श्रीगुरुनाथगुह्यनामसाहस्रम्

श्रीगुरुनाथगुह्यनामसाहस्रम्

ॐ श्रीगणेशाय नमः । सहस्रनामार्चनारम्भः । ॐ शं शां षं ह्रीं क्लीं गुरुनाथाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणेश्वराय नमः । ॐ शं शां षं ह्रीं क्लीं गुणाध्यक्षाय नमः । ॐ शं शां षं ह्रीं क्लीं गुनाराध्याय नमः । ॐ शं शां षं ह्रीं क्लीं गुणप्रियाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणनाथाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणस्वामिने नमः । ॐ शं शां षं ह्रीं क्लीं गुणेशाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणनायकाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणमूर्तये नमः । १० ॐ शं शां षं ह्रीं क्लीं गुणानाम्पतये नमः । ॐ शं शां षं ह्रीं क्लीं गुणत्रात्रे नमः । ॐ शं शां षं ह्रीं क्लीं गुणञ्जयाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणपाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणक्रीडाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणदेवाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणाधिपाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणज्येष्ठाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणश्रेष्ठाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणप्रेष्ठाय नमः । २० ॐ शं शां षं ह्रीं क्लीं गुणाधिराजे नमः । ॐ शं शां षं ह्रीं क्लीं गुणराज्ञे नमः । ॐ शं शां षं ह्रीं क्लीं गुणगोप्त्रे नमः । ॐ शं शां षं ह्रीं क्लीं गुणाङ्गाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणदैवताय नमः । ॐ शं शां षं ह्रीं क्लीं गुणबन्धवे नमः । ॐ शं शां षं ह्रीं क्लीं गुणसुहृदे नमः । ॐ शं शां षं ह्रीं क्लीं गुणाधीशाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणप्रदाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणप्रियसखाय नमः । ३० ॐ शं शां षं ह्रीं क्लीं शश्वद्गणपतिप्रियाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणप्रियसुहृदे नमः । ॐ शं शां षं ह्रीं क्लीं गुणप्रियरताय नित्याय नमः । ॐ शं शां षं ह्रीं क्लीं गुणप्रीतिविवर्धनाय नमः । ॐ शं शां षं ह्रीं क्लीं गणमण्डलमध्यस्थाय नमः । ॐ शं शां षं ह्रीं क्लीं गणकेलीपरायणाय नमः । ॐ शं शां षं ह्रीं क्लीं गणाग्रिणे नमः । ॐ शं शां षं ह्रीं क्लीं गणेशानाय नमः । ॐ शं शां षं ह्रीं क्लीं गणगीताय नमः । ॐ शं शां षं ह्रीं क्लीं गणाश्रयाय नमः । ४० ॐ शं शां षं ह्रीं क्लीं गण्याय नमः । ॐ शं शां षं ह्रीं क्लीं गणहिताय नमः । ॐ शं शां षं ह्रीं क्लीं गर्जद्गणसेनाय नमः । ॐ शं शां षं ह्रीं क्लीं गणोद्धताय नमः । ॐ शं शां षं ह्रीं क्लीं गणभीतिप्रमथनाय नमः । ॐ शं शां षं ह्रीं क्लीं गणभीत्यपहारकाय नमः । ॐ शं शां षं ह्रीं क्लीं गणनार्हाय नमः । ॐ शं शां षं ह्रीं क्लीं गणप्रौढाय नमः । ॐ शं शां षं ह्रीं क्लीं गणभर्त्रे नमः । ॐ शं शां षं ह्रीं क्लीं गणप्रभवे नमः । ५० ॐ शं शां षं ह्रीं क्लीं गणसेनाय नमः । ॐ शं शां षं ह्रीं क्लीं गणचराय नमः । ॐ शं शां षं ह्रीं क्लीं गणप्राज्ञाय नमः । ॐ शं शां षं ह्रीं क्लीं गणैकराजे नमः । ॐ शं शां षं ह्रीं क्लीं गणाग्र्याय नमः । ॐ शं शां षं ह्रीं क्लीं गणनाम्ने नमः । ॐ शं शां षं ह्रीं क्लीं गणपालनतत्पराय नमः । ॐ शं शां षं ह्रीं क्लीं गणजिते नमः । ॐ शं शां षं ह्रीं क्लीं गणगर्भस्थाय नमः । ॐ शं शां षं ह्रीं क्लीं गणप्रवणमानसाय नमः । ६० ॐ शं शां षं ह्रीं क्लीं गणगर्वपरिहर्त्रे नमः । ॐ शं शां षं ह्रीं क्लीं गणाय नमः । ॐ शं शां षं ह्रीं क्लीं गणनमस्कृताय नमः । ॐ शं शां षं ह्रीं क्लीं गणार्चिताङ्घ्रियुगलाय नमः । ॐ शं शां षं ह्रीं क्लीं गणरक्षणतःकृतिने नमः । ॐ शं शां षं ह्रीं क्लीं गणध्याताय नमः । ॐ शं शां षं ह्रीं क्लीं गणगुरवे नमः । ॐ शं शां षं ह्रीं क्लीं गणप्रणयतत्पराय नमः । ॐ शं शां षं ह्रीं क्लीं गणाय नमः । ॐ शं शां षं ह्रीं क्लीं गणपरित्रात्रे नमः । ७० ॐ शं शां षं ह्रीं क्लीं गणादिहरणोद्धुराय नमः । ॐ शं शां षं ह्रीं क्लीं गणसेतवे नमः । ॐ शं शां षं ह्रीं क्लीं गणनुताय नमः । ॐ शं शां षं ह्रीं क्लीं गणकेतवे नमः । ॐ शं शां षं ह्रीं क्लीं गणग्रहाय नमः । ॐ शं शां षं ह्रीं क्लीं गणहेतवे नमः । ॐ शं शां षं ह्रीं क्लीं गणग्राहिने नमः । ॐ शं शां षं ह्रीं क्लीं गणानुग्रहकारकाय नमः । ॐ शं शां षं ह्रीं क्लीं गणागणानुग्रहभुवे नमः । ॐ शं शां षं ह्रीं क्लीं गणागणवरदप्रदाय नमः । ८० ॐ शं शां षं ह्रीं क्लीं गणस्तुताय नमः । ॐ शं शां षं ह्रीं क्लीं गणप्राणाय नमः । ॐ शं शां षं ह्रीं क्लीं गणसर्वस्वदायाकाय नमः । ॐ शं शां षं ह्रीं क्लीं गणवल्लभमूर्तये नमः । ॐ शं शां षं ह्रीं क्लीं गणभूतये नमः । ॐ शं शां षं ह्रीं क्लीं गणेष्ठदाय नमः । ॐ शं शां षं ह्रीं क्लीं गणसौख्यप्रदात्रे नमः । ॐ शं शां षं ह्रीं क्लीं गणदुःखप्रणाशनाय नमः । ॐ शं शां षं ह्रीं क्लीं गणप्रथितनाम्ने नमः । ॐ शं शां षं ह्रीं क्लीं सदा गणाभीष्टकराय नमः । ९० ॐ शं शां षं ह्रीं क्लीं गणमान्याय नमः । ॐ शं शां षं ह्रीं क्लीं गणख्याताय नमः । ॐ शं शां षं ह्रीं क्लीं गणवीताय नमः । ॐ शं शां षं ह्रीं क्लीं गणोत्कटाय नमः । ॐ शं शां षं ह्रीं क्लीं गणपालाय नमः । ॐ शं शां षं ह्रीं क्लीं गणवराय नमः । ॐ शं शां षं ह्रीं क्लीं गणगौरवदायकाय नमः । ॐ शं शां षं ह्रीं क्लीं गणगर्जितसन्तुष्टाय नमः । ॐ शं शां षं ह्रीं क्लीं गणस्वच्छन्दतःस्थिताय नमः । ॐ शं शां षं ह्रीं क्लीं गणराजाय नमः । १०० ॐ शं शां षं ह्रीं क्लीं गणश्रीदाय नमः । ॐ शं शां षं ह्रीं क्लीं गणाभयकरक्षमाय नमः । ॐ शं शां षं ह्रीं क्लीं गणमूर्घाभिषिक्ताय नमः । ॐ शं शां षं ह्रीं क्लीं गणसैन्यपुरस्सराय नमः । ॐ शं शां षं ह्रीं क्लीं गुणातीताय नमः । ॐ शं शां षं ह्रीं क्लीं गुणमयाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणत्रयविभागकृते नमः । ॐ शं शां षं ह्रीं क्लीं गुणिने नमः । ॐ शं शां षं ह्रीं क्लीं गुणाकृतिधराय नमः । ॐ शं शां षं ह्रीं क्लीं गुणशालिने नमः । ११० ॐ शं शां षं ह्रीं क्लीं गुणप्रियाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणपूर्णाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणाम्योघये नमः । ॐ शं शां षं ह्रीं क्लीं गुणभाजे नमः । ॐ शं शां षं ह्रीं क्लीं गुणधूर्वहाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणागुणवपुषे नमः । ॐ शं शां षं ह्रीं क्लीं गौणशरीराय नमः । ॐ शं शां षं ह्रीं क्लीं गुणमण्डिताय नमः । ॐ शं शां षं ह्रीं क्लीं गुणस्रष्ट्रे नमः । ॐ शं शां षं ह्रीं क्लीं गुणेशानाय नमः । १२० ॐ शं शां षं ह्रीं क्लीं गुणेशाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणेश्वराय नमः । ॐ शं शां षं ह्रीं क्लीं गुणसृष्टजगत्सङ्घाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणसङ्घाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणैकराजे नमः । ॐ शं शां षं ह्रीं क्लीं गुणप्रविष्टाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणभुवे नमः । ॐ शं शां षं ह्रीं क्लीं गुणीकृतचराचराय नमः । ॐ शं शां षं ह्रीं क्लीं गुणप्रवणसन्तुष्टाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणहीनपराङ्मुखाय नमः । १३० ॐ शं शां षं ह्रीं क्लीं गुणैकभुवे नमः । ॐ शं शां षं ह्रीं क्लीं गुणश्रेष्ठाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणज्येष्ठाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणप्रभवे नमः । ॐ शं शां षं ह्रीं क्लीं गुणज्ञाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणसम्पूज्याय नमः । ॐ शं