNa || 4|| aruNa\-kiraNa\-nibha\-mR^idu\-vasanena | jvalati na sA viharaNa\-vipinena || 5|| kisalaya\-sahachara\-kara\-yugalena | vahati na sA shramabharaM anilena || 6|| bhramarita\-sura\-kacha\-pada\-jalajena | dravati na sA kaThina\-hR^idayajena || 7|| rasa\-jita\-sudha\-mR^idu\-tama\-vachanena | dalati na sA suma\-tati\-shayanena || 8|| vishvanAtha\-kavi\-kR^ita\-rachanena | guha iha vishatu sahR^idayaM anena || 9|| (uDu\-kamana ##- Moon##, bhramarita\-sura\-kacha\-pada\-jalaja ##- One at whose lotus-feet, the heads of the Devas lie like bees##) shlokau \- mandAnila tvaM madanAntaka Atmaja- chChAtra adri\-jAto.asi na sAmprataM tava | mitratvaM Ashritya manobhuvo mayi klesha\-pradAnaM guha\-gAmi\-chetasi || shlo\. 49|| (indra vaMsha ##- Metre - Indravamsha - 12 Syllables per quarter##) (madanAntaka Atmaja ##- Son of Shiva ##ChAtra##- (His) disciple, Agastya ##adri ##- (his) mountain Malayachala##) vallI shochyatamAM gatA adya vipine avasthAM atanu AtapAt pramlAna\-prasavA anavApya luThati sthANva~Ngaja AshleShaNam | pAtu AkarNya surarShi\-bhAShitaM idaM paurandarIM va~nchayan bAlAM nAgariko bruvan vanalatAM rakSha iti senApatiH || shlo\. 50|| (shArdUla\-vikrIDitam ##- Shardula-vikriditam Metre : 19 Syllables per quarter##) (sthANva~Ngaja ##- Son of Shiva ##atanu Atapa ##- Torment of Manmatha##, surarShi ##- Narada##, paurandarI ##- Devasena##) iti shrIvishvanAthakavi\-kR^itau shrIgItagA~Ngeya\-kAvye vipralabdhA\-varNane nAgarika\-senApatirnAma saptamaH sargaH (##Thus ends the Seventh Chapter of GeetaGangeya, titled ``Courtly Commander'' ##) \section{aShTapadI \- 17} shlokaH \- kathamapi rajanIM atha vyatItya smara\-dalitA api purogataM nishAnte | guhaM anunaya\-kAriNaM nirIkShya praNaya\-ruShA sphuradoShThaM Aha vallI || shlo\. 51|| (puShpitAgrA ##- Pushpitagra 12,13 Syllables in each half##) (##Valli speaks with anger arising from love, to her Lord##) aShTapadI \- 17 ##(Arabhi Raga, Adi Tala)## rajani\-kalita\-satata asama\-shara\-raNa\-jAgarato aruNimAnam | vahati tava IkShaNa\-yugaM aruNAmbuja\-miva vikasitaM atimAnam || 1|| pallavI chArunAyaka chArusAdhaka yAhi vidhehi na vAdam | prINaya tAM giri\-rAja\-sutA~Ngaja yA tava janayati modam || prathayati tava kR^ita\-chitraka\-kucha\-yuga\-lA~nChanaM urasi vishAle | kuvalaya\-nayanA\-dR^iDha\-parirambhaNa\-sambhrama\-rasaM anukUle || 2|| mukhamapi tAvakaM anusarati priya\-janaka\-saku~Nkuma\-shoNam | sAndhya\-payodhara\-ra~njitaM anishita\-karaM avikala\-parimANam || 3|| rada\-pada\-bhUShita\-bhavadadharo.ayaM phalitamiva lasati bimbam | keli\-shukI\-mukha\-sarabhasa\-virachita\-nibiDita\-chihna\-kadambam || 4|| uDupati\-gaNamiva karaja\-padAvaliM a~nchati tAvakaM a~Ngam | haridupala\-sarachChavi\-haritAbhaM sAravaM amita\-tara~Ngam || 5|| sutanu\-dR^iga~njana\-ra~njita\-sammada\-jala\-lavakaM tava chelam | jayapaTaM anuharati makara\-ketoH maShi\-likhitAkShara\-jAlam || 6|| sphuTayati tava pada\-kamala\-yugaM gamanAlasaM etad apAram | samuchita\-bandhana\-shata\-lasitAdbhuta\-surata\-mahotsava\-sAram || 7|| tAM upayAhi chirAyase iha yadi, yA bhavad abhimata\-yoShA | roSha\-yutApi bhaved anupadamapi bhavad anunaya\-kR^ita\-toShA || 8|| vishvanAtha\-kavi\-bhAShitaM idamiha vibudhajanA anuvAram | khaNDita\-rati\-taruNI\-kR^ita\-vachanaM kuruta giri saparivAram || 9|| (giri\-rAja\-sutA~Ngaja ##- Son of Parvati##, sAndhya\-payodhara ##- Evening cloud##, phalita ##- ripe##, haridupala\-sara ##- emerald necklace##, sArava ##- Waters of Sarayu##, sammada\-jala ##- tears of joy##) shlokau \- mukhaM te pashyantyAH sarada\-pada\-dantachChadamapi prarUDhorojA~NkaM kitava bhujayoH antaramapi | mama abhUd AmodaH kShaNa\-virahitAM tAM anunayeH namaste.astu svAmin alaM ahR^idayaiH chATu\-nichayaiH || shlo\. 52|| (shikhariNI ##- Shikharini Metre - 17 Syllables per quarter##) (ahR^idaya ##- insincere##) vallI\-ShaDvadanau vilokya hasati prAtaH sakhInAM gaNe mudrAvarNa\-suvarNa\-ka~NkaNa\-gaNa agAdhA~Nka\-kaNTha\-sthalau | vallIM namramukhIM vishAkha urasA dhR^itvA vilakSho antaram nItvA sva unnamita etadAsya\-kamalAmoda utsukaH pAtu naH || shlo\. 