% Text title : kumArasahasranAmastotram kArtikeyasahasranAmastotram % File name : kumArasahasranAmastotram.itx % Category : subrahmanya, sahasranAma % Location : doc\_subrahmanya % Transliterated by : Sivakumar Thyagararajan % Proofread by : Sivakumar Thyagararajan, Preeti N Bhandare % Description/comments : See corresponding nAmAvaliH % Latest update : July 17, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kumara or Kartikeya Sahasranama Stotram ..}## \itxtitle{.. कुमारसहस्रनामस्तोत्रम् अथवा कार्तिकेयसहस्रनामस्तोत्रम् ..}##\endtitles ## OM श्रीगणेशाय नमः । भैरवः \- धनं दारान्सुतान्क्षेत्रं धान्यं पशुधनं तथा । प्राप्नोति पुरुषो नित्यं स्मरणाद्यस्य स्वामिनः ॥ तस्य वक्ष्ये कुमारस्य दिव्यं नामसहस्रकम् । सर्वतः पापहं धर्म्यं जप्यमेतन्मुमुक्षुभिः ॥ विनियोगः \- अस्य श्रीस्वामिकार्तिकेयनामसहस्रस्य, ब्रह्मा ऋषिः, गायत्री छन्दः, षडाननो देवता, हां बीजं, कुमारायेतिशक्तिः, नम इति कीलकं, आत्मनो वाङ्मनःकायोपार्जितपापनिवारणार्थं चतुर्वर्गसिद्धयर्थे पाठे विनियोगः ॥ कां कीं कूं कैं कौं कः इति न्यासः ध्यानं \- देवं षण्मुखभूषितं सुचतुरं तं द्वादशाक्षं जटो\- त्तंसं शक्तिधरं सुशुक्लममलं सद्वैजयन्त्याश्रितम् । घण्टापाणिमुमाङ्क shIlinama.ajAnandaM शिखीन्द्रालयं ध्यायेऽभीष्टवरप्रदं हृदि सदा रक्ताङ्गरागस्रजम् ॥ OM कार्तिकेयाय विद्महे । सेनाधिपतये धीमहि । तन्नः कुमारः प्रचोदयात् ॥ ## repeat 3 times## atha सहस्रनामस्तोत्रम् । OM भैरव उवाच \- OM कुमारः कवची कन्दः कर्मठः कलिकालजित् । कन्दर्परूपः कामेशः कालपुत्रः कलाधरः ॥ 1॥ कलङ्करहितः कालकलनः कलिकालिकः । कलाकलितकः कामी कामनाशः करास्पदः ॥ 2॥ कठोरचित्तः कलशी कलः कलकलाकरः । करीरनीलः किञ्जल्ककलितः कोकिलालपः ॥ 3॥ करिवक्त्राग्रगः कीलाजटः कलिलनाशनः । कोलपूज्यः कीलमोक्षः कपिलः कपिलाननः ॥ 4॥ कलकलः कलालापः कन्दर्पी कपटापहः । कः कं केनः कपेन्द्रास्यः कपिः कपिलरूपधृत् ॥ 5॥ कीनाशनाशः कङ्कालधारी कक्कोलभक्षकः । कपोली कमलाकान्तः कमलः कीशवर्धनः ॥ 6॥ कीरवाक्क्रूरहाक्तूरः कूर्मपृष्ठःक्रमोऽक्रमः । क्रौञ्चारिः क्रकचोदीर्णः कृत्तिवासः कृती कृतम् ॥ 