% Text title : Shri Kartikeya Ashtottarashatanama Stotram % File name : kArtikeyAShTottarashatanAmastotram.itx % Category : subrahmanya, aShTottarashatanAma % Location : doc\_subrahmanya % Transliterated by : Karthik Raman karthik.raman at gmail.com % Proofread by : Karthik Raman karthik.raman at gmail.com % Description/comments : skandamahApurANa mAheshvarakhaNDa kumArikAkhaNDa % Latest update : May 26, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Kartikeya Ashtottarashatanama Stotram ..}## \itxtitle{.. श्रीकार्तिकेयाष्टोत्तरशतनामस्तोत्रम् ..}##\endtitles ## ध्यानम् \- सिन्दूरारुणकान्तिमिन्दुवदनं केयूरहारादिभिः दिव्यैराभरणैर्विभूषिततनुं स्वर्गस्य सौख्यप्रदम् । अम्भोजाभयशक्तिकुक्कुटधरं रत्नाङ्गरागांशुकं सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥ अथ स्तोत्रम् । विश्वामित्रस्तु भगवान् कुमारं शरणं गतः । स्तवं दिव्यं संप्रचक्रे महासेनस्य चापि सः ॥ 1॥ अष्टोत्तरशतनाम्नां शृणु त्वं तानि फाल्गुन । जपेन येषां पापानि यान्ति ज्ञानमवाप्नुयात् ॥ 2॥ त्वं ब्रह्मवादी त्वं ब्रह्मा ब्रह्मब्राह्मणवत्सलः । ब्रह्मण्यो ब्रह्मदेवश्च ब्रह्मदो ब्रह्मसङ्ग्रहः ॥ 3॥ त्वं परं परमं तेजो मङ्गलानां च मङ्गलम् । अप्रमेयगुणश्चैव मन्त्राणां मन्त्रगो भवान् ॥ 4॥ त्वं सावित्रीमयो देवः सर्वत्रैवापराजितः । मन्त्रः सर्वात्मको देवः षडक्षरवतां वरः ॥ 5॥ गवां पुत्रः सुरारिघ्नः सम्भवो भवभावनः । पिनाकी शत्रुहा चैव कूटः स्कन्दः सुराग्रणीः ॥ 6॥ द्वादशो भूर्भुवो भावी भुवःपुत्रो नमस्कृतः । नागराजः सुधर्मात्मा नाकपृष्ठः सनातनः ॥ 7॥ हेमगर्भो महागर्भो जयश्च विजयेश्वरः । त्वं कर्ता त्वं विधाता च नित्योऽनित्योऽरिमर्दनः ॥ 8॥ महासेनो महातेजा वीरसेनश्चमूपतिः । सुरसेनः सुराध्यक्षो भीमसेनो निरामयः ॥ 9॥ शौरिर्यदुर्महातेजा वीर्यवान् सत्यविक्रमः । तेजोगर्भोऽसुररिपुः सुरमूर्तिः सुरोर्जितः ॥ 10॥ कृतज्ञो वरदः सत्यः शरण्यः साधुवत्सलः । सुव्रतः सूर्यसङ्काशो वह्निगर्भो रणोत्सुकः ॥ 11॥ पिप्पली शीघ्रगो रौद्रिर्गाङ्गेयो रिपुदारणः । कार्तिकेयः प्रभुः क्षान्तो नीलदंष्ट्रो महामनाः ॥ 12॥ निग्रहो निग्रहाणां च नेता त्वं दैत्यसूदनः । प्रग्रहः परमानन्दः क्रोधघ्नस्तारकोऽच्छिदः ॥ 13॥ कुक्कुटी बहुलो वादी कामदो भूरिवर्धनः । अमोघोऽमृतदो ह्यग्निः शत्रुघ्नः सर्वबोधनः ॥ 14॥ अनघो ह्यमरः श्रीमानुन्नतो ह्यग्निसम्भवः । पिशाचराजः सूर्याभः शिवात्मा त्वं सनातनः ॥ 15॥ एवं स सर्वभूतानां संस्तुतः परमेश्वरः । नाम्नामष्टशतेनायं विश्वामित्रमहर्षिणा ॥ 16॥ प्रसन्नमूर्तिराहेदं मुनीन्द्र व्रियतामिति । मम त्वया द्विजश्रेष्ठ स्तुतिरेषा विनिर्मिता ॥ 17॥ भविष्यति मनोभीष्टप्राप्तये प्राणिनां भुवि । विवर्धते कुले लक्ष्मीस्तस्य यः प्रपठेदिमम् ॥ 18॥ न राक्षसाः पिशाचा वा न भूतानि न cha.a.apadaH । विघ्नकारीणि तद्गेहे यत्रैवं संस्तुवन्ति माम् ॥ 19॥ दुःस्वप्नं न च पश्येत्स बद्धो मुच्येत बन्धनात् । स्तवस्यास्य प्रभावेण दिव्यभावः पुमान्भवेत् ॥ 20॥ ॥ इति श्रीस्कन्दमहापुराणे माहेश्वरखण्डान्तर्गते कुमारिकाखण्डे श्रीकार्तिकेयाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥ ## Encoded and proofread by Karthik Raman \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}