53|| (shArdUla vikrIDitam ##- Shardula Vikriditam Metre - 19 Syllables per quarter##) (agAdha ##- deep##, Asya\-kamala ##- Lotus-face ##) iti shrIvishvanAtha\-kavi\-kR^itau shrIgIta\-gA~Ngeya\-kAvye khaNDitA\-varNane vilakSha\-vishAkho nAma aShTamassargaH || (##Thus ends the Eighth Chapter of GeetaGangeya, titled ``Abashed Vishakha'' ##) \section{aShTapadI \- 18} shlokaH \- kusuma\-sharAsana\-dUnAM rati\-sukha\-hInAM navAgasA dInAm | dhR^ita\-mada\-kalahAdhInAM ajahan\-maunAM sakhI jagAda enAm || shlo\. 54|| (AryA ##-Arya Metre - 12-18 Matras in each half##) (##The Sakhi advises Valli to give up her anger##) aShTapadI \- 18 ##(Yadukula Kambhoji Raga, Adi Tala)## guhaM upanataM iha chiraM abhilaShitam | kalaya nayana\-viShayaM dhuri vinatam || 1|| pallavI ShaNmukhe mA bhava bhAmini roSha\-yutA || sakhi tava sumadhura\-madhurasa\-sadanam | kathamiva vitathayasi radana\-vasanam || 2|| taruNima\-valgitaM urasija\-yugalam | saphalaya sa~Ngata\-pati\-kara\-kamalam || 3|| tava madhu\-pavana\-chalA tanuH etam | shliShyatu jagad avalambana\-bhUtam || 4|| kiM kuruShe sarale sati mAnam | maunamapi dharasi kathaM anidAnam || 5|| visR^ija ruShaM sR^ija harShaja\-vAShpam | sukhaya sharaja\-mapi shakalita\-bAShpam || 6|| pavana\-chapala\-sarasIruha\-nayane | dhavaM upasara mR^idu\-kisalaya\-shayane || 7|| anunaya\-vachana\-vidhAyinaM enam | jIvaya virachaya moda\-nidhAnam || 8|| vishvanAtha\-kavi\-bhAShita\-gItam | muditaM idaM rachayatu budha\-jAtam || 9|| (dhuri ##- in front ##, anidAnam ##- without reason ##dhava ##- husband##) shlokau \- AyAsId AyatAkShi prasava\-shara\-samo vIpsayA prepsito yaH pashya avashyAya\-shubhrAM tanumapi virahAd asya rasyA tvameva | shrutvA yuktaM mad uktaM vachanaM ati\-hitaM prINayeH prANanAthaM bhogyaM bhAgyaM vihAtuM sakhi samupanataM sAmprataM sAmprataM kim || shlo\. 55|| (sragdharA ##- Sragdhara Metre : 21 Syllables per quarter##) (prasava\-shara\-sama ##- Resembling Manmatha##, vIpsA ##- repetition##, avashyAya ##- snow##, rasyA ##- captivating##, sAmprataM ##- proper##, sAmprataM ##- now##) . sevA\-sakta\-purandarAdi\-diviShat\-sImantinI\-kandharA\- nR^ityan\-ma~NgaLa\-sUtra\-dArDhy\-karaNAsakti\-prashasta udyamAm | AptyAnIta\-vinIta\-vIra\-nikara\-prakrAnta\-sambhAvanAm shaktiM pANi\-tale dharan vanacharI\-mugdho vidadhyAt shubham || shlo\. 56|| (shArdUla\-vikrIDitam ##- Shardula-vikriditam Metre : 19 Syllables per quarter##) (##May Subrahmanya, holding the Vel (spear) that is renowned for making stable the Mangala Sutras of the wives of Devas led by Indra, charmed by Valli the forest girl, give us welfare.##) iti shrIvishvanAtha\-kavi\-kR^itau shrI\-gItagA~Ngeya\-kAvye kalahAntaritA\-varNane mugdha\-shaktidharo nAma navamassargaH || (##Thus ends the Ninth Chapter of GeetaGangeya, titled ``Charmed Shaktidhara'' ##) \section{aShTapadI \- 19} shlokaH \- tAM sundarIM tadanu lakShaNa\-sUchitAgAH utkampita\-stanaM udashru cha dUyamAnAm | nishvAsa\-vAta\-chapalI\-kR^ita\-kAnanAntAM svAmI sagadgadaM idaM vachanaM babhAShe || shlo\. 57|| (vasantatilaka ##- Vasantatilaka Metre - 14 Syllables per quarter##) (dUyamAnA ##- sorrowful##, sagadgadaM ##- in a choked voice##) aShTapadI \- 19 ##(Mukhari Raga, Jhampa Tala)## taruNi mayi dAruNaM ahetuka\-ruShAruNaM, nahi vikira tava nayana\-koNam | ayaM iha samIhate shrita\-karuNaM IkShaNaM, tAvaka\-jano madana\-shoNam || 1|| pallavI hite sAdhurIte | valli mayi mA abhinaya kopam | vahati madhu\-mArute mama manasi jAyate | kA api gatiH upashamaya tApam || kimiti chalitAdharaM lulita\-kabarI\-bharaM, parigalita\-bAShpa\-rasa\-dhAram | tiShThasi samAkulA kiM uchitaM idaM bruve, tyaja shokaM imaM ati\-gabhIram || 2|| madhura\-vachanena sudhayA sama\-tureNa tava jIvaya sumeShu\-kR^isha\-rUpam | vahasi karuNAvati na ki~nchidapi nAyake mayi tapati sAttvaM anutApam || 3|| mantuM abhisha~Nkase yadi ramaNi mAmakaM, tathyaM eva Akalaya daNDam | bhuja\-yugala\-pariNahanaM Achara kalevare, shikhari\-rada\-lekhaM adhituNDam || 4|| kuru lalita\-rashanayA maNi\-ghaTitayA sahe, prahatiM ayi dhIraM adhideham | bhaya\-pishAchaka\-palAyana\-kR^ite mantriNo, vetra\-latikA\-hatiM iva aham || 5|| madana\-vishikhAhati\-vraNa\-nikara\-nibiDitaM, kroDatalaM