7॥ करालः कुलसम्पूज्यः कूलहा कुलचेतनः । क्रव्याद्गणपरीवारः क्रव्यादः कदलीमृदुः ॥ 8॥ कलापियानः कृकरः कारुः कारी करः कुरः । कल्लोलदोःकटीनग्नः कोटिदः कोटितत्परः ॥ 9॥ कटकी कटवः कोट्टस्थानः करभवर्तनः । कालरूपः कम्बगलः करिगः कलगः करी ॥ 10॥ कर्मीरः कल्मषः कण्ठी कृतज्ञः कृत्तिभास्वरः । कुवेरबन्धुः काशीपः कृशमध्यः कृशानुदृक् ॥ 11॥ कुण्डल्यलङ्कृतः केशचणः कचमणिः कचः । कश्मीरनिलयः कम्पश्चराचरगुरुश्चरः ॥ 12॥ चलाचलश्चलज्जिह्वश्चम्पापतिश्चमूपतिः । चषालनिलयश्चण्डीप्रियपुत्रश्चयश्चुपः ॥ 13॥ चमूरचर्मवासी च चमकश्चमरीगतिः । चपलाद्युतिभृच्चण्डश्चण्डालक्षपणश्चहः ॥ 14॥ चकोरनेत्रश्चेलासश्चमसी चीनवस्त्रभृत् । चार्वाङ्गश्चीरवांश्चन्द्रकलाकलितशेखरः ॥ 15॥ चन्द्रशीतश्चन्द्रद्योती चन्द्रकावृतदेहभृत् । चन्दनालेपनश्चन्द्रश्चन्द्रशेखरलालितः ॥ 16॥ चाणूरमर्दनश्चक्रधारी चक्रवरानतः । चक्रमध्यगतश्चक्री चाक्रिकश्चण्डविग्रहः ॥ 17॥ चम्पकालङ्कृतश्चार चारुनेत्र चलाऽलकः । चलद्भूश्चीभनश्चारुश्चौरहा चोलपूजितः ॥ 18॥ चरित्रचञ्चुचण्डीशशास्ता चामरचर्चितः । चलनीलगतिश्चोष्यास्वदुज्ञश्चुम्बकश्चलः ॥ 19॥ चलाक्षश्चपलोन्माथी चम्पेयधवलश्चकः । चम्पूस्तव्यश्चारकश्चचरकज्ञनिषेवितः ॥ 20॥ चाणिक्यकुशलश्चित्रश्चित्रकर्माच चर्मभृत् । अलुम्पकश्च चण्डांशुश्चामीकरनिभाननः ॥ 21॥ चटत्कारकृतारावश्चण्डीवन्द्यश्चलालिकः । चतुर्थीप्रियपूर्वश्च चतुर्थीप्रियपालनः ॥ 22॥ चतुरश्चतुराङ्गाढ्यश्चतुष्पथकृतालयः । चतुरव्रतपूज्यश्च चतूरश्चरणार्चितः ॥ 23॥ चञ्चरीककृतालापश्चिरध्येयश्चिरातृपः । चञ्चुरश्चोद्यकर्ता च चोदकश्चोदनाप्रियः ॥ 24॥ चुलकाचमकश्चित्रचित्रकाङ्कितगोधिकः । चित्राङ्गदश्चित्रभूषश्चित्ताभस्मानुलेपनः ॥ 25॥ चिन्तानाशकरश्चित्तसुखदश्चित्तपद्मभूः । चतुरात्माचतुर्बाहुश्चतुर्व्यूहश्चतुर्मुखः ॥ 26॥ चतुरथकरश्चार्वीगम्यश्च चतुरक्षरः । अनादिरगदोऽनन्तोऽजरोऽक्षरविचारकः ॥ 27॥ अप्रमेयोऽन्तरङ्गोऽणुरनूनोऽनवरोऽनघः । अघहाऽनघचिन्त्यश्च अघासुरनिसूदनः ॥ 28॥ अघस्थिरोऽगस्त्यनतोऽबलाबलददोऽवनः । अमोघविक्रमोऽगम्योऽनुत्तानोऽनुत्तरोऽपरः ॥ 29॥ अपारोऽकृत्रिमाचारोऽपारावारगभीरधीः । अतर्क्योऽनर्घ्यमाहात्म्योऽनेकाधारोऽलयोऽरिधृत् ॥ 