श्रीकुमारस्तवः

श्रीकुमारस्तवः

श्रीगणेशाय नमः । अव्यादपारकरुणं तरुणारुणाभ- मव्याजसुन्दरमनन्तगुणाभिरामम् । अम्भोजशक्त्यभयकुक्कुटशोभिहस्त- मम्बातपःफलमपत्यमिहैश्वरं नः ॥ १॥ आचार्यमागमरहस्यमहामनूना- माचान्तवारिनिधिदेशिकमाम्बिकेयम् । आखण्डलाद्यमरवन्दितमात्मरूप- मालम्बते मम मनः शरणं कुमारम् ॥ २॥ इन्दीवरायतविलोचनमिन्द्रसेना- नेतारमिन्दुमुखमिन्दुकलावतंसम् । इन्द्रानुजार्चितमहर्निशमिन्दिराया जामातरं हृदयमिङ्गतु मे कुमारम् ॥ ३॥ ईशानधर्मसुतमीश्वरमीश्वराणा- मीशित्वमुख्यफलदं गतिमीयुषः स्वम् । ईहानुजातजगदण्डकमीक्षितार- मीडेऽहमीप्सितसुपर्वतरुं कुमारम् ॥ ४॥ उद्यन्निशारमणवक्त्रमुपेन्द्रकन्या- मुद्वोढुमादृतमनोज्ञपुलिन्दवेषम् उन्मूलनार्थमुररीकृतादिव्यरूप- मुद्वृत्तदैत्यविततेरुपयामि देवम् ॥ ५॥ ऊरीकृतस्वचरणैकपरायणं तं दूरीकृतात्मविमुखात्मजनं भजामः । ऊहस्वरूपमुपगीतमकृत्रिमाणां मूर्धस्थितैरपि गिरां वचनैः कुमारम् ॥ ६॥ ऋक्सामवर्णितपदं यजुपानुगीत- मृष्यादियुक्तनिजमन्त्रजपैकतानान् । ऋद्धास्पदं गमयितारमृतस्वरूप- मृच्छाम्यहं शरणमात्मजमिन्दुमौलेः ॥ ७॥ एकान्तभक्तिसुलभं जगदेकनाथ- मेकातपत्रविभवप्रदमाश्रितानाम् । एकाग्रगम्यपदमेकरदानुजात- मेधामहे शरवणोद्भवमेयिवांसः ॥ ८॥ ऐश्वर्यसिद्धिमथवा सुखमैहिकं वा- प्यैकाधिपत्यमवनेरपि वामरत्वम् । ऐतुं यदीच्छसि मनः शरणं भजेथा ऐशानमङ्गजमुमागुरुभागधेयम् ॥ ९॥ ओङ्कारमन्त्रपदवाच्यमजं वदन्त- मोजोमदादपरथा प्रविवेश्य काराम् लोकान् ससर्ज निखिलान्निजयैव शक्त्या यो योगिनं तमजरं गुहमाश्रयामः ॥ १०॥ औदार्यवारिनिधिमास्पदमौचितीना- मौद्धत्यवद्दितिसुतौघभिदापटिष्ठम् । औन्नत्यमाशु ददतं सकृदानताना- मौपम्यहीनचरितं गुहमानमामः ॥ ११॥ कल्याणभूमिधरकार्मुकपुण्यपाकः कन्दर्पकोटिकमनीयकलेवरश्रीः । कल्पद्रुकल्पकरकल्पितशक्तिशाली कामान् ममाशु सफलीकुरुतां कुमारः ॥ १२॥ खेदं परित्यज मनः खलसेवनोत्थं खेलाशु खण्डपरशोः सुकृते कुमारे । खेलाविधूतखलदानवयूथपोऽयं खेदं न जातु सहते स्वपदाश्रितानाम् ॥ १३॥ गाङ्गेयकुङ्कुमजपारुणचारुगात्रं गङ्गाधराननसरोजसरोजबन्धुम् । गाङ्गेयमाश्रय मनो बहुचिन्तयालं गङ्गातरङ्गवदयं श्रिततापहारी ॥ १४॥ घोरालिकार्पितलिपिर्विधिनेति चेतो घूर्णस्यजस्रमयि किं गुहमाश्रयेथाः । घूकं दिनेश इव कोटरमेष देवः कारागृहान्तमनयत्खलु तं विरिञ्चम् ॥ १५॥ ङित्प्रत्यये सति परे गुणवृद्ध्यभावः स्यात्सार्वधातुकपिता यदि न व्यवायः । जन्तोः कथं बलवती विधिदुर्लिपिः स्यात् सर्वातिगो यदि गुहो हृदयं प्रविष्टः ॥ १६॥ चक्रायुधप्रियसुतामुखचञ्चरीक- श्चन्द्रावतंसिचरणायुधचारुहस्तः । चेतो भवानिकुचकोरकपूर्णचन्द्र- श्चित्ते चकास्तु धृतचन्द्रकभृत्कुमारः ॥ १७॥ छिन