Ashrita\-nidAgham | sukhaya kalayantI achira\-kR^ita\-kucha\-niveshanaM, gADha\-parirambhaNaM amogham || 6|| ghaTaya maNi\-kuNDale shravaNa\-yugale sumukhi, nUpuramapi praNaya pAdam | mukharaya cha mekhalAM sarabhasa\-samAgame, modaya nivAraya viShAdam || 7|| kara\-sarasijena te parimalaya vapuridaM malayaja\-rasena kR^ita\-sekam | mama mukhaM vITikA\-ghumaghumitaM Akalaya, shItalaya mAnasaM ashokam || 8|| shrIvishvanAtha\-kavi\-bhaNitaM agajA\-bhuvo, vallikAM prati vachana\-vR^indam | guha\-bhajana\-para\-rasika\-janamano\-modakaM, jayatu bhuvi peshalaM amandam || 9|| (tura ##- excellent##, mantu ##- fault##, pariNahana ##- fastening##, vITikA\-ghumaghumita ##- fragrant with betel leaves##, agajA\-bhuva ##- Son of Parvati. With these verses the Lord appeases Valli##) shlokAH \- sutanu visR^ija Asha~NakAM kiM kAtarA asi mayi sthite satatamapi me vallI bhillIti bhAnti giro mukhe | hR^idaya\-sadane tu anyA kanyA na vAsaM upeyuShI tad alaM iyatA vAmaM kAmaM pramodaya mAmapi || shlo\. 58|| (hariNI ##- Harini metre 17 Syllables per quarter##) (gira ##- words##) kuvalaya\-nayane tava AnatA bhrUH sumashara\-kArmuka\-daNDa eva tasmAt | abhihataM uditaiH kaTAkSha\-bANaiH adhara\-sudhAsvarasena jIvayeH mAm || shlo\. 59|| (puShpitAgrA ##- Pushpitagra Metre - 12,13 Syllables in each half ##) prANAdhIshvari vIkShase tvaM adharA AlokAbhilAShA\-dhare vishvAsa anuvidhAyake mayi paraM shvAsAn sR^ijasi AyatAn | prAptA yat paruShatvaM api aparuShe ana~Nga\-prasa~Ngodyate yuktaM tvAM anusR^itya vachmi tanuyA a~NgAnuSha~Nga udyamam || shlo\. 60|| (shArdUla\-vikrIDitam ##- Shardula-vikriditam Metre : 19 Syllables per quarter##) kA iyaM nAtha mahendraje shabarajA kiM nAma vallI priye kiM kAryaM tava sevanaM kimu phalaM sApatnyaM iti Uhyate | tatkiM te abhimataM kathaM bhavad abhiprAyo nirasyo haThAt evaM prashna\-saduttareShu chaturaH ShANmAturaH pAtu naH || shlo\. 61|| (shArdUla\-vikrIDitam ##- Shardula-vikriditam Metre : 19 Syllables per quarter##) (##This verse is a dialogue between Subrahmanya and Devasena, where He introduces Valli tactfully to her##) iti shrIvishvanAtha\-kavi\-kR^itau shrIgIta\-gA~Ngeya\-kAvye mAninI\-varNane chatura\-ShANmAturo nAma dashamassargaH || (##Thus ends the Tenth Chapter of GeetaGangeya, titled ``Skilful Shanmatura'' ##) \section{aShTapadI \- 20} shlokaH \- atha sharavaNa\-jAte sAntvayitvA AtmabandhuM gatavati rati\-sajje ramya\-ku~njam rahasyam | rachita\-vividha\-bhUShAM vallikAM kAchid AlI sati rajani\-mukhe tAM sAdaraM prAha vANIm || shlo\. 62|| (mAlinI ##- Malini Metre : 15 Syllables per quarter##) (AlI ##- Sakhi##) aShTapadI \- 20 ##Kalyani Raga, Chapu Tala## atimR^idu\-pallava\-shayana\-yutaM shrita\-va~njula\-mUla\-vibhAgam | komala\-ku~njagR^ihaM bhavatIM pratipAlya gataM atula\-rAgam || 1|| pallavI ramye shiva\-tanujam valli | upagataM upachara valli || chalita\-dalaiH api abhisR^iti\-ku~nja upAhvayati iva sarAgam | ali\-ninadaiH abhisara gurujaghane mAM avalambya savegam || 2|| bhavad abhisaraNa\-vibodhikayA sakhi pika\-gaNa\-nAda\-vidIrNam | haMsaka\-kalakala\-rava\-sudhayA paripUraya nAyaka\-karNam || 3|| sharavaNa\-januShe sakhi vinivedaya malaya\-samIra\-kishoram | bhavati nikaTake sukhayati mAmiti sAnubhavaM sukha\-pUram || 4|| tava galanAda\-sahodara\-kalagala\-madhura\-ninAda udAre janayatu modaM upAgata\-manmatha\-kAhala\-ravavad adUre || 5|| rati\-kalahe jaya patiM aparAdhinaM adhika\-sukhena bhujAbhyAm | bandhanaM alaghu vidhAya nipIDya cha kalpa\-latA\-sadR^ishAbhyAm || 6|| kucha\-kumbha\-yugaM raya\-gati\-vighnaM iha Acharati prasabhaM te | tad anubhavatu dR^iDha\-nishita\-nakhA~Nkusha\-mukha\-dalanaM tava kAnte || 7|| adhara\-rasaM paripAyaya nAthaM tiraya sudhA\-rasa\-chintAm | anunaya\-chATu\-shatena vayasye visR^ija sudUraM ahantAm || 8|| vishvanAtha\-kavi\-bhaNitamidaM shivabhava\-pada\-bhakti\-nidAnam | vilasatu vibudha\-mukhAmburuhe chiraM ati\-madhura\-rasa\-nidhAnam || 9|| (haMsaka ##- anklets##, vidIrNam ##- broken, punctuated##, kalagala ##- cuckoo##, raya\-gati ##- swift movement##) shlokAH \- AgachChet priyanAyikA adya kushalaM pR^ichChet prayachChet cha sA gADhAli~NganaM a~NgaM utpulakatAM gachChed idaM mAmakam | itthaM dhyAyati pashyati pralapati bhrAmyati asau gAyati pratyeti priyaM etya ma~njula\-vachaH\-pu~njaiH sukhaM prApayeH || shlo\. 