30॥ अत्रस्नुरगजाभर्ताऽगेशयोऽङ्गार्धवाशितः । असङ्गोऽविभ्रमोऽभङ्गोऽन्धघ्नोऽब्जाधृतशेखरः ॥ 31॥ अलङ्घ्योऽतीन्द्रियोऽतीन्द्रोऽगोजावञ्चनपेशलः । अस्तभ्यमूर्तिरन्तज्ञोऽनन्तार्चितपदद्वयः ॥ 32॥ अचेत्यश्चाक्षरोऽकोपोऽकुसृतिरमलाम्बरः । अङ्गार्पितप्रदाकुश्च अचलाटनतत्परः ॥ 33॥ अमोघविक्रमोमर्त्यस्तुतोऽमृतपदोऽपदः । अमरार्पितसद्भोगोऽभवोऽम्बुजकृतासनः ॥ 34॥ अम्बुजार्चितपादाब्जोऽरजोऽफल्गुमनोरथः । ahInabAhura.agrAhyo हीनाहितविभूषणः ॥ 35॥ ahInabhogado.abhogoM.aMsapIThadhR^itabhUtikaH | agrA~Ngano.a~Ngadona~NgaprItikR^ida.agajArchitaH || 36|| अग्रगण्यो महामात्योऽमदोऽदमविभेदकः । अघोषघोष्योऽघोरश्च अमलामलखविग्रहः ॥ 37॥ अग्रदर्श्यग्रमाताचानलसोऽलसकोपनः । अनेककोटिदोऽकोटिररक्तोऽलक्ष्यरूपकः ॥ 38॥ अमृतांशोऽमृतांशुश्चाप्यमृतेश्वर एवच । अमृतांशप्रसन्नश्च अमरेशोऽमरारिहा ॥ 39॥ अकल्यकलहोऽकल्योऽमूर्त्तानन्दविग्रहः । आलोक आप्लवोऽप्याल आनन्देश्वर एवच ॥ 40॥ आम्नायोऽथागमज्ञेय आचारनिधिरेवच । आज्ञाधरोऽथाज्यभोग इनश्चेभमुखस्तथा ॥ 41॥ इन्द्रैन्दुकलाधारी इन्द्रजालपटुस्तथा । ईड्यईशान ईरीच तालाङ्कस्ताल विग्रहः ॥ 42॥ तलातलगतोमाली माल्यवान्ककुदी तथा । कलङ्कहा कपाली च कालिकारमणस्तथा ॥ 43॥ करालरूपः कालाग्निः शिखावाञ्छिखिवाहनः । शिरीषकोमलाङ्गश्च करीराभः करीरभृत् ॥ 44॥ कनकाङ्गददोर्दण्डः कनकाशो जयीतथा । जालन्धररिपुस्तारस्तारकान्तक एवच ॥ 45॥ तारकस्तारवादी च तारस्तारकराजजित् । तरिस्तरुणरूपीच तरुशायी जटान्तकः ॥ 46॥ तात्पर्यज्ञस्तलोन्माथी तारापतिरथोतलः । तलिनं च तडागश्च ततरूपश्च तारदृक् ॥ 47॥ तुलाहीनोथ तालज्ञस्तुहिनांशुस्तुतालिकः । स्तोत्रं स्तुन्दिलरूपश्च तुहिनाचलसंश्रयः ॥ 48॥ तोतुलाप्रियकारीच तालुस्तौतिलरूपकः । तुलापुरुषसंवादस्तर्कगम्यस्तलोज्झितः ॥ 49॥ तालज्ञानरतस्तापहन्ता तरणिरेवच । तपोवनरतस्तुण्डिस्तुतस्तापन एवच ॥ 50॥ तमालवन चारीच तिलकस्ततविश्चकः । तमीभर्ता तमोहन्ता तामसस्तुमलप्रियः ॥ 51॥ त्वङ्गनस्तङ्गनस्तञ्च तमोरिस्त्वचिसारकः । ताम्राक्षस्त्र्यम्बकस्त्र्यक्षस्तीक्ष्णज्योतिस्त्रिबन्धुहृत् ॥ 52॥ त्रिपुरारिस्त्रिमूर्तीशस्ततीयपदसंश्रयः । त्रिबन्धुस्त्रिपुराधीशस्तृतीयनयनोज्ज्वलः ॥ 