शां षं ह्रीं क्लीं सदा गुणैकसदनाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणैकप्रणयाय नमः । ॐ शं शां षं ह्रीं क्लीं गौणप्रकृतये नमः । ॐ शं शां षं ह्रीं क्लीं गुणभाजनाय नमः । १४० ॐ शं शां षं ह्रीं क्लीं गुणिप्रणतपादाब्जाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणगीताय नमः । ॐ शं शां षं ह्रीं क्लीं गुणोज्ज्वलाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणवते नमः । ॐ शं शां षं ह्रीं क्लीं गुणसम्पन्नाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणानन्दितमानसाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणसंसारचतुराय नमः । ॐ शं शां षं ह्रीं क्लीं गुणसंशयसुन्दराय नमः । ॐ शं शां षं ह्रीं क्लीं गुणगौराय नमः । ॐ शं शां षं ह्रीं क्लीं गुणाधाराय नमः । १५० ॐ शं शां षं ह्रीं क्लीं गुणसंवृतचेतनाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणकृते नमः । ॐ शं शां षं ह्रीं क्लीं गुणभृते नित्याय नमः । ॐ शं शां षं ह्रीं क्लीं गुणाप्याय नमः । ॐ शं शां षं ह्रीं क्लीं गुणभारधृगे नमः । ॐ शं शां षं ह्रीं क्लीं गुणप्रचारिणे नमः । ॐ शं शां षं ह्रीं क्लीं गुणयुजे नमः । ॐ शं शां षं ह्रीं क्लीं गुणागुणविवेककृते नमः । ॐ शं शां षं ह्रीं क्लीं गुणाकराय नमः । ॐ शं शां षं ह्रीं क्लीं गुणाकाराय नमः । १६० ॐ शं शां षं ह्रीं क्लीं गुणप्रवणवर्धनाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणकूटचराय नमः । ॐ शं शां षं ह्रीं क्लीं गौणसर्वसञ्चारचेष्टिताय नमः । ॐ शं शां षं ह्रीं क्लीं गुणदक्षिणसौहार्दाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणलक्षणतत्त्वविदे नमः । ॐ शं शां षं ह्रीं क्लीं गुणहारिणे नमः । ॐ शं शां षं ह्रीं क्लीं गुणकलाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणसङ्घसहस्थिताय नमः । ॐ शं शां षं ह्रीं क्लीं गुणसंस्कृतसंसाराय नमः । ॐ शं शां षं ह्रीं क्लीं गुणतत्त्वविवेचकाय नमः । १७० ॐ शं शां षं ह्रीं क्लीं गुणगर्वधराय नमः । ॐ शं शां षं ह्रीं क्लीं गौणसुखदुःखादिसद्गुणाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणाधीशाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणलयाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणवीक्षणलालसाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणगौरवसन्दात्रे नमः । ॐ शं शां षं ह्रीं क्लीं गुणदात्रे नमः । ॐ शं शां षं ह्रीं क्लीं गुणप्रदाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणकृते नमः । ॐ शं शां षं ह्रीं क्लीं गुणसम्पन्नाय नमः । १८० ॐ शं शां षं ह्रीं क्लीं गुणभृते नमः । ॐ शं शां षं ह्रीं क्लीं गुणबन्धनाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणहृद्याय नमः । ॐ शं शां षं ह्रीं क्लीं गुणस्थायिने नमः । ॐ शं शां षं ह्रीं क्लीं गुणदायिने नमः । ॐ शं शां षं ह्रीं क्लीं गुणोत्कटाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणचक्रधराय नमः । ॐ शं शां षं ह्रीं क्लीं गौणावताराय नमः । ॐ शं शां षं ह्रीं क्लीं गुणबान्धवाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणबन्धवे नमः । १९० ॐ शं शां षं ह्रीं क्लीं गुणप्रज्ञाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणप्राज्ञाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणालयाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणधात्रे नमः । ॐ शं शां षं ह्रीं क्लीं गुणप्राणाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणगोपाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणाश्रयाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणयायिने नमः । ॐ शं शां षं ह्रीं क्लीं गुणाधायिने नमः । ॐ शं शां षं ह्रीं क्लीं गुणपाय नमः । २०० ॐ शं शां षं ह्रीं क्लीं गुणपालकाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणाहृतधनुषे नमः । ॐ शं शां षं ह्रीं क्लीं गौणाय नमः । ॐ शं शां षं ह्रीं क्लीं गीर्वाणाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणगौरवाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणवत्पूजितपदाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणवत्प्रीतिदायकाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणद्गीतकीर्त्तये नमः । ॐ शं शां षं ह्रीं क्लीं गुणवद्भक्तसौहृदाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणवद्वरदाय नमः । २१० ॐ शं शां षं ह्रीं क्लीं नित्यं गुणवत्प्रीतिपालकाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणवद्गुणसन्तुष्टाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणवद्रचितस्तवाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणवद्रक्षणपराय नमः । ॐ शं शां षं ह्रीं क्लीं गुणवत्प्रणयप्रियाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणवच्चक्रसंसाराय नमः । ॐ शं शां षं ह्रीं क्लीं गुणवत्कीर्तिवर्धनाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणवद्गुणचित्तस्थाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणवद्गुणरक्षकाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणवन्मोक्षणकराय नमः । २२० ॐ शं शां षं ह्रीं क्लीं गुणवच्छत्रुसूदनाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणवत्सिद्धिदात्रे नमः । ॐ शं शां षं ह्रीं क्लीं गुणवद्गौरवप्रदाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणवत्प्रवणस्वान्ताय नमः । ॐ शं शां षं ह्रीं क्लीं गुणवद्गुणभूषणाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणवत्कुलविद्वेषिविनाशकरणक्षमाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणिस्तुतगुणाय नमः । ॐ शं शां षं ह्रीं क्लीं गर्जत्प्रलयाम्बुदनिःस्वनाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुमूर्तये नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्रोणये नमः । २३० ॐ शं शां षं ह्रीं क्लीं गुरुतत्त्वार्थदर्शनाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुस्तुताय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुगुणाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुमायाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुस्वामिने नमः । ॐ शं शां षं ह्रीं क्लीं गुरुप्रियाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुवक्षसे नमः । ॐ शं शां षं ह्रीं क्लीं गुरुभुजाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुप्रभाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुलक्षणसम्पन्नाय नमः । २४० ॐ शं शां षं ह्रीं क्लीं गुरुद्रोहपराङ्मुखाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुविद्याय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुप्राणाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुबाहुबलोच्छ्रयाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुवन्दिताय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुदैत्यप्राणहराय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुदैत्यापहारकाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुगर्वधराय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुप्रवराय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुदर्पहराय-गुरुदर्पहने नमः । २५० ॐ शं शां षं ह्रीं क्लीं गुरुगौरवदायिने नमः । ॐ शं शां षं ह्रीं क्लीं