63|| (shArdUla\-vikrIDitam ##- Shardula-vikriditam Metre : 19 Syllables per quarter##) kastUrI\-tilakAyate adhiniTilaM karNe asitAbjAyate netrAmbhoja\-yuge a~njanAyata iyaM gADhA tamaHsantatiH | kaNThe nIla\-sarAyate kaTi\-taTe shyAmAya\-chelAyate sAhAyyAt smara\-shAsitA ambuja\-dR^ishAM Ananda\-kandAyate || shlo\. 64|| (shArdUla\-vikrIDitam ##- Shardula-vikriditam Metre : 19 Syllables per quarter##) (gADhA tamaHsantatiH ##-dense darkness##, smara\-shAsitA ##- Instructed by Kama##, ambuja\-dR^ishAM ##- to all lotus-eyed women##) gADhAndhakAraM api chetana\-jAla\-dR^iShTeH sa~nchAra\-lopa\-karaNe dR^iDha\-baddha\-kachCham | siddhA~njanaM vitanute hi abhisArikANAM AshcharyaM eSha madanAbhidha\-vaidyarAjaH || shlo\. 65|| (vasantatilaka ##- Vasantatilaka Metre : 14 Syllables per quarter##) (##Even when the dense darkness is determined to obscure the vision of all living beings, amazingly, this doctor called Manmatha provides a magical collyrium for the eyes of lotus-eyed women (so that they can find their way to their trysts##)) \section{aShTapadI \- 21} shlokaH \- vaktrendu\-mandasmita\-chandrikAbhiH dhvasta andhakAre sthitA atra ku~nje | dvAri sthitaM vIkShya guhaM salajjAM vallIM sakhI prAha saharShamevam || shlo\. 66|| (upajAti ##- Upajati Metre - 11 Syllables per quarter##) aShTapadI 21 ##: Ghanta Raga, Jhampa Tala## keli\-kalanA uchita\-niku~nja bhavane | iha vihara dara\-hasita\-vashita\-kamane || 1|| pallavI sukhaya bAle somadhara\-sUnum | madhukara\-nikara\-rachita\-madhura\-gAne | iha vihara gati\-vijita\-haMsa\-yAne || 2|| sarasa\-mR^idu\-kusuma\-chaya\-ruchira\-shayane | iha vihara rasa\-sadana\-surabhi\-vadane || 3|| sundara\-maranda\-rasa\-lahari\-shIte | iha vihara vipinachara\-nR^ipati\-jAte || 4|| madhu\-pavana\-ghaTita\-suma\-surabhi\-pUre | iha vihara madhu\-vijayi\-vachana\-sAre || 5|| taruNa\-shuka\-pika\-nikara\-kalita\-rAve | iha vihara kapaTa\-guNa\-rahita\-bhAve || 6|| sarala\-kisalaya\-nichita\-dR^iDha\-vitAne | iha vihara mukha\-milita\-madhurapAne || 7|| madana\-shara\-janita\-dara\-dalana\-dhIre | iha vihara jalada\-nibha\-chikura\-bhAre || 8|| shrIvishvanAtha\-kavi\-kathita\-gAnam | kuruta vadanAmbuje kushala\-dAnam | bhajata rasikAH satataM IshaM enam | 9|| shlokaH \- bAle tvatpratipAlake dR^iDha\-parIrambha utsuke ShaNmukhe krUraiH kausuma\-kArmukaiH shara\-gaNaiH santApita\-svAntare | prema\-dyotaka\-mandahAsa\-laharI bhUyAt tava AhlAdinI kA iyaM bhItiriha tvadeka\-sharaNe nishsha~NkaM a~NkaM bhaja || shlo\. 67|| (shArdUla\-vikrIDitam ##- Shardula-vikriditam Metre : 19 Syllables per quarter##) \section{aShTapadI \- 22} shlokaH \- tataH sasAdhvasaM vallI saharShaM cha latA\-gR^iham | prAvishat ShaNmukhAsthAnaM raNan\-madhura\-nUpuram || shlo\. 68|| (anuShTubh ##- Anusthubh Metre - 8 Syllables per quarter##) aShTapadI \- 22 ##Madhyamavati Raga, Adi Tala## vallI\-vadana\-vilokana\-vikasita\-sarasa\-vilochana\-bhAjam | hradamiva himakara\-darshana\-phulla\-samadhu\-rasa\-nIla\-sarojam || 1|| pallavI girijA\-tanujaM samudita\-madana\-vikAsam | AsasAda sama\-hArdaM asau guru\-mudaM adhi\-ku~nja\-nivAsam || vidruma\-sampuTa\-vinihita\-mauktika\-maNi\-nikaramiva dadhAnam | dara\-hasita\-sphuritAdhara\-lasitaM radagaNaM adhika\-vibhAnam || 2|| shikhara\-virAjita\-jalada\-pariShkR^ita\-kanaka\-dharAdhara\-shobham | masR^iNa\-shiroruha\-bhAra\-vibhAsura\-shirasaM imaM mihirAbham || 3|| marakata\- tilaka\-dyuti\-valita\-bhrU\-maNDita\-ma~njula\-phAlam | navajala\-bharita\-taTAka\-miva krama\-taTa\-sa~Ngata\-shuka\-bAlam || 4|| hIra\-maNI\-maya\-kuNDala\-kAnti anu\-ra~njita\-ma~nju\-kapolam | kokanadopari\-sa~Ngata\-dhavalachChada\-kamalAkara\-lIlam || 5|| tarala\-tarala\-bahu\-vimala\-maNi\-nichaya\-kalita\-manohara\-hAram | anukR^ita\-vAta\-chalad\-bahu\-budbuda\-shoNa\-nadAmbu\-vihAram || 6|| bibhrataM adhikaTi kAnaka\-tantu\-vinirmita\-chitrita\-chelam | sandhyA\-kAla\-payoda\-miva sphurad indra\-dhanU\-ruchi\-jAlam || 7|| a~Ngada\-ka~NkaNa\-bhUShita\-bhujayugaM adbhuta\-gAtra\-nivesham | samadana\-chala\-kara\-sUchita\-dayitA\-kucha\-vahanAbhinivesham || 8|| vallI Alokaja\-nijamudamapi tad\-vachana\-samayaM adhidhAtum | shruti\-nikaTa\-gatAM dR^ishaM abhidadhataM ruchi\-jita\-suma\-shara\-ketum || 9|| vishvanAtha\-kavi\-virachitaM idamapi gItaM asheSha\-budhAnAm | bhavatu mudAvahaM anavarataM priya\-shivasuta\-charita\-sudhAnAm || 10|| (hrada ##- Lake##, hArdaM ##- affection##, kAnaka tantu ##- golden thread##, adhidhAtum ##- to augment##, abhidadhataM ##- bring in contact##, suma\-shara\-ketu ##- Manmatha’s emblem (fish)##) shlokAH \- salIlaM gachChantyAH chakita\-chakitaM bhartR^i\-savidham mukhenduM pashyantyA amita\-mudito bAShpa\-visaraH | smara\-mlAnaM nAthaM snapayituM iva prApta\-samayam ravi\-glAnaM chandropala\-jalabharo adreH taTamiva || shlo\. 69|| (shikhariNI ##- Metre : Shikharini - 17 Syllables per quarter##) prachaNDa amartyAri\-pramathana\-samuchchaNDa\-vibhavaH sasauhArdaM putryA tridasha\-nR^ipateshchumbita iha | yadIyo dordaNDo jaya\-kamalayA amaNDyata sadA sa me subrahmaNyaH kalayatu kalA\-kaushalamayam || shlo\. 70|| (shikhariNI ##- Metre : Shikharini - 17 Syllables per quarter##) (##May Subrahmanya, whose glory caused destruction of fierce Asuras, dear to the daughter of Indra, whose arms are adorned by the goddess of victory, give me expertise in the arts##) kutra tvaM valli yAtA sahachari kumarI\-tIrthaM etat kimartham | snAtuM pAtuM cha yuktaM kathaM ayaM adharaH sakShataH matsya \-daMshAt | mAyI yAtaH sahAyaH kva tava sajaraThaH kutra vA iti UrNuvANAm sAnandaH skandadevo vitaratu kushalaM vIkShya sAkUtaM etAm || shlo\. 71|| (sragdharA ##- Sragdhara Metre - 21 Syllables per quarter##) (##This verse describes a conversation between Valli and her Sakhi, after Valli has met Subrahmanya first as an old man, and then in His real form. ##UrNuvANA ##- Concealing##) iti shrIvishvanAtha\-kavi\-kR^itau shrIgItagA~Ngeya\-kAvye vallikA\-milane sAnanda\-skandadevo nAma ekAdashaH sargaH | (##Thus ends the Eleventh Chapter of GeetaGangeya, titled ``Joyful Skandadeva'' ##) \section{aShTapadI \- 23} shlokaH \- tadanu sahasA yAte kAryachChalena sakhIjane sadara\-madhara\-snigdha\-sphIta\-smitArdra\-natAnanAm | kusuma\-shayane nyastApA~NgA\-mana~Nga\-vashaMvadAm sharavaNabhavo vAchaM prAha priyAM sakutUhalam || shlo\. 72|| (hariNI ##- Harini Metre - 17 Syllables per quarter##) aShTapadI \- 23 ##Nadanamakriya Raga, Adi Tala## vikasita\-suma\-shayane mama sundari kalaya tava mR^idula\-pAdau | idamapi mArdava\-guNaM adhilabhatAM sparshana\-maNi avibhedau || 1|| pallavI kuru sahasA gaurI\-sutam | ati\-sukhayujamayi mAM vallike || tyaja nahi kashchidiha asti suhAsini nayana\-nimIlanaM evam | pashya vilajjaM upAgataM adhika\-priyaM atishayita\-vibhAvam || 2|| vadana\-saroruha\-tallaja\-nirgalad amR^ita\-rasena nitAntam | madhukara\-miva padmini mAM prINaya manasija\-shara\-hati\-tAntam || 3|| apahara ka~nchukaM ardha\-vipATitaM urasija\-gUhakaM enam | vighaTaya tApaM uroja\-yugaM hR^idi mama viniveshya supInam || 4|| shlathayituM aMshukaM ichChati dayite viraha\-gadaM iva jano.ayam | urarIkuru mAmaka\-nAthanaM iha jIvaya mAM asahAyam || 5|| madanaja\-kampana\-chala\-ghana\-jaghanaka\-chala\-rashanA kala\-rAvam | ghaTayituM abhilaShitaM mama tanute sAntvanaM iva bhaja bhAvam || 6|| atidUra Agati\-khedayutaM tava charaNayugaM ativaheyam | gala\-dara\-niHsR^ita\-maNi\-mathita\-shrama\-kaNa\-nikaraM apanayeyam || 7|| manasija\-jaya\-dundubhi\-ninadAyita\-maNita\-ravaiH kR^ita\-modam | hasita\-sudhArasa\-vachana\-kadambaiH apanaya mAnasa\-khedam || 8|| vishvanAtha\-kavi\-nigaditaM idamiha vishadita\-ShaNmukha\-toSham | viharatu kaNThatale akhila\-viduShAM virachita\-bahu\-paritoSham || 9|| (sparshana ##- gift##, urarIkuru ##- accept ##, nAthana ##- request##) shlokAH \- sA dhUnoti karau saka~NkaNa\-jhaNatkAraM jighR^ikShau priye vegAd Asya\-sudhAM karotyapi tirashchInaM pipAsau mukham | mA mA meti cha bhAShate haTha\-samAshleShaM chikIrShau giram puShNAti asya tathA api sammadamidaM kAmasya lIlAyitam || shlo\. 