53॥ त्रिपदासारगेयश्चत्रिपुटीशरणं तथा । पवनः पालकः पालीपाणिः पाल्यग्रणीः पटुः ॥ 54॥ पातालालयहा पानसक्तः पङ्कजलोचनः । पलायनपरः पीठसंस्थितापीठपूजितः ॥ 55॥ पुरोहितः पुरोग्रामी पुरारातिः पूरेश्वरः । प्रवीणः पुण्यदृक्पूततनुः पर्वतसंश्रयः ॥ 56॥ परीक्षकः पुराणज्ञः प्रमाणम्प्रत्ययः प्रमा । प्रमाता परमन्धाम परम्ब्रह्म पराश्रयः ॥ 57॥ परापरगतिः पारः पुराणपुरुषः परम् । प्रकृतिप्रभवः पाता प्रलयः पद्मविष्टरः ॥ 58॥ पद्माक्षः पद्मभूः पार्थवरदः पार्थिवः पणः । परापतिःपरेशानः पुरुषश्चपितामहः ॥ 59॥ पीनवक्षाःपीतवपुः पत्रिगः पथिकः पतः । पुरोळाशरतः पान्थः परेता वृतएवच ॥ 60॥ पाशीपालशहस्तश्च पद्माङ्कः परमेश्वरः । पुराणगम्यःपूतश्च पुष्पपूज्यः पुरेशयः ॥ 61॥ प्रद्युम्नःपुष्पबाणश्च पूज्यः पुष्पशिखीमयः । परमेष्टी प्रकृतीष्टः परापरकृतास्पदः ॥ 62॥ पूर्वः पौलस्त्यवरदः पौलोमीकुचमर्दनः । प्रजापालः प्रजालोपी पूतनान्तक एवच ॥ 63॥ पूतनामा पान्थतोषी पर्यङ्कशयनः पटः । परमायुः पशुपतिः पल्लीवासी परायणः ॥ 64॥ प्रमोदी पत्तनं पर्व पवित्रं पात्रमेवच । पालनः सर्वभूतानां पूर्णः पूरयिता पतिः ॥ 65॥ पुण्यकीर्तिश्च पापघ्नः पविहस्तश्च पक्षिराट् । पतङ्गधामा पूर्णाशः पतगेशः प्रशान्तधीः ॥ 66॥ याज्यो यजनपूज्यश्च यष्टायक्षप्रियो यमः । यमाप्यो ययुरूपश्च यायी यानरतो ययी ॥ 67॥ यानपानगतिर्यागी यमलोकैकशासनः । यशस्वी यापनो यामो योगेन्द्रो याज्ञिकप्रियः ॥ 68॥ यन्ता यशोधरो यज्वा यक्षेशो यामलागमः । योद्धा युगैकनिलयो युगलं युगनामभृत् ॥ 69॥ योजनाप्यो यागगम्यो यज्ञभुग्यजतां वरः । यायजूको यज्ञभोपा युगवर्तो यमात्मकः ॥ 70॥ यज्ञघ्नो यमभीतिघ्नो यमारिर्यक्षपालकः । यूपो लक्ष्मीधरो लास्यो ललितो ललितागमः ॥ 71॥ लम्बोदरार्च्यो लज्जावाल्लाभदो ललिताननः । लङ्केशार्चितपत्पद्मो ललनाललितो ललः ॥ 72॥ लक्ष्यो ललितदेहश्च लाक्षारुणपदद्वयः । लयेशो लङ्घितारातिर्लिङ्गरूपी लताश्रयः ॥ 73॥ लम्बनो लघुचेष्टश्च रतीशाभो रतिप्रियः । रमणो राक्षसेन्द्रघ्नो रक्षोधिपसुपूजितः ॥ 74॥ राकापतिवपू राजा रमापतिवरप्रदः । राजराजार्चितो रात्रिधवाङ्कितकलेवरः ॥ 75॥ रामपूज्यो रामस्पर्धो रेवतीजानिपूजितः । रेवारतो राज्यप्रदो रावणारातिपूजितः ॥ 