गुरुभीत्यपरहारकाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुकण्ठाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुस्कन्धाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुजङ्घाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुप्रदाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुबालाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुकलाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुगर्वनुताय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्रीगुरुबीजांशाय नमः । २६० ॐ शं शां षं ह्रीं क्लीं गुरुप्रणयलालकाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुमुख्याय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुकुलस्थायिने नमः । ॐ शं शां षं ह्रीं क्लीं सदा गुरुगुणाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुसंशयभेत्रे नमः । ॐ शं शां षं ह्रीं क्लीं गुरुमानप्रदायकाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुधर्मसदाराध्याय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुधर्मनिकेतनाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुदैत्यकुलच्छेत्रे नमः । ॐ शं शां षं ह्रीं क्लीं गुरुसैन्याय नमः । २७० ॐ शं शां षं ह्रीं क्लीं गुरुद्युतये नमः । ॐ शं शां षं ह्रीं क्लीं गुरुधर्माग्रगण्याय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुधर्मधुरन्धराय नमः । ॐ शं शां षं ह्रीं क्लीं गरिष्ठाय नमः । ॐ शं शां षं ह्रीं क्लीं कनिष्ठाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुसन्तापशमनाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुपूजिताय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुधर्मधराय नमः । ॐ शं शां षं ह्रीं क्लीं गौरधर्माधाराय नमः । ॐ शं शां षं ह्रीं क्लीं गदापहाय नमः । २८० ॐ शं शां षं ह्रीं क्लीं गुरुशास्त्रविचारज्ञाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुशास्त्रकृतोद्यमाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुशास्त्रार्थनिलयाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुशास्त्रालयस्थिताय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुमन्त्राय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्रेष्ठाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुमन्त्रफलप्रदाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुस्त्रीगमनाद्यानाम्प्रायश्चित्तनिवारकाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुसंसारसुखदाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुसंसारदुःखभिदे नमः । २९० ॐ शं शां षं ह्रीं क्लीं गुरुश्लाघापराय नमः । ॐ शं शां षं ह्रीं क्लीं गौरभानुकण्ठावतंसभृते नमः । ॐ शं शां षं ह्रीं क्लीं गुरुप्रसन्नमूर्तये नमः । ॐ शं शां षं ह्रीं क्लीं गुरुशापविमोचनाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुकान्तये नमः । ॐ शं शां षं ह्रीं क्लीं गुरुमयाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुशासनपालकाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुतन्त्राय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुप्रज्ञाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुभुवे नमः । ३०० ॐ शं शां षं ह्रीं क्लीं गुरुदैवताय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुविक्रमसञ्चाराय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुधृगे नमः । ॐ शं शां षं ह्रीं क्लीं गुरुविक्रमाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुक्रमाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुप्रेष्ठाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुपाखण्डखण्डकाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुगर्जितसम्पूर्णब्रह्माण्डाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुगर्जिताय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुपुत्रप्रियसखाय नमः । ३१० ॐ शं शां षं ह्रीं क्लीं गुरुपुत्रभयापहाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुपुत्रपरित्रात्रे नमः । ॐ शं शां षं ह्रीं क्लीं गुरुपुत्रवरप्रदाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुपुत्रार्त्तिशमनाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुपुत्रार्तिनाशनाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुपुत्रप्राणदात्रे नमः । ॐ शं शां षं ह्रीं क्लीं गुरुभक्तिपरायणाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुविज्ञानविभवाय नमः । ॐ शं शां षं ह्रीं क्लीं गौरभानुवरप्रदाय नमः । ॐ शं शां षं ह्रीं क्लीं गौरभानुस्तुताय नमः । ३२० ॐ शं शां षं ह्रीं क्लीं गौरभानुत्रासापहारकाय नमः । ॐ शं शां षं ह्रीं क्लीं गौरभानुप्रियाय नमः । ॐ शं शां षं ह्रीं क्लीं गौरभानुगौरववर्धनाय नमः । ॐ शं शां षं ह्रीं क्लीं गौरभानुपरित्रात्रे नमः । ॐ शं शां षं ह्रीं क्लीं गौरभानुसहस्थिताय नमः । ॐ शं शां षं ह्रीं क्लीं गौरभानुप्रभवे नमः । ॐ शं शां षं ह्रीं क्लीं गौरभानुभीतिप्रणाशाय नमः । ॐ शं शां षं ह्रीं क्लीं गौरीतेजस्समुत्पन्नाय नमः । ॐ शं शां षं ह्रीं क्लीं गौरीहृदयनन्दनाय नमः । ॐ शं शां षं ह्रीं क्लीं गौरीस्तनन्धयाय नमः । ३३० ॐ शं शां षं ह्रीं क्लीं गौरीमनोवाञ्छितसिद्धिहृदे नमः । ॐ शं शां षं ह्रीं क्लीं गौराय नमः । ॐ शं शां षं ह्रीं क्लीं गौरगुणाय नमः । ॐ शं शां षं ह्रीं क्लीं गौरप्रकाशाय नमः । ॐ शं शां षं ह्रीं क्लीं गौरभैरवाय नमः । ॐ शं शां षं ह्रीं क्लीं गौरीशनन्दनाय नमः । ॐ शं शां षं ह्रीं क्लीं गौरीप्रियपुत्राय नमः । ॐ शं शां षं ह्रीं क्लीं गदाधराय नमः । ॐ शं शां षं ह्रीं क्लीं गौरीवरप्रदाय नमः । ॐ शं शां षं ह्रीं क्लीं गौरीप्रणयाय नमः । ३४० ॐ शं शां षं ह्रीं क्लीं गौरसच्छविने नमः । ॐ शं शां षं ह्रीं क्लीं गौरीगणेश्वराय नमः । ॐ शं शां षं ह्रीं क्लीं गौरीप्रवणाय नमः । ॐ शं शां षं ह्रीं क्लीं गौरभावनाय नमः । ॐ शं शां षं ह्रीं क्लीं गौरात्मने नमः । ॐ शं शां षं ह्रीं क्लीं गौरकीर्तये नमः । ॐ शं शां षं ह्रीं क्लीं गौरभावाय नमः । ॐ शं शां षं ह्रीं क्लीं गरिष्ठधृगे नमः । ॐ शं शां षं ह्रीं क्लीं गौतमाय नमः । ॐ शं शां षं ह्रीं क्लीं गौतमगुरवे नमः । ३५० ॐ शं शां षं ह्रीं क्लीं गौतमीप्राणवल्लभाय नमः । ॐ शं शां षं ह्रीं क्लीं गौतमाभीष्टवरप्रदाय नमः । ॐ शं शां षं ह्रीं क्लीं गौतमाभयदायकाय नमः । ॐ शं शां षं ह्रीं क्लीं गौतमप्रणयप्रह्वाय नमः । ॐ शं शां षं ह्रीं क्लीं गौतमाश्रमदुःखहाय नमः । ॐ शं शां षं ह्रीं क्लीं गौतमीतीरसञ्चारिणे नमः । ॐ शं शां षं ह्रीं क्लीं गौतमीतीर्थनायकाय नमः । ॐ शं शां षं ह्रीं क्लीं गौतमापत्परिहाराय नमः । ॐ शं शां षं ह्रीं क्लीं गौतमार्त्तिविनाशनाय नमः । ॐ शं शां षं ह्रीं क्लीं गोपतये नमः । ३६० ॐ शं शां षं ह्रीं क्लीं गोधनाय नमः । ॐ शं शां षं ह्रीं क्लीं गोपाय नमः । ॐ शं शां षं ह्रीं क्लीं गोपालप्रियदर्शनाय नमः । ॐ शं शां षं ह्रीं क्लीं गोपालाय नमः । ॐ शं शां षं ह्रीं क्लीं गोगणाधीशाय नमः । ॐ शं शां षं ह्रीं क्लीं गोकश्मलनिवर्तनाय नमः । ॐ शं शां षं ह्रीं क्लीं गोसहस्राय नमः । ॐ शं शां षं ह्रीं क्लीं गोभवाय नमः । ॐ शं शां षं ह्रीं क्लीं गोपगोपीसुखावहाय नमः । ॐ शं शां षं ह्रीं क्लीं गोवर्धनाय नमः । ३७० ॐ शं शां षं ह्रीं क्लीं गोपगोपाय नमः । ॐ शं शां षं ह्रीं क्लीं गोपगोकुलवर्धनाय नमः । ॐ शं शां षं ह्रीं क्लीं गोचराय नमः । ॐ शं शां षं ह्रीं क्लीं गोचराध्यक्षाय नमः । ॐ शं शां षं ह्रीं क्लीं गोचरप्रितिवृद्धिकृते नमः । ॐ शं शां षं ह्रीं क्लीं गोमिने नमः । ॐ शं शां षं ह्रीं क्लीं गोकष्टसन्त्रात्रे नमः । ॐ शं शां