73|| (shArdUla\-vikrIDitam ##- Shardula-vikriditam Metre : 19 Syllables per quarter##) (dhUnoti ##- shakes##) udyuktA dayitaM vijetuM adhunA saumeShave sa~Ngare dorvallI\-dR^iDha\-bandhanAni ati\-dR^iDhoroja\-dvayAsphAlanam | tIkShNAgrai\-rdashanai\-rnakhaishcha dalanaM chakre tathA api a~njasA shrAntA eShA hi abalAtvaM utpala\-dR^ishAM yuktaM kuto.astu anyathA || shlo\. 74|| (shArdUla\-vikrIDitam ##- Shardula-vikriditam Metre : 19 Syllables per quarter##) keshA AkulitAssrajo vigalitAH svidyan\-mukhAmbhoruhaM shvetA dantapaTI shlathA bhujalatA nishcheShTitau cha stanau | shoNA netrayugI nakha\-kShata\-parikliShTaM cha valyA vapuH tAM AdAya tathA api mohanakarIM dorbhyAM nananda prabhuH || shlo\. 75|| (shArdUla\-vikrIDitam ##- Shardula-vikriditam Metre : 19 Syllables per quarter##) \section{aShTapadI \- 24} atha vallI rati\-rabhasa\-shrAntA saprema\-vachanaM idaM Uche | sAnandaM shivasUnuM mandaM mandaM maranda\-rasa\-ruchiram || shlo\. 76|| (AryA ##- Arya Metre 12-18 Matras in each line##) aShTapadI \- 24 ##(Mangalakausika Raga, Eka Tala)## priya shivasambhava ! lambaya mR^igamada\-chitrakaM atrapaM eva me vadana\-tale vimale madhukara\-miva puShkara\-puShpa\-manorame || 1 pallavI shivanandane shubha\-mAnasA khelati | kathayAmAsa sA || adharaM imaM mama nirmita\-yAvaka\-lepaja\-rUpa\-vibhAsuram | kalaya nirantara\-dantapadaM tava sarabhasaM eva sahAdaram || 2|| ghana\-nibha\-chikura\-kulaM mama maNDaya keli\-kalA\-marud Akulam | bahuvidha\-kusumita\-suma\-tati\-kR^ita\-chapalAyita\-mAlikayA atulam || 3|| pratanu sumukha\-savisheSha\-visheShakaM ati\-nibiDorasija\-dvaye | hima\-ghanasAra\-paTIra\-rasena mata~Ngaja\-kumbha\-taTAdvaye || 4|| adhikaTi yojaya me jayashakti\-dhara svayaM utsvana\-mekhalAm | harita\-paTopari tR^iNa\-tati\-gata\-harigopa\-guNAvali\-ma~njulAm || 5|| Akalaya a~njana\-ra~njanaM Ashrita\-ka~njana\-bha~njana\-naipuNe | pramada\-nirargala\-nirgaladashru\-nisarga\-visarga\-yuji IkShaNe || 6|| ka~NkaNaM a~Ngada\-sa~NgataM iha kuru mama chatureNa kareNa te | bAhau guchCha\-lasachChavi\-rajyad ashoka\-bhR^ishopama Ayate || 7|| shravasi cha kuNDala\-maNDala\-maNDanaM urasi vilAsaya mAlikAm | rati\-viShamaM cha samaM sakalaM kuru mama paripAlaya nAyikAm || 8|| vishvanAtha\-kavi\-virachitaM uchitaM priyashiva\-sambhava\-sa~Nkathe | lasatu rasajuShAM chetasi viduShAM pUrNa\-purANa\-manorathe || 9|| shlokAH \- atha sa karuNA\-sindhuH bandhuH pulinda\-tanU\-bhuvo vyarachayad ayaM dakSho vakShoruhe makarIkriyAm | hR^idi parikarodAraM hAraM raNan\-maNi\-nUpuram ruchira\-vasanaM netre shrotre a~njanaM maNi\-kuNDalam || shlo\. 77|| (hariNI ##- Harini Metre - 17 Syllables per quarter##) udyan\-mAnmatha\-janya\-janya\-chalana\-sthAnA vibhUShAH punaH sauhArdena samaM vanechara\-bhuvi svAmI pratiShThApayan | prApta etatpriya\-bAndhava anumatiH api enAM udUhya anayA prApya skandagiriM sutAM surapateH tanvan dadAtu shriyam || shlo\. 78|| (shArdUla\-vikrIDitam ##- Shardula-vikriditam Metre : 19 Syllables per quarter##) (##After adorning Valli lovingly with ornaments, Subrahmanya married her with her dear relatives’ permission and reached Devasena in Skandagiri with her. ##tanvan ##- reaching ##) madhuramiti marandaM phANitaM cha ikShusAraM madhu\-rasamapi dugdhaM manyatAM anya eva | guha\-bhajana\-parANAM sAra\-sa~NgrAhakANAm ati\-madhuramidaM syAd\-gIta\-gA~NgeyaM eva || shlo\. 79|| (mAlinI ##- Malini Metre - 15 Syllables per quarter##) (##Others may think honey, syrup and sugarcane juice, milk etc. are sweet. To those who are engrossed in praising Guha, this Gita Gangeyam is very sweet. ##phANitaM ##- syrup ##) sakAruNyaH pAyAt smara\-vijayi\-lAvaNya\-jaladhiH taruNyAshliShTa a~NgaH sura\-pariShad agraNI abhinataH | sharaNyo lokAnAM tridasha\-muni\-paNya amita\-guNaH sa mAM subrahmaNyaH shikhi\-giri\-vareNyAgra\-sadanaH || shlo\. 80|| (shikhariNI ##- Shikharini Metre - 17 Syllables per quarter##) (##May Subrahmanya, the merciful one, surpassing Manmatha in beauty, embraced by the youthful Devasena and Valli, saluted by Indra, refuge of the world, extolled for his qualities by Devas and Rishis, resident of Kunrakkudi, protect me##) vallI\-sasmita\-kAma\-manthara\-chala apA~Nga\-prabhAmaNDalI\- vyAkocha arjuna\-mechaka utpala\-sara\-bhrAjat shirodhiH sadA | suprItaH suma\-shekharasya tanujo asmAkaM sva\-bhakteShTa\-kR^it subrahmaNya udAra\-ma~Ngala\-nidhiH sampAdayen\-ma~Ngalam || shlo\. 