76॥ रसातलगतो रामो रमणीरामकोपिच । रात्रिनाथाननो रङ्गनर्तको रणकत्थनः ॥ 77॥ रालार्च्यो रक्तनेत्रश्च रसज्ञो रसवल्लभः । रमाप्रियो रावणार्च्यो रामेशो रामवल्लभः ॥ 78॥ रोहिणीशो रमाभर्ता रसनो रभसप्रियः । रणार्जितयशो रक्तनेत्रो रल्लकवासनः ॥ 79॥ रतीशदेहदाही च रतिज्ञो रसभाववित् । रोहिताश्वो रत्नमौलिरिङ्गनोपोभसद्गतिः ॥ 80॥ इननेत्र इलापुत्र ईशानः सर्वकर्मणाम् । ईड्य ईश्वरपुत्रश्च ईप्सितार्थफलप्रदः ॥ 81॥ ईतिभङ्गश्चखलहा खलपूः खलपावनः । खसत्ताकः खसूतिश्च खगतिः खचरेश्वरः ॥ 82॥ खमूर्धा खमणिः खड्गहस्तः खचरलोचनः । खगयानो गणेशानो गजासुरनिसूदनः ॥ 83॥ गमागमविहीनश्च गमागमविशेषकः । गमा गमातिगज्ञेयो गाङ्गेयो गणसूर्गणः ॥ 84॥ गम्भीरनिनदोगेयप्रियो गुरुविशेषितः । गरीयान्गहनङ्गण्डमाली गुणगणार्चितः ॥ 85॥ गुण्यो गणकपूज्यश्च गगनामलसत्त्वधृत् । गञ्जालयो गञ्जपतिर्गुहावासी गिरिप्रियः ॥ 86॥ गतिःसंन्यासतत्त्वानां गम्यो गतपरात्मनाम् । गयादितीर्थसङ्घानां पावनो गतिमान्गतिः ॥ 87॥ घस्मरो घुसृणलेपी घृणी घृतभुजार्चितः । घृणिमान्घर्षणोऽघानां घनाघनरवो घनः ॥ 88॥ घनवाद्यरतःच्छन्दः छविमांञ्छिदुरोहसाम् । छन्दसां च्छन्दरूपश्च जरातीतो जपप्रियः ॥ 89॥ जपाकुसुमसङ्काशोजनपालो जलेश्वरः । जालन्धरधरो जाली जालन्धरनिषूदनः ॥ 90॥ जाज्वल्यमानतेजाश्व जगतीशो जनातिगः । जम्बारातिप्रियो जम्बूप्रसूनाभरणो जटी ॥ 91॥ जाबालवेशप्रच्छन्नोजजशाली जटापहः । जाढ्यहाजङ्गलावासी जन्मसाफल्यदो नृणाम् ॥ 92॥ जवनो जीवनं जीवप्राणदो जयतांवरः । जल्पाकोजनजन्मादिर्जलदाश्रय एवच ॥ 93॥ जलदो जर्जरीवाद्यरतोझङ्कार एवच । झरप्रवाह्योढक्काढ्यो फणत्कारप्रियस्तथा ॥ 94॥ बन्धुरो बन्धुराङ्गश्च बन्धमोचनतत्परः । बालखिल्याग्रणीर्बन्धुप्रियो वधरसंश्रयी ॥ 95॥ बलिप्रियो बलारातिरतिदोबहुदो बहुः । बाहुभूष्यो बलिघ्नश्च बलासुरनिषूदनः ॥ 96॥ बलदो बलिनांश्रेष्ठो बलिष्ठो बलिदायकः । बाहुलो बलिदर्पघ्नो बहुलाबलहोबली ॥ 97॥ बकासुरप्रमाथीच बकपत्री बलोज्ज्वलः । भासुरो भास्करो भालतलाङ्कितकलोज्ज्वलः ॥ 98॥ भामाप्रियो भस्मरूक्षो भमाली भगमाल्यपि । भगी भगवदीड्यश्च भुवनेशो भगउच्चयकृत् ॥ 99॥ भोगी भोगिविभूषश्च भूशायी भारहापिच । भूतप्रभुश्चभूतीशो भगनेत्रहरो भपः ॥ 100॥ भानुर्भाभूमिशायो च भूतिदायी भुवोगतिः । भोगास्पदं भूपवन्द्योभोगिकङ्कण एवच ॥ 101॥ भौमासुरप्रमाथीच भौमपीडानिवारणः । भौमदेवो भूमिदेवभक्तिपूजितपत्कजः ॥ 102॥ भूमिद्वारं मतिर्मन्ता मरणत्रासकारकः । महिषासुरघाती च महिषासनभीतिदः ॥ 103॥ मननाप्यो मनोध्येयोमतिमान्मननप्रियः । मनोरथपथातीतो मनोरथगतिप्रदः ॥ 104॥ मनोभिरामो मान्यश्च महेश्वासो महाकृपः । महीभरणदक्षश्च महाभीतिप्रभञ्जनः ॥ 105॥ मुनिर्मननशीलश्च. मुनीनान्त्राणकारणम् । मरुज्ज्येष्ठो मरुत्त्वांश्चमरुपातामृतापहः ॥ 106॥ मठाश्रयो मणिस्थानो मञ्जीरध्वनिसङ्गतः । महाशयो महाशश्च महादेहो महातपाः ॥ 107॥ महाचरितचञ्चुश्च महाश्चर्यनिधिर्महः । महनीयपदद्वन्द्वो महानीतिर्महागुणः ॥ 108॥ महाधृतिर्महाशान्तो महीभरणतत्परः । मयूरपृष्ठगो मन्त्रिग्रामणोर्मन्त्रपारगः ॥ 109॥ महासीनो महाचित्तो महानन्दो महोदयः । वाजिकृतारियूगश्च वाजपेयैकसाधकः ॥ 110॥ वानप्रस्थार्च्यपत्पीठो वरणीयोमलात्मनाम् । वृन्दारकोत्तमो वन्यवृत्तिर्वननवञ्चकः ॥ 111॥ वन्दारुगम्यो वृन्दश्रीर्वनमाली विशाम्पतिः । वनेचराग्रणीर्वन्द्यचरणो वनपालकः ॥ 112॥ वसुर्वसुप्रदो वस्तुसाधको वास्तुपूजितः । वासिन्तीवासितोवल्गत्पाणिर्वचनसौख्यदः ॥ 113॥ वल्लीव्रततिगुप्तात्मा वामनो वामलोचनः । विशुद्धात्मा विरूपश्चविस्तारो विग्रहीविषः ॥ 114॥ विकृतो विश्वरूपश्च विख्यातो विश्वदृग्वहः । विमोचितामरो वाली वालिबन्धकएवच ॥ 115॥ व्यासो व्यसनसक्तश्च विरजा वीरणीस्तथा । विबुधाग्र्यचरो विश्वो वीरो वर्धनएवच ॥ 116॥ विरामोखिलभूतानां वर्धनश्चापदांवटः । वृषारूढो विवस्वांश्च वृषशास्तावृषध्वजः ॥ 117॥ विश्वक्षेत्रो विशालाक्षो विमन्युर्विशदाशयः । विभीषणो विशेषज्ञो विज्ञानी च विमर्शकः ॥ 118॥ विकल्पकल्पितो वीणावादनैकरतो वणिक् । वाणिनीवननो वर्चो वित्तो वार्धकिरूपधृत् ॥ 119॥ वाडवास्यो वरूथी च वसुधातलभूषणम् । वसुन्धराधरो वर्मभृतांवरनिनादितः ॥ 120॥ वक्ता च वनिताढ्यश्च व्रतवान्व्रतसंयुतः । वेदगर्भो वादिरूपो वासनाक्षयदो वशी ॥ 121॥ शरणं शरधच्छर्म शशिभूषितशेखरः । शरीरधृतभूमिश्च शरभः शशिशीतलः ॥ 122॥ शीतलामलदेहश्रीः शीतांशुनयनोज्ज्वलः । श्रीपर्णः शर्मदः शम्भुः श्रीस्तुतः शलभः शलः ॥ 123॥ शशिविन्दुः शमीगर्भःशब्दब्रह्म शचीपतिः । शिवश्च शरभूः शार्ङ्गधन्वा शान्तमनाः शमः ॥ 124॥ शिखियानः शिखीशैलगर्भवासी शिवात्मजः । शल्यहारी शूलपाणिः शूलभूः शूलरोगहृत् ॥ 125॥ शल्यस्त्तुतः शरासङ्गधुतारिशवलः शमी । शशः शङ्करकीर्तिश्च शान्तात्मा शम्बलापहः ॥ 126॥ शम्बलाग्रामवासी च शंवाहः शमभूः शिशुः । श्मशाननिलयः श्वेतच्छविः शक्तिमयः शिवः ॥ 127॥ शनिपीडापहः शङ्कुकीली शवरसंस्तुतः । षाण्मातुरश्च षढ्वक्त्रःसहनसहजः सुहृत् ॥ 128॥ सहस्रदः सहस्राक्षः सद्भूतिः सद्गतिः सदः । सेनाभर्तो सभारत्नं सर्वभूतावसानभूः ॥ 129॥ सर्वः सर्गश्च सन्मात्रं सिद्धसेवितपद्युगः । सिद्धिदः साधकः सिद्धः सुरासुरनमस्कृतः ॥ 130॥ सुरासुरबलत्राता सुरासुरबलापहः । सप्तस्वरार्च्यकीर्तिश्च सप्तलोकैकसंश्रयः ॥ 131॥ सप्तसप्तिसुतेजाश्च सुकलःसकलातिहृत् । सर्वावासः सर्वबीजं सिन्धुशायी स्वदः स्वभूः ॥ 132॥ सदोद्योगी सुलीलश्च सद्भूतिः सर्गभावनः । स्वभावः सर्वगः सन्धिः सदसत्पतिरेवच ॥ 133॥ सामोदः सुभगः सत्यः सर्वाधारी सभूतपः । सदेवासुरसङ्गीतः सहस्रांशुकिरीटधृत् ॥ 134॥ सज्जःसङ्कलितालोकः सर्वभूतसमाश्रयः । सद्भोगनिलयः सिन्धुः सङ्गीतागमविश्रुतः ॥ 135॥ साहित्यामृततृप्तश्च सौहित्याशी सुरेश्वरः । सत्त्ववन्द्यः सत्वधामा सर्वमङ्गलसंश्रयः ॥ 136॥ सुधीः सत्सुलभः सङ्गविकलः सुविशारदः । हरात्मजो हताशङ्को हर्यश्वो हलिपूजितः ॥ 137॥ हनूमत्संस्तुतो हालापानसक्तो हरीश्वरः । हिरण्यकवचो हन्ताऽपदां हाभो हतास्वरः । हेतिहस्तो हयो हालो हयगो हारभूषितः ॥ 138॥ फलश्रुतिः \- इत्येवं कार्तिकेयस्य सर्वागमरहस्यकम् । नाम्नामष्टाभिरधिकं सहस्रं सत्फलप्रदम् ॥ 139॥ अवाप्नुवन्ति तत्सर्वम्पाठेनास्य मनीषिणः । भूतप्रेतपिषाचाद्या दूरादेवक्षयन्ति हि ॥ 140॥ नतादृग्जायतेनर्थं लोके किञ्चन भूतजम् । योदृशी विघ्नशान्त्यर्थं शक्तिरस्य मता सताम् ॥ 141॥ तस्मान्निः संशयोभूत्वा धर्मकामार्थसिद्धये । स्वामिनः कार्तिकेयस्य पठेन्नाम्नां सहस्रकम् ॥ 142॥ इति स्वामिकार्तिकेयसहस्रनामाभिधं चतुर्थाङ्गं समाप्तम् ॥ ## Encoded by Sivakumar Thyagararajan Proofread by Sivakumar Thyagararajan, Preeti N Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}