षं ह्रीं क्लीं गोसन्तापनिवर्तकाय नमः । ॐ शं शां षं ह्रीं क्लीं घोषाय नमः । ॐ शं शां षं ह्रीं क्लीं गोष्ठाश्रयाय नमः । ३८० ॐ शं शां षं ह्रीं क्लीं गोष्ठपतये नमः । ॐ शं शां षं ह्रीं क्लीं गोधनवर्धनाय नमः । ॐ शं शां षं ह्रीं क्लीं गोष्ठप्रियाय नमः । ॐ शं शां षं ह्रीं क्लीं गोष्ठमयाय नमः । ॐ शं शां षं ह्रीं क्लीं गोष्ठामयनिवर्तकाय नमः । ॐ शं शां षं ह्रीं क्लीं गोलोकाय नमः । ॐ शं शां षं ह्रीं क्लीं गोलकाय नमः । ॐ शं शां षं ह्रीं क्लीं गोभृते नमः । ॐ शं शां षं ह्रीं क्लीं गोभर्त्रे नमः । ॐ शं शां षं ह्रीं क्लीं गोसुखावहाय नमः । ३९० ॐ शं शां षं ह्रीं क्लीं गोदुहे नमः । ॐ शं शां षं ह्रीं क्लीं गोधुग्गणप्रेष्ठाय नमः । ॐ शं शां षं ह्रीं क्लीं गोदोग्ध्रे नमः । ॐ शं शां षं ह्रीं क्लीं गोमयप्रियाय नमः । ॐ शं शां षं ह्रीं क्लीं गोत्राय नमः । ॐ शं शां षं ह्रीं क्लीं गोत्रपतये नमः । ॐ शं शां षं ह्रीं क्लीं गोत्रप्रभवे नमः । ॐ शं शां षं ह्रीं क्लीं गोत्रभयापहाय नमः । ॐ शं शां षं ह्रीं क्लीं गोत्रवृद्धिकराय नमः । ॐ शं शां षं ह्रीं क्लीं गोत्रप्रियाय नमः । ४०० ॐ शं शां षं ह्रीं क्लीं गोत्रार्त्तिनाशनाय नमः । ॐ शं शां षं ह्रीं क्लीं गोत्रोद्धारपराय नमः । ॐ शं शां षं ह्रीं क्लीं गोत्रप्रवराय नमः । ॐ शं शां षं ह्रीं क्लीं गोत्रदैवताय नमः । ॐ शं शां षं ह्रीं क्लीं गोत्रविख्यातनाम्ने नमः । ॐ शं शां षं ह्रीं क्लीं गोत्रिणे नमः । ॐ शं शां षं ह्रीं क्लीं गोत्रप्रपालकाय नमः । ॐ शं शां षं ह्रीं क्लीं गोत्रसेतवे नमः । ॐ शं शां षं ह्रीं क्लीं गोत्रकेतवे नमः । ॐ शं शां षं ह्रीं क्लीं गोत्रहेतुगतक्लमाय नमः । ४१० ॐ शं शां षं ह्रीं क्लीं गोत्रत्राणकराय नमः । ॐ शं शां षं ह्रीं क्लीं गोत्रपतये नमः । ॐ शं शां षं ह्रीं क्लीं गोत्रेशपूजिताय नमः । ॐ शं शां षं ह्रीं क्लीं गोत्रभिदे नमः । ॐ शं शां षं ह्रीं क्लीं गोत्रभित्त्रात्रे नमः । ॐ शं शां षं ह्रीं क्लीं गोत्रभिद्वरदायकाय नमः । ॐ शं शां षं ह्रीं क्लीं गोत्रभित्पूजितपदाय नमः । ॐ शं शां षं ह्रीं क्लीं गोत्रभिच्छत्रुसूदनाय नमः । ॐ शं शां षं ह्रीं क्लीं गोत्रभृत्प्रीतिदाय नमः । ॐ शं शां षं ह्रीं क्लीं नित्यगोत्राय नमः । ४२० ॐ शं शां षं ह्रीं क्लीं गोत्रभिद्गोत्रपलकाय नमः । ॐ शं शां षं ह्रीं क्लीं गोत्रभिद्गीतचरिताय नमः । ॐ शं शां षं ह्रीं क्लीं गोत्रभिद्राज्यरक्षकाय नमः । ॐ शं शां षं ह्रीं क्लीं गोत्रभिज्जयदायिने नमः । ॐ शं शां षं ह्रीं क्लीं गोत्रभित्प्रणयस्थिताय नमः । ॐ शं शां षं ह्रीं क्लीं गोत्रभिद्भयसम्भेत्रे नमः । ॐ शं शां षं ह्रीं क्लीं गोत्रभिन्मानदायकाय नमः । ॐ शं शां षं ह्रीं क्लीं गोत्राभिद्गोपनपराय नमः । ॐ शं शां षं ह्रीं क्लीं गोत्राभित्सैन्यनायकाय नमः । ॐ शं शां षं ह्रीं क्लीं गोत्राधिपप्रियाय नमः । ४३० ॐ शं शां षं ह्रीं क्लीं गोत्रपुत्रीपुत्राय नमः । ॐ शं शां षं ह्रीं क्लीं गिरिप्रियाय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थरूपाय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थकृते नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थकान्तिभिदे नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थविघ्नहाय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थादिग्रन्थसञ्चारिणे नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थश्रवणलोलुपाय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थाधीनक्रियाय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थप्रियाय नमः । ४४० ॐ शं शां षं ह्रीं क्लीं ग्रन्थार्थतत्त्वविदे नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थसंशयच्छेदिने नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थवक्त्रे नमः । ॐ शं शां षं ह्रीं क्लीं ग्रहाग्रण्यै नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थगीतगुणाय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थगीताय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थादिपूजिताय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थारम्भस्तुताय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थग्राहिणे नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थार्थपारदृशे नमः । ४५० ॐ शं शां षं ह्रीं क्लीं ग्रन्थदृशे नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थविज्ञानाय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थसन्दर्भशोधकाय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थकृत्पूजिताय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थकराय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थपरायणाय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थपारायणपराय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थसन्देहभञ्जकाय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थकृद्वरदात्रे नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थकृद्वन्दिताय नमः । ४६० ॐ शं शां षं ह्रीं क्लीं सद्ग्रन्थानुरक्ताय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थानुरक्ताय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थज्ञाय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थानुग्रहदायकाय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थान्तरात्मने नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थार्थपण्डिताय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थसौहृदाय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थपारङ्गमाय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थगुणविदे नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थविग्रहाय नमः । ४७० ॐ शं शां षं ह्रीं क्लीं ग्रन्थसेतवे नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थहेतवे नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थकेतवे नमः । ॐ शं शां षं ह्रीं क्लीं ग्रहाग्रगाय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थपूज्याय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थगेयाय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थग्रथनलालसाय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थभूम्ने नमः । ॐ शं शां षं ह्रीं क्लीं ग्रहश्रेष्ठाय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रहकेतवे नमः । ४८० ॐ शं शां षं ह्रीं क्लीं ग्रहाश्रयाय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थकाराय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थकारमान्याय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थप्रसारकाय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थश्रमज्ञाय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थाङ्गाय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थभ्रमनिवारकाय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थप्रवणसर्वाङ्गाय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थप्रणयतत्पराय नमः । ॐ शं शां षं ह्रीं क्लीं गीताय नमः । ४९० ॐ शं शां षं ह्रीं क्लीं गीतगुणाय नमः । ॐ शं शां षं ह्रीं क्लीं गीतकीर्तये नमः । ॐ शं शां षं ह्रीं क्लीं गीतविशारदाय नमः । ॐ शं शां षं ह्रीं क्लीं गीतस्फीतयशसे नमः । ॐ शं शां षं ह्रीं क्लीं गीतप्रणयाय नमः । ॐ शं शां षं ह्रीं क्लीं गीतसञ्चराय नमः । ॐ शं शां षं ह्रीं क्लीं गीतप्रसन्नाय नमः । ॐ शं शां षं ह्रीं क्लीं गीतात्मने नमः । ॐ शं शां षं ह्रीं क्लीं गीतलोलाय नमः । ॐ शं