81|| (shArdUla\-vikrIDitam ##- Shardula-vikriditam Metre : 19 Syllables per quarter##) (##May the delighted son of Shiva, Subrahmanya, whose neck seems to be adorned with a garland of white and blue lilies, due to Valli’s (white) smiles and loving (dark-eyed) glances, give us welfare. ##suma\-shekharasya tanuja ##- Son of Shiva.##) ramyaM shrIvishvanAthaH kaviHavadad idaM gItagA~Ngeya\-kAvyam shrImat\-kAnADu kAttAn puravarasadanaH shAbdikaH skanda\-bhaktaH | gR^ihNantaH skanda\-bhaktAH mudamapi paramAM te api vindantu gAnAt puShTiM dArDhyaM cha bhaktiM shriyaM ati\-bahulAM santataM prApnuvantu || shlo\. 82|| (sragdharA ##- Sragdhara Metre : 21 Syllables per quarter##) (##Vishvanatha Kavi, a grammarian, resident of Kanadukathan, devotee of Skanda, composed this charming Gita Gangeyam. May devotees of Skanda take it, obtain great joy by singing it, and obtain strength, health, devotion and immense wealth always##) iti shrIvishvanAtha\-kavi\-kR^itau shrI\-gItagA~Ngeya\-kAvye svAdhIna\-bhartR^ikA\-varNane suprIta\- subrahmaNyo nAma dvAdashassargaH | (##Thus ends the Twelfth Chapter of GeetaGangeya, titled ``Very delighted Subrahmanya'' ##) iti shrInavasAla\-rAjadhAnI\-virAjamAna\-shrIgokarNa\-kShetravara\-sannihita\-shvetanadItIra\-bAbhAsyamAna\- shrIshivapura\-agrahArAbhijanasya, kAnADu\-kAttAn\-nagarI\-nivAsinaH, shrIrAmasubrahmaNya\-sudhIndrasUnoH, shrIbAlAmbikA\-garbhashukti\-shauktikeyasya, shAbdikasya, shrImad\-rAmAyANAdi\-tatva\-vivechakasya, shrIvishvanAthakaveH kR^itiShu, shrI gItagA~Ngeya\-kAvyaM sampUrNam || ## Thus is completed, the Gita Gangeya Kavyam, one among the works of Sri Vishvanatha Kavi, who is among the good people born in Shivapura Agrahara, which shines on the banks of Vennaru, where the Gokarna Kshetra is situated in Pudukkottai town, who is the resident of Kanadukathan town, the son of Sri Ramasubrahmanya and the pearl from the womb of Srimati Balambika, a grammarian and scholar of Ramayana and other texts. Notes : 1. In every Ashtapadi, the Pallavi is sung after every stanza, as a refrain. 2. Hyphens are added just to make the text easier to read - between the words that make up the Samasas or compound words - between words that are combined due to Sandhis. If the latter word in the Sandhi starts with a vowel, the letter after the hyphen would be the last consonant of the first word. Eg. ##bhajatA\-maroga## should be read as ##bhajatAmaroga## 3. The mUlam without the notes is given in a separate file. \chapter{Kaanaadukaathaan Sri Vishvanatha Kavi} Kaanaadukaathaan Sri Vishvanatha Kavi, the author of Gita Gangeyam : A short life-sketch Amongst the many books inspired by Gita Govindam of Jayadeva, some of the well-known ones are Rama Ashtapadi, and Shivageetimaalaa. These celebrate Rama and Sita, and Shiva and Parvati as the hero and heroine of their work, respectively. One of the recent additions to such works, is the Gita Gangeyam, which has been written in the first half of the 20th Century, CE. The author of this work is Sri Vishvanatha Kavi, who resided in Kaanaadukaathaan and in Kundrakudi, in Tamil Nadu, India. He was born circa 1890 CE, and lived till around the age of sixty. His parents were Sri Ramasubramanya Sarma and Balambal, and they were residents of the Shivapuram Agraharam, in Srigokarnam. Srigokarnam (Tirugokarnam in Tamil) is an important temple in Pudukottai, and Goddess Parvati, known there as Brhadamba, is the tutelary deity of the Tondamaan kings who ruled from Pudukkottai in the past few centuries. The Kavi’s family worshipped Lord Subrahmanya in Vaideeswaran Koil, and later in Kumaramalai (a small hill shrine near Pudukkottai) as their family deity. Later when he started residing in places around Kundrakudi, the family embraced Lord Subrahmanya of Kundrakudi as their chosen deity. In fact, he has composed Gita Gangeyam in praise of Lord Subrahmanya of Kundrakudi, which is also known as Mayuragiri. He has used synonyms for the place, such as Shikhi-shaila, Mayura-bhudhara etc. in the work. Sri Vishvanatha Kavi completed his studies in the Vedas and became a Ghanapaathi. He was an Adhyaapaka (instructor) of the Vedas in the Vedapathashala in a village called Uyyakkondaan Siruvayal (now known as O. Siruvayal). He was also well-versed in the Valmiki Ramayana and used to conduct discourses on the Ramayana. In the Tamil month of Aippasi (Ashvayuji), he also held readings of the Tulaa Puraanam, which extols the greatness of River Kaaveri. Apart from these, he was also a Shaabdika (grammarian), who could perform Ashtaavadhaanam in Vyaakarana (i.e. he could pay attention to and respond to eight different kinds of queries simultaneously posed to him regarding grammar). He was also devoted to his spiritual routine and would not eat until he completed his Shiva Panchaayatana Puja everyday. He had great devotion towards Mahasvami of Kanchi, as well as towards Kutraalam Mouna Svami, whose Math he would occasionally visit and spend a month or so in. Family members of Sri Vishvanatha Kavi recall that when they later went to have Darshan, Kanchi Mahasvami told them about him, and enquired if they had learnt anything from him. It is also said that the Mahasvami directed some people with doubts in some texts to Sri Vishvanatha Kavi for clarifications. About fifty years ago, the family (then living in Thirumeyyam) had a visitor from the French Institute of Puducherry, who wanted to collect the works of Kavi. When they searched the ancestral house in Kundrakudi, the room was seen to be invaded by termites. The few available manuscripts were taken by the visitor to the French Institute. Those works were in the Grantha script, it is said. As of now, the only work available to us is the Gita Gangeyam. Sri Vishvanatha Kavi was married to Smt. Meenakshi. Having no children, the couple adopted his brother’s son Sri Ramanathan. Sri Ramanathan completed his Vedic studies upto Ghana, and also mastered South Indian Classical music, having taken lessons from Sri Kottaiyur Ramachandra Bhaagavatar. Sri Ramanathan’s younger son Sri Meenakshisundaram is a musician and music teacher, and his son, Sri Kundrakudi M. Balamuralikrishna is a well-known vocalist today. The immensely famous violinist of yesteryears, Kunnakkudi R. Vaidyanathan, also belongs to this family. His father Sri Ramaswamy was another younger brother of Sri Vishvanatha Kavi. Sri Vishvanatha Kavi spent his later years with his son’s family in Keezha-Poongudi. Till the end he continued his teaching and discourses. He was unwell only for a week before he passed away. The Gita Gangeyam is a short Kavya, a great work filled with charming verses, that describes the sports of Lord Subrahmanya (Gangeya) and His younger consort Sri Valli. Although modelled after Gita Govindam, it has a rare beauty of its own. It has 24 Ashtapadis ( songs with 8 stanzas) in differing rhythms and has some Shlokas before and after each Ashtapadi. These Shlokas are set in a variety of Chandas (metres) and have amazing descriptions of Nature, the heroic deeds of Subrahmanya and various nuances of the emotions of love. Many are simply sublime prayers to Him. The book was published in 1982 by Murugan Tiruvarut Sangam of Chennai, under the guidance of musician and scholar Sri TS Vasudevan. It was made part of the Guha Bhajana Sampradaaya and published in the book of Hari-hara-guha Bhajana Sampradaaya published by Sri AK Gopalan Bhagavatar. Later it was also published by Pranatartihara Bhajana Mandali of Bengaluru and then by Dr P Siva of Hyderabad. Reconciling these four sources, this book has now been uploaded online in www.sanskritdocuments.org, under the Stotras of Subrahmanya. We hope many will read and appreciate this beautiful Kavya and musicians will add songs from it in their repertoire. Note : Some of the lesser known words have been spelt here with double a’s to aid their correct pronunciation. Enocoded, edited, and proofread by Rajani Arjun Shankar rajani_arjun at yahoo.com Help from Sri Chandrashekhar Kalyanaraman \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}