शां षं ह्रीं क्लीं गीतस्पृहाय नमः । ५०० ॐ शं शां षं ह्रीं क्लीं गीताश्रयाय नमः । ॐ शं शां षं ह्रीं क्लीं गीतमयाय नमः । ॐ शं शां षं ह्रीं क्लीं गीततत्त्वार्थकोविदाय नमः । ॐ शं शां षं ह्रीं क्लीं गीतसंशयविच्छेत्रे नमः । ॐ शं शां षं ह्रीं क्लीं गीतसङ्गीतशासनाय नमः । ॐ शं शां षं ह्रीं क्लीं गीतार्थज्ञाय नमः । ॐ शं शां षं ह्रीं क्लीं गीततत्त्वाय नमः । ॐ शं शां षं ह्रीं क्लीं गीतातत्त्वगताश्रयाय नमः । ॐ शं शां षं ह्रीं क्लीं गीतासाराय नमः । ॐ शं शां षं ह्रीं क्लीं गीताकृतये नमः । ५१० ॐ शं शां षं ह्रीं क्लीं गीतकृद्विघ्ननाशिने नमः । ॐ शं शां षं ह्रीं क्लीं गीतशक्तये नमः । ॐ शं शां षं ह्रीं क्लीं गीतविज्ञाय नमः । ॐ शं शां षं ह्रीं क्लीं गीताविगतसञ्ज्वराय नमः । ॐ शं शां षं ह्रीं क्लीं गीतकर्त्रे नमः । ॐ शं शां षं ह्रीं क्लीं गीतभूतये नमः । ॐ शं शां षं ह्रीं क्लीं गीतप्रीताय नमः । ॐ शं शां षं ह्रीं क्लीं गीतालसाय नमः । ॐ शं शां षं ह्रीं क्लीं गीतवाद्यपटवे नमः । ॐ शं शां षं ह्रीं क्लीं गीतप्रभवे नमः । ५२० ॐ शं शां षं ह्रीं क्लीं गीतार्थतत्त्वविदे नमः । ॐ शं शां षं ह्रीं क्लीं गीतागीतविवेकज्ञाय नमः । ॐ शं शां षं ह्रीं क्लीं गीतप्रवणचेतनाय नमः । ॐ शं शां षं ह्रीं क्लीं गतभीतये नमः । ॐ शं शां षं ह्रीं क्लीं गतद्वेषाय नमः । ॐ शं शां षं ह्रीं क्लीं गतसंसारबन्धनाय नमः । ॐ शं शां षं ह्रीं क्लीं गतमायाय नमः । ॐ शं शां षं ह्रीं क्लीं गतत्रासाय नमः । ॐ शं शां षं ह्रीं क्लीं गतदुःखाय नमः । ॐ शं शां षं ह्रीं क्लीं गतज्वराय नमः । ५३० ॐ शं शां षं ह्रीं क्लीं गतासुहृदे नमः । ॐ शं शां षं ह्रीं क्लीं गताज्ञानाय नमः । ॐ शं शां षं ह्रीं क्लीं गतदुष्टाशयाय नमः । ॐ शं शां षं ह्रीं क्लीं गताय नमः । ॐ शं शां षं ह्रीं क्लीं गतार्तये नमः । ॐ शं शां षं ह्रीं क्लीं गतसङ्कल्पाय नमः । ॐ शं शां षं ह्रीं क्लीं गतदुष्टविचेष्टिताय नमः । ॐ शं शां षं ह्रीं क्लीं गताहङ्कारसञ्चाराय नमः । ॐ शं शां षं ह्रीं क्लीं गतदर्पाय नमः । ॐ शं शां षं ह्रीं क्लीं गताहिताय नमः । ५४० ॐ शं शां षं ह्रीं क्लीं गतविघ्नाय नमः । ॐ शं शां षं ह्रीं क्लीं गतभयाय नमः । ॐ शं शां षं ह्रीं क्लीं गतागतनिवर्तकाय नमः । ॐ शं शां षं ह्रीं क्लीं गतव्यथाय नमः । ॐ शं शां षं ह्रीं क्लीं गतापायाय नमः । ॐ शं शां षं ह्रीं क्लीं गतदोषाय नमः । ॐ शं शां षं ह्रीं क्लीं परायै गतये नमः । ॐ शं शां षं ह्रीं क्लीं गतसर्वविकाराय नमः । ॐ शं शां षं ह्रीं क्लीं गतिकम्पितभूपृष्ठाय नमः । ॐ शं शां षं ह्रीं क्लीं गतरुजे नमः । ५५० ॐ शं शां षं ह्रीं क्लीं गतकल्मषाय नमः । ॐ शं शां षं ह्रीं क्लीं गतदैन्याय नमः । ॐ शं शां षं ह्रीं क्लीं गतमाराय नमः । ॐ शं शां षं ह्रीं क्लीं गतस्थैराय नमः । ॐ शं शां षं ह्रीं क्लीं गतश्रमाय नमः । ॐ शं शां षं ह्रीं क्लीं गताभावाय नमः । ॐ शं शां षं ह्रीं क्लीं गतक्रोधाय नमः । ॐ शं शां षं ह्रीं क्लीं गतग्लानये नमः । ॐ शं शां षं ह्रीं क्लीं गतम्लानाय नमः । ॐ शं शां षं ह्रीं क्लीं गतभ्रमाय नमः । ५६० ॐ शं शां षं ह्रीं क्लीं गतभवाय नमः । ॐ शं शां षं ह्रीं क्लीं गततत्त्वार्थसंशयाय नमः । ॐ शं शां षं ह्रीं क्लीं पद्मासुरशिरश्छेत्रे नमः । ॐ शं शां षं ह्रीं क्लीं पद्मासुरवरप्रदाय नमः । ॐ शं शां षं ह्रीं क्लीं तारकासुरमर्दनाय नमः । ॐ शं शां षं ह्रीं क्लीं तारकासुरवरप्रदाय नमः । ॐ शं शां षं ह्रीं क्लीं सिंहवक्त्रविनाशिने नमः । ॐ शं शां षं ह्रीं क्लीं व्याघ्रासुरभञ्जनाय नमः । ॐ शं शां षं ह्रीं क्लीं व्याघ्रपुरवासिने नमः । ॐ शं शां षं ह्रीं क्लीं महाघोराय नमः । ५७० ॐ शं शां षं ह्रीं क्लीं अतिघोराय नमः । ॐ शं शां षं ह्रीं क्लीं रौद्राय नमः । ॐ शं शां षं ह्रीं क्लीं अतिरौद्राय नमः । ॐ शं शां षं ह्रीं क्लीं अत्यन्तशीतलाय नमः । ॐ शं शां षं ह्रीं क्लीं नित्यरौद्राय नमः । ॐ शं शां षं ह्रीं क्लीं अतिसौम्यरूपिणे नमः । ॐ शं शां षं ह्रीं क्लीं मन्मथाकारमूर्तये नमः । ॐ शं शां षं ह्रीं क्लीं गयावासाय नमः । ॐ शं शां षं ह्रीं क्लीं गयानाथाय नमः । ॐ शं शां षं ह्रीं क्लीं गयावासिनमस्कृताय नमः । ५८० ॐ शं शां षं ह्रीं क्लीं गयातीर्थफलाध्यक्षाय नमः । ॐ शं शां षं ह्रीं क्लीं गयायात्राफलप्रदाय नमः । ॐ शं शां षं ह्रीं क्लीं गयामयाय नमः । ॐ शं शां षं ह्रीं क्लीं गयाक्षेत्ररूपिणे नमः । ॐ शं शां षं ह्रीं क्लीं गयाक्षेत्रनिवासकृते नमः । ॐ शं शां षं ह्रीं क्लीं गयावासिस्तुताय नमः । ॐ शं शां षं ह्रीं क्लीं गायन्मधुव्रतलसत्कटाय नमः । ॐ शं शां षं ह्रीं क्लीं गायकाय नमः । ॐ शं शां षं ह्रीं क्लीं गायकवराय नमः । ॐ शं शां षं ह्रीं क्लीं गायकेष्टफलप्रदाय नमः । ५९० ॐ शं शां षं ह्रीं क्लीं गायकप्रणयिने नमः । ॐ शं शां षं ह्रीं क्लीं गाथायै नमः । ॐ शं शां षं ह्रीं क्लीं गायकाभयदायकाय नमः । ॐ शं शां षं ह्रीं क्लीं गायकप्रवणस्वान्ताय नमः । ॐ शं शां षं ह्रीं क्लीं गायकपद्मसदे नमः । ॐ शं शां षं ह्रीं क्लीं गायकोद्गीतसम्प्रीताय नमः । ॐ शं शां षं ह्रीं क्लीं गायकोत्कटविघ्नघ्ने नमः । ॐ शं शां षं ह्रीं क्लीं गानगेयाय नमः । ॐ शं शां षं ह्रीं क्लीं गायकेशाय नमः । ॐ शं शां षं ह्रीं क्लीं गायकान्तरसञ्चाराय नमः । ६०० ॐ शं शां षं ह्रीं क्लीं गायकप्रियदाय नमः । ॐ शं शां षं ह्रीं क्लीं गायद्गायकाधीनविग्रहाय नमः । ॐ शं शां षं ह्रीं क्लीं गेयाय नमः । ॐ शं शां षं ह्रीं क्लीं गेयगुणाय नमः । ॐ शं शां षं ह्रीं क्लीं गेयचरिताय नमः । ॐ शं शां षं ह्रीं क्लीं गेयतत्त्वविदे नमः । ॐ शं शां षं ह्रीं क्लीं गायकत्रासघ्ने नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थाय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थतत्त्वविवेचकाय नमः । ॐ शं शां षं ह्रीं क्लीं गाढानुरागाय नमः । ६१० ॐ शं शां षं ह्रीं क्लीं गाढाङ्गाय नमः । ॐ शं शां षं ह्रीं क्लीं गाढगङ्गाजलोद्वहाय नमः । ॐ शं शां षं ह्रीं क्लीं गाढावगाढजलधये नमः । ॐ शं शां षं ह्रीं क्लीं गाढप्रज्ञाय नमः । ॐ शं शां षं ह्रीं क्लीं गतामयाय नमः । ॐ शं शां षं ह्रीं क्लीं गाढप्रत्यर्थिसैन्याय नमः । ॐ शं शां षं ह्रीं क्लीं गाढानुग्रहतत्पराय नमः । ॐ शं शां षं ह्रीं क्लीं गाढाश्लेषरसाभिज्ञाय नमः । ॐ शं शां षं ह्रीं क्लीं गाढनिर्वृतिसाधकाय नमः । ॐ शं शां षं ह्रीं क्लीं गङ्गाधरेष्टवरदाय नमः । ६२० ॐ शं शां षं ह्रीं क्लीं गङ्गाधरभयापहाय नमः । ॐ शं शां षं ह्रीं क्लीं गङ्गाधरगुरुमूर्तये नमः । ॐ शं शां षं ह्रीं क्लीं सदा गङ्गाधरध्यातपदाय नमः । ॐ शं शां षं ह्रीं क्लीं गङ्गाधरस्तुताय नमः । ॐ शं शां षं ह्रीं क्लीं गङ्गाधराराध्याय नमः । ॐ शं शां षं ह्रीं क्लीं गतस्मयाय नमः । ॐ शं शां षं ह्रीं क्लीं गङ्गाधरप्रियाय नमः । ॐ शं शां षं ह्रीं क्लीं गङ्गाधराय नमः । ॐ शं शां षं ह्रीं क्लीं गङ्गाम्बुसुन्दराय नमः । ॐ शं शां षं ह्रीं क्लीं गङ्गाजलरसास्वादचतुराय नमः । ६३० ॐ शं शां षं ह्रीं क्लीं गङ्गातीरगाय नमः । ॐ शं शां षं ह्रीं क्लीं गङ्गाजलप्रणयवते नमः । ॐ शं शां षं ह्रीं क्लीं गङ्गातीरविहारकृते नमः । ॐ शं शां षं ह्रीं क्लीं गङ्गाप्रियाय नमः । ॐ शं शां षं ह्रीं क्लीं गङ्गाजलगाहनसुप्रियाय नमः । ॐ शं शां षं ह्रीं क्लीं गन्धमादनसंवासाय नमः । ॐ शं शां षं ह्रीं क्लीं गन्धमादनकेलिकृते नमः । ॐ शं शां षं ह्रीं क्लीं गन्धानुलिप्तसर्वाङ्गाय नमः । ॐ शं शां षं ह्रीं क्लीं गन्धलुब्धमधुप्रदाय नमः । ॐ शं शां षं ह्रीं क्लीं गन्धाय नमः । ६४० ॐ शं शां षं ह्रीं क्लीं गन्धर्वराजाय नमः । ॐ शं शां षं ह्रीं क्लीं गन्धर्वप्रियकृते नमः । ॐ शं शां षं ह्रीं क्लीं गन्धर्वविद्यातत्त्वज्ञाय नमः । ॐ शं शां षं ह्रीं क्लीं गन्धर्वप्रीतिवर्धनाय नमः । ॐ शं शां षं ह्रीं क्लीं गकारबीजसोदर्याय नमः । ॐ शं शां षं ह्रीं क्लीं गकाराय नमः । ॐ शं शां षं ह्रीं क्लीं गर्विणे नमः । ॐ शं शां षं ह्रीं क्लीं गर्वनुताय नमः । ॐ शं शां षं ह्रीं क्लीं गन्धर्वगणसंसेव्याय नमः । ॐ शं शां षं ह्रीं क्लीं गन्धर्ववरदायकाय नमः । ६५० ॐ शं शां षं ह्रीं क्लीं गन्धर्वाय नमः । ॐ शं शां षं ह्रीं क्लीं गन्धमातङ्गाय नमः । ॐ शं शां षं ह्रीं क्लीं गन्धर्वकुलदैवताय नमः । ॐ शं शां षं ह्रीं क्लीं गन्धर्वगर्वसञ्छेत्रे नमः । ॐ शं शां षं ह्रीं क्लीं गन्धर्ववरदर्पहाय नमः । ॐ शं शां षं ह्रीं क्लीं गन्धर्वप्रवणस्वान्ताय नमः । ॐ शं शां षं ह्रीं क्लीं गन्धर्वगणसंस्तुताय नमः । ॐ शं शां षं ह्रीं क्लीं गन्धर्वार्चितपादाब्जाय नमः । ॐ शं शां षं ह्रीं क्लीं गन्धर्वभयहारकाय नमः । ॐ शं शां षं ह्रीं क्लीं गन्धर्वाभयदाय नमः । ६६० ॐ शं शां षं ह्रीं क्लीं शश्वद्गन्धर्वप्रतिपालकाय नमः । ॐ शं शां षं ह्रीं क्लीं गन्धर्वगीतचरिताय नमः । ॐ शं शां षं ह्रीं क्लीं गन्धर्वप्रणयोत्सुकाय नमः । ॐ शं शां षं ह्रीं क्लीं गन्धर्वगानश्रवणप्रणयिने नमः । ॐ शं शां षं ह्रीं क्लीं गर्वभञ्जनाय नमः । ॐ शं शां षं ह्रीं क्लीं गन्धर्वत्राणसन्नद्धाय नमः । ॐ शं शां षं ह्रीं क्लीं गन्धर्वसमरक्षमाय नमः । ॐ शं शां षं ह्रीं क्लीं गन्धर्वस्त्रीभिराराध्याय नमः । ॐ शं शां षं ह्रीं क्लीं गानाय नमः । ॐ शं शां षं ह्रीं क्लीं गानबहुस्तुताय नमः । ६७० ॐ शं शां षं ह्रीं क्लीं कच्छाय नमः । ॐ शं शां षं ह्रीं क्लीं कच्छपतये नमः । ॐ शं शां षं ह्रीं क्लीं कच्छनायकाय नमः । ॐ शं शां षं ह्रीं क्लीं कच्छगर्वाय नमः । ॐ शं शां षं ह्रीं क्लीं कच्छराजाय नमः । ॐ शं शां षं ह्रीं क्लीं कच्छेशाय नमः । ॐ शं शां षं ह्रीं क्लीं कच्छराजनमस्कृताय नमः । ॐ शं शां षं ह्रीं क्लीं कच्छप्रियाय नमः । ॐ शं शां षं ह्रीं क्लीं कच्छगुरवे नमः । ॐ शं शां षं ह्रीं क्लीं कच्छत्राणकृतोद्यमाय नमः । ६८० ॐ शं शां षं ह्रीं क्लीं कच्छप्रभवे नमः । ॐ शं शां षं ह्रीं क्लीं कच्छचराय नमः । ॐ शं शां षं ह्रीं क्लीं कच्छप्रियकृतोद्यमाय नमः । ॐ शं शां षं ह्रीं क्लीं कच्छगीतगुणाय नमः । ॐ शं शां षं ह्रीं क्लीं कच्छमर्यादाप्रीतिपालकाय नमः । ॐ शं शां षं ह्रीं क्लीं कच्छताताय नमः । ॐ शं शां षं ह्रीं क्लीं कच्छभर्त्रे नमः । ॐ शं शां षं ह्रीं क्लीं कच्छवन्दिताय नमः । ॐ शं शां षं ह्रीं क्लीं गुरोर्गुरवे नमः । ॐ शं शां षं ह्रीं क्लीं कृत्स्नाय नमः । ६९० ॐ शं शां षं ह्रीं क्लीं कृत्स्नमताय नमः । ॐ शं शां षं ह्रीं क्लीं कृत्स्नमताभीष्टवरप्रदाय नमः । ॐ शं शां षं ह्रीं क्लीं गीर्वाणगीतचरिताय नमः । ॐ शं शां षं ह्रीं क्लीं गीर्वाणगणसेविताय नमः । ॐ शं शां षं ह्रीं क्लीं गीर्वाणवरदात्रे नमः । ॐ शं शां षं ह्रीं क्लीं गीर्वाणभयनाशकृते नमः । ॐ शं शां षं ह्रीं क्लीं गीर्वाणगणसंवीताय नमः । ॐ शं शां षं ह्रीं क्लीं गीर्वाणारिनिषूदनाय नमः । ॐ शं शां षं ह्रीं क्लीं गीर्वाणधर्माय नमः । ॐ शं शां षं ह्रीं क्लीं गीर्वाणगोप्त्रे नमः । ७०० ॐ शं शां षं ह्रीं क्लीं गीर्वाणगर्वहृते नमः । ॐ शं शां षं ह्रीं क्लीं गीर्वाणार्त्तिहराय नमः । ॐ शं शां षं ह्रीं क्लीं नित्यं गीर्वाणवरदायकाय नमः । ॐ शं शां षं ह्रीं क्लीं गीर्वाणशरणाय नमः । ॐ शं शां षं ह्रीं क्लीं गीतनाम्ने नमः । ॐ शं शां षं ह्रीं क्लीं गीर्वाणसुन्दराय नमः । ॐ शं शां षं ह्रीं क्लीं गीर्वाणप्राणदाय नमः । ॐ शं शां षं ह्रीं क्लीं कन्दाय नमः । ॐ शं शां षं ह्रीं क्लीं गीर्वाणानीकरक्षकाय नमः । ॐ शं शां षं ह्रीं क्लीं कुगेहपूरकाय नमः । ७१० ॐ शं शां षं ह्रीं क्लीं गन्धमत्ताय नमः । ॐ शं शां षं ह्रीं क्लीं गीर्वाणपुष्टिदाय नमः । ॐ शं शां षं ह्रीं क्लीं गीर्वाणप्रयुतत्रात्रे नमः । ॐ शं शां षं ह्रीं क्लीं गीतगोत्राय नमः । ॐ शं शां षं ह्रीं क्लीं गताहिताय नमः । ॐ शं शां षं ह्रीं क्लीं गीर्वाणसेवितपदाय नमः । ॐ शं शां षं ह्रीं क्लीं गीर्वाणप्रथिताय नमः । ॐ शं शां षं ह्रीं क्लीं कलाय नमः । ॐ शं शां षं ह्रीं क्लीं गीर्वाणगोत्रप्रवराय नमः । ॐ शं शां षं ह्रीं क्लीं गीर्वाणफलदायकाय नमः । ७२० ॐ शं शां षं ह्रीं क्लीं गीर्वाणप्रियकर्त्रे नमः । ॐ शं शां षं ह्रीं क्लीं गीर्वाणागमसारविदे नमः । ॐ शं शां षं ह्रीं क्लीं गीर्वाणागमसम्पत्तये नमः । ॐ शं शां षं ह्रीं क्लीं गीर्वाणव्यसनापहाय नमः । ॐ शं शां षं ह्रीं क्लीं गीर्वाणप्रणयाय नमः । ॐ शं शां षं ह्रीं क्लीं गीतग्रहणोत्सुकमानसाय नमः । ॐ शं शां षं ह्रीं क्लीं गीर्वाणभ्रमसम्भेत्रे नमः । ॐ शं शां षं ह्रीं क्लीं गीर्वाणगुरुपूजिताय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रहाय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रहपतये नमः । ७३० ॐ शं शां षं ह्रीं क्लीं ग्राहाय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रहपीडाप्रणाशनाय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रहस्तुताय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रहाध्यक्षाय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रहेशाय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रहदैवताय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रहकृते नमः । ॐ शं शां षं ह्रीं क्लीं ग्रहभर्त्रे नमः । ॐ शं शां षं ह्रीं क्लीं ग्रहेशानाय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रहेश्वराय नमः । ७४० ॐ शं शां षं ह्रीं क्लीं ग्रहाराध्याय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रहत्रात्रे नमः । ॐ शं शां षं ह्रीं क्लीं ग्रहगोप्त्रे नमः । ॐ शं शां षं ह्रीं क्लीं ग्रहोत्कटाय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रहगीतगुणाय नमः । ॐ शं शां षं ह्रीं क्लीं ग्रन्थप्रणेत्रे नमः । ॐ शं शां षं ह्रीं क्लीं ग्रहवन्दिताय नमः । ॐ शं शां षं ह्रीं क्लीं कवये नमः । ॐ शं शां षं ह्रीं क्लीं कवीश्वराय नमः । ॐ शं शां षं ह्रीं क्लीं गर्विणे नमः । ७५० ॐ शं शां षं ह्रीं क्लीं गर्विष्ठाय नमः । ॐ शं शां षं ह्रीं क्लीं गर्विगर्वहाय नमः । ॐ शं शां षं ह्रीं क्लीं गवां प्रियाय नमः । ॐ शं शां षं ह्रीं क्लीं गवां नाथाय नमः । ॐ शं शां षं ह्रीं क्लीं कवीशानाय नमः । ॐ शं शां षं ह्रीं क्लीं गवां पतये नमः । ॐ शं शां षं ह्रीं क्लीं गव्यप्रियाय नमः । ॐ शं शां षं ह्रीं क्लीं गवां गोप्त्रे नमः । ॐ शं शां षं ह्रीं क्लीं कविसम्पत्तिसाधकाय नमः । ॐ शं शां षं ह्रीं क्लीं कविरक्षणसन्नद्धाय नमः । ७६० ॐ शं शां षं ह्रीं क्लीं गवां भयहरक्षमाय नमः । ॐ शं शां षं ह्रीं क्लीं कविगर्वहराय नमः । ॐ शं शां षं ह्रीं क्लीं गोप्त्रे नमः । ॐ शं शां षं ह्रीं क्लीं गोप्रदाय नमः । ॐ शं शां षं ह्रीं क्लीं गोजयप्रदाय नमः । ॐ शं शां षं ह्रीं क्लीं गजायुतबलाय नमः । ॐ शं शां षं ह्रीं क्लीं कण्ठगुञ्जन्मत्तमधुव्रताय नमः । ॐ शं शां षं ह्रीं क्लीं कण्ठस्थललसद्वानमिलन्मत्तालिमण्डिताय नमः । ॐ शं शां षं ह्रीं क्लीं गुडाय नमः । ॐ शं शां षं ह्रीं क्लीं गुडप्रियाय नमः । ७७० ॐ शं शां षं ह्रीं क्लीं कण्ठगलत्ताराय नमः । ॐ शं शां षं ह्रीं क्लीं गुडाशनाय नमः । ॐ शं शां षं ह्रीं क्लीं गुडाकेशाय नमः । ॐ शं शां षं ह्रीं क्लीं गुडाकेशसहायकाय नमः । ॐ शं शां षं ह्रीं क्लीं गुडलड्डुभुजे नमः । ॐ शं शां षं ह्रीं क्लीं गुडभुजे नमः । ॐ शं शां षं ह्रीं क्लीं गुडभुग्गण्याय नमः । ॐ शं शां षं ह्रीं क्लीं गुडाकेशवरप्रदाय नमः । ॐ शं शां षं ह्रीं क्लीं गुडाकेशार्चितपदाय नमः । ॐ शं शां षं ह्रीं क्लीं गुडाकेशसहस्थिताय नमः । ७८० ॐ शं शां षं ह्रीं क्लीं गताधारार्चितपदाय नमः । ॐ शं शां षं ह्रीं क्लीं गदाधरवरप्रदाय नमः । ॐ शं शां षं ह्रीं क्लीं गदायुधाय नमः । ॐ शं शां षं ह्रीं क्लीं गदापाणये नमः । ॐ शं शां षं ह्रीं क्लीं गदायुद्धविशारदाय नमः । ॐ शं शां षं ह्रीं क्लीं गदघ्नाय नमः । ॐ शं शां षं ह्रीं क्लीं गददर्पघ्नाय नमः । ॐ शं शां षं ह्रीं क्लीं गदगर्वप्रणाशनाय नमः । ॐ शं शां षं ह्रीं क्लीं गदग्रस्तपरित्रात्रे नमः । ॐ शं शां षं ह्रीं क्लीं गदाडम्बरखण्डकाय नमः । ७९० ॐ शं शां षं ह्रीं क्लीं गुहाय नमः । ॐ शं शां षं ह्रीं क्लीं गुहेशाय नमः । ॐ शं शां षं ह्रीं क्लीं गुप्ताय नमः । ॐ शं शां षं ह्रीं क्लीं गुहाशायिने नमः । ॐ शं शां षं ह्रीं क्लीं गुहाशयाय नमः । ॐ शं शां षं ह्रीं क्लीं गुहप्रीतिकराय नमः । ॐ शं शां षं ह्रीं क्लीं गूढाय नमः । ॐ शं शां षं ह्रीं क्लीं गूढगुल्फाय नमः । ॐ शं शां षं ह्रीं क्लीं गुणैकदृशे नमः । ॐ शं शां षं ह्रीं क्लीं गिरे नमः । ८०० ॐ शं शां षं ह्रीं क्लीं गीष्पतये नमः । ॐ शं शां षं ह्रीं क्लीं गिरीशानाय नमः । ॐ शं शां षं ह्रीं क्लीं गिरिदेवाय नमः । ॐ शं शां षं ह्रीं क्लीं गीष्प्रियाय नमः । ॐ शं शां षं ह्रीं क्लीं गीर्भूम्ने नमः । ॐ शं शां षं ह्रीं क्लीं गीरात्मने नमः । ॐ शं शां षं ह्रीं क्लीं गीष्प्रियङ्कराय नमः । ॐ शं शां षं ह्रीं क्लीं गीर्भूपतये नमः । ॐ शं शां षं ह्रीं क्लीं गीरसज्ञाय नमः । ॐ शं शां षं ह्रीं क्लीं गीःप्रसन्नाय नमः । ८१० ॐ शं शां षं ह्रीं क्लीं गिरिश्वराय नमः । ॐ शं शां षं ह्रीं क्लीं गिरीशजाय नमः । ॐ शं शां षं ह्रीं क्लीं गिरौ शायिने नमः । ॐ शं शां षं ह्रीं क्लीं गिरिराजसुखावहाय नमः । ॐ शं शां षं ह्रीं क्लीं गिरिराजार्चितपदाय नमः । ॐ शं शां षं ह्रीं क्लीं गिरिराजनमस्कृताय नमः । ॐ शं शां षं ह्रीं क्लीं गिरिराजगुहाविष्टाय नमः । ॐ शं शां षं ह्रीं क्लीं गिरिराजाभयप्रदाय नमः । ॐ शं शां षं ह्रीं क्लीं गिरिराजेष्टवरदाय नमः । ॐ शं शां षं ह्रीं क्लीं गिरिराजप्रभावजाय नमः । ८२० ॐ शं शां षं ह्रीं क्लीं गिरिराजसुतासूनवे नमः । ॐ शं शां षं ह्रीं क्लीं गिरिराजजयप्रदाय नमः । ॐ शं शां षं ह्रीं क्लीं गिरिव्रजवनस्थायिने नमः । ॐ शं शां षं ह्रीं क्लीं सदा गिरिव्रजकराय नमः । ॐ शं शां षं ह्रीं क्लीं गर्गाय नमः । ॐ शं शां षं ह्रीं क्लीं गर्गप्रियाय नमः । ॐ शं शां षं ह्रीं क्लीं गर्गदेवाय नमः । ॐ शं शां षं ह्रीं क्लीं गर्गनमस्कृताय नमः । ॐ शं शां षं ह्रीं क्लीं गर्गभीतिहराय नमः । ॐ शं शां षं ह्रीं क्लीं गर्गवरदाय नमः । ८३० ॐ शं शां षं ह्रीं क्लीं गर्गसंस्तुताय नमः । ॐ शं शां षं ह्रीं क्लीं गर्गगीतप्रसन्नात्मने नमः । ॐ शं शां षं ह्रीं क्लीं सदा गर्गानन्दकराय नमः । ॐ शं शां षं ह्रीं क्लीं गर्गमानप्रदाय नमः । ॐ शं शां षं ह्रीं क्लीं गर्गारिभञ्जकाय नमः । ॐ शं शां षं ह्रीं क्लीं गर्गवर्गपरित्रात्रे नमः । ॐ शं शां षं ह्रीं क्लीं गर्गसिद्धिप्रदाय नमः । ॐ शं शां षं ह्रीं क्लीं गर्गग्लानिहराय नमः । ॐ शं शां षं ह्रीं क्लीं गर्गभ्रमहृते नमः । ॐ शं शां षं ह्रीं क्लीं गर्गसङ्गताय नमः । ८४० ॐ शं शां षं ह्रीं क्लीं गर्गाचार्याय नमः । ॐ शं शां षं ह्रीं क्लीं गर्गमुनिरूपिणे नमः । ॐ शं शां षं ह्रीं क्लीं गर्गसम्मानभाजनाय नमः । ॐ शं शां षं ह्रीं क्लीं गम्भीराय नमः । ॐ शं शां षं ह्रीं क्लीं गणितप्रज्ञाय नमः । ॐ शं शां षं ह्रीं क्लीं गणितागमसारविदे नमः । ॐ शं शां षं ह्रीं क्लीं गणकाय नमः । ॐ शं शां षं ह्रीं क्लीं गणकश्लाध्याय नमः । ॐ शं शां षं ह्रीं क्लीं गणकप्रणयोत्सुकाय नमः । ॐ शं शां षं ह्रीं क्लीं गणकप्रणवस्वान्ताय नमः । ८५० ॐ शं शां षं ह्रीं क्लीं गणिताय नमः । ॐ शं शां षं ह्रीं क्लीं गणितागमाय नमः । ॐ शं शां षं ह्रीं क्लीं गद्यरूपाय नमः । ॐ शं शां षं ह्रीं क्लीं गद्यमयाय नमः । ॐ शं शां षं ह्रीं क्लीं गध्यपद्यविशारदाय नमः । ॐ शं शां षं ह्रीं क्लीं गललग्नमहानागाय नमः । ॐ शं शां षं ह्रीं क्लीं गलदर्चिर्गलन्मदाय नमः । ॐ शं शां षं ह्रीं क्लीं गलत्कुष्ठिव्यथाहन्त्रे नमः । ॐ शं शां षं ह्रीं क्लीं गलत्कुष्ठिसुखप्रदाय नमः । ॐ शं शां षं ह्रीं क्लीं गम्भीरनाभये नमः । ८६० ॐ शं शां षं ह्रीं क्लीं गम्भीरस्वराय नमः । ॐ शं शां षं ह्रीं क्लीं गम्भीरलोचनाय नमः । ॐ शं शां षं ह्रीं क्लीं गम्भीरगुणसम्पन्नाय नमः । ॐ शं शां षं ह्रीं क्लीं गम्भीरगतिशोभनाय नमः । ॐ शं शां षं ह्रीं क्लीं गर्भप्रदाय नमः । ॐ शं शां षं ह्रीं क्लीं गर्भरूपाय नमः । ॐ शं शां षं ह्रीं क्लीं गर्भापद्विनिवारकाय नमः । ॐ शं शां षं ह्रीं क्लीं गर्भागमनसन्नाशाय नमः । ॐ शं शां षं ह्रीं क्लीं गर्भदाय नमः । ॐ शं शां षं ह्रीं क्लीं गर्भशोकनुदे नमः । ८७० ॐ शं शां षं ह्रीं क्लीं गर्भत्रात्रे नमः । ॐ शं शां षं ह्रीं क्लीं गर्भगोप्त्रे नमः । ॐ शं शां षं ह्रीं क्लीं सदा गर्भपुष्टिकाय नमः । ॐ शं शां षं ह्रीं क्लीं गर्भाश्रयाय नमः । ॐ शं शां षं ह्रीं क्लीं गर्भमयाय नमः । ॐ शं शां षं ह्रीं क्लीं गर्भामयनिवारकाय नमः । ॐ शं शां षं ह्रीं क्लीं गर्भाधाराय नमः । ॐ शं शां षं ह्रीं क्लीं गर्भधराय नमः । ॐ शं शां षं ह्रीं क्लीं गर्भसन्तोषसाधकाय नमः । ॐ शं शां षं ह्रीं क्लीं गर्भगौरवसन्तानसाधनाय नमः । ८८० ॐ शं शां षं ह्रीं क्लीं गर्भवर्गहृते नमः । ॐ शं शां षं ह्रीं क्लीं क्रियात्मने नमः । ॐ शं शां षं ह्रीं क्लीं गर्वनुते नमः । ॐ शं शां षं ह्रीं क्लीं गर्वमर्दिने नमः । ॐ शं शां षं ह्रीं क्लीं सुरथमर्दनाय नमः । ॐ शं शां षं ह्रीं क्लीं सुरसन्तापशमनाय नमः । ॐ शं शां षं ह्रीं क्लीं सुरराज्यसुखप्रदाय नमः । ॐ शं शां षं ह्रीं क्लीं गजाश्रिताय नमः । ॐ शं शां षं ह्रीं क्लीं गजपतिज्येष्ठाय नमः । ॐ शं शां षं ह्रीं क्लीं गजयुद्धविशारदाय नमः । ८९० ॐ शं शां षं ह्रीं क्लीं गजास्यप्रियदर्शिने नमः । ॐ शं शां षं ह्रीं क्लीं गजकर्णकनिष्ठकाय नमः । ॐ शं शां षं ह्रीं क्लीं गजराजसुसंसेव्याय नमः । ॐ शं शां षं ह्रीं क्लीं गजाननसहोदराय नमः । ॐ शं शां षं ह्रीं क्लीं गजरूपधराय नमः । ॐ शं शां षं ह्रीं क्लीं गर्जद्गजयूथोद्धुरध्वनये नमः । ॐ शं शां षं ह्रीं क्लीं गजाधीशाय नमः । ॐ शं शां षं ह्रीं क्लीं गजाधाराय नमः । ॐ शं शां षं ह्रीं क्लीं गजासुरजयोद्धुराय नमः । ॐ शं शां षं ह्रीं क्लीं गजदन्तसमाश्लिष्टाय नमः । ९०० ॐ शं शां षं ह्रीं क्लीं गजवरप्रियाय नमः । ॐ शं शां षं ह्रीं क्लीं गजकुम्भपार्श्वकाय नमः । ॐ शं शां षं ह्रीं क्लीं गजध्वनिसमायुक्ताय नमः । ॐ शं शां षं ह्रीं क्लीं गजमायाय नमः । ॐ शं शां षं ह्रीं क्लीं गजमयाय नमः । ॐ शं शां षं ह्रीं क्लीं गजश्रीयुताय नमः । ॐ शं शां षं ह्रीं क्लीं गजगर्जितपथाय नमः । ॐ शं शां षं ह्रीं क्लीं गजामयहराय नमः । ॐ शं शां षं ह्रीं क्लीं नित्यं गजपुष्टिप्रदाय नमः । ॐ शं शां षं ह्रीं क्लीं गजोत्पत्तिहेतुकाय नमः । ९१० ॐ शं शां षं ह्रीं क्लीं गजत्रात्रे नमः । ॐ शं शां षं ह्रीं क्लीं गजहेतवे नमः । ॐ शं शां षं ह्रीं क्लीं गजाधिपत्यलङ्कृताय नमः । ॐ शं शां षं ह्रीं क्लीं गजमुख्यपूजिताय नमः । ॐ शं शां षं ह्रीं क्लीं गजकुलप्रवराय नमः । ॐ शं शां षं ह्रीं क्लीं गजदैत्यहने नमः । ॐ शं शां षं ह्रीं क्लीं गजकेतवे नमः । ॐ शं शां षं ह्रीं क्लीं गजाध्यक्षाय नमः । ॐ शं शां षं ह्रीं क्लीं गजसेतुसहायकाय नमः । ॐ शं शां षं ह्रीं क्लीं गजाकृतिप्रदात्रे नमः । ९२० ॐ शं शां षं ह्रीं क्लीं गजवन्ध्याय नमः । ॐ शं शां षं ह्रीं क्लीं गजप्राणाय नमः । ॐ शं शां षं ह्रीं क्लीं गजसेव्याय नमः । ॐ शं शां षं ह्रीं क्लीं गजप्रभवे नमः । ॐ शं शां षं ह्रीं क्लीं गजमत्ताय नमः । ॐ शं शां षं ह्रीं क्लीं गजेशानसहायाय नमः । ॐ शं शां षं ह्रीं क्लीं गजेश्वरपालिताय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुदैवतमातृरूपिणे नमः । ॐ शं शां षं ह्रीं क्लीं आदिगुरुमूर्तये नमः । ॐ शं शां षं ह्रीं क्लीं गुरुमेढ्रनिवासाय नमः । ९३० ॐ शं शां षं ह्रीं क्लीं गुरुस्थानमूलस्थाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुस्वामिपूजिताय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुपीठशक्त्यात्मने नमः । ॐ शं शां षं ह्रीं क्लीं पञ्चपादुकागुरुरूपिणे नमः । ॐ शं शां षं ह्रीं क्लीं गुरुकैलासवासिने नमः । ॐ शं शां षं ह्रीं क्लीं गुरुशिवार्चिताय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुवैभवशालिने नमः । ॐ शं शां षं ह्रीं क्लीं गुरुबीजनिवासिने नमः । ॐ शं शां षं ह्रीं क्लीं गुरुयन्त्रप्रवेष्टिताय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुमालिकास्तुत्याय नमः । ९४० ॐ शं शां षं ह्रीं क्लीं गुरुयागक्रमाराध्याय नमः । ॐ शं शां षं ह्रीं क्लीं गुर्वक्षरपादुकाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुयोनिचक्राय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुपर्वतनिलयाय नमः । ॐ शं शां षं ह्रीं क्लीं गुर्वीडिताय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुदयाशालिने नमः । ॐ शं शां षं ह्रीं क्लीं गुरुशक्तिहस्ताय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुमण्डलनायकाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुहालास्यसेविताय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुगौरवस्थापयित्रे नमः । ९५० ॐ शं शां षं ह्रीं क्लीं गुरुसूक्ष्मप्रवासिने नमः । ॐ शं शां षं ह्रीं क्लीं गुरुस्थानादिभूताय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुमातृप्रपूजिताय नमः । ॐ शं शां षं ह्रीं क्लीं गुरूणां गुरवे नमः । ॐ शं शां षं ह्रीं क्लीं गुरुदक्षिणामूर्तये नमः । ॐ शं शां षं ह्रीं क्लीं गुरुग्रहान्तरात्मने नमः । ॐ शं शां षं ह्रीं क्लीं गुरुशूलधारिणे नमः । ॐ शं शां षं ह्रीं क्लीं गुरुविद्यावर्धनाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुप्रकाशरूपिणे नमः । ॐ शं शां षं ह्रीं क्लीं गुरुमण्डलमध्यस्थाय नमः । ९६० ॐ शं शां षं ह्रीं क्लीं गुरुब्रह्मावखण्डनाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुवेदाग्निरूपाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुकामेशवल्लभाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्रीकार्तिकेयाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्रीगाङ्गेयाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्री आदिषण्मुखाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्री उमापुत्राय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्री शम्भुतेजस्स्वरूपिणे नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्रीभक्तानुग्रहदात्रे नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्री भक्तानुकम्पकाय नमः । ९७० ॐ शं शां षं ह्रीं क्लीं गुरुश्री विष्णुवल्लभाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्री मातुलहरये नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्री ब्रह्मण्याय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्री कुम्भयोनिदैवाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्री शेषाचलपतये नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्रीशेन्दीपुरनिवासाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्री दहराकाशरूपिणे नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्री महावाक्यार्थनिरूपिणे नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्री छान्दोग्यविद्यारूपिणे नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्री सर्वानुल्लङ्घ्यशासनाय नमः । ९८० ॐ शं शां षं ह्रीं क्लीं गुरुश्री कोटिमन्मथरूपाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्री क्षीराब्धिशयनाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्री आदिशक्तिस्वरूपाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्री मातृकापूजिताय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्री हुङ्कारनिलयाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्री पञ्चाक्षरवासिने नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्री षडक्षरवासिने नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्री द्वादशाक्षरबीजाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्री देवाग्रजाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्री सङ्घवन्दिताय नमः । ९९० ॐ शं शां षं ह्रीं क्लीं गुरुश्री भट्टारकपालिताय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्री हंसरूपिणे नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्री परञ्ज्योतिषे नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्री महाज्वालाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्री रजततेजसे नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्री सदाशिवांशाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्री सदाशिववल्लभाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्री तत्त्वाद्याय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्री अनाथरक्षकाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्री अखिलाण्डनायकाय नमः । १००० ॐ शं शां षं ह्रीं क्लीं गुरुश्री आदिनाथाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्री अखिललोकसाक्षिणे नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्री गुरुनाथाय नमः । ॐ शं शां षं ह्रीं क्लीं गुरुश्री षण्मुखनाथाय नमः । ॐ नमो भगवते षडाननाय नमः । शुभमस्तु सहस्रनामवलिः सम्पूर्णा नाम्नां सहस्रमुदितं महद्गुहसमीरितम् । बीजाक्षरं जगद्वन्द्यं गोपनीयं प्रयत्नतः ॥ य इदं प्रयतः प्रातः त्रिसन्ध्यं वा पठेन्नरः । वाञ्छितं समवाप्नोति नात्र कार्या विचारणा ॥ पुत्रार्थी लभते पुत्रान् धनार्थी लभते धनम् । विद्यार्थी लभते विद्यां सत्यं सत्यं न संशयः ॥ भूर्जत्वचि समालिख्य कुङ्कुमेन समाहितः । षष्ठ्यां वा भौमवारे वा चन्द्रसूर्योपरागके॥ पूजयित्वा गुहेशानं यथोक्तविधिना पुरा । पूजयेद्यो यथाशक्ति जुहुयाच्च शमीन्धनैः । गुरुं सम्पूज्य वस्त्राद्यैः कृत्वा चापि प्रदक्षिणम् । तारयेद्यः प्रयत्नेन स साक्षाद्गुरुनायकः ॥ सुराश्चासुरवर्याश्च पिशाचाः किन्नरोरगाः । प्रणमन्ति सदा तं वै दृष्ट्वा विस्मितमानसाः ॥ रजा सपदि वश्यः स्यात् - अपूर्ण ॐ नमो भगवते षडाननाय नमः । While chanting, avoid excessive dhvani and anga cheShtA. This is a vedasAra adhirahasya stotraratna. Encoded and proofread by Sivakumar Thyagarajan shivakumar24 at gmail.com Psa Easwaran psaeaswaran at gmail.com
% Text title            : gurunAthaguhyanAmasAhasram
% File name             : gurunAthaguhyanAmasAhasram.itx
% itxtitle              : gurunAthaguhyanAmasAhasram
% engtitle              : gurunAthaguhyanAmasAhasram
% Category              : sahasranAmAvalI, subrahmanya, nAmAvalI
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Proofread by          : Sivakumar, PSA Easwaran psaeaswaran at gmail.com
% Description-comments  : vedasAra adhirahasya stotraratnam
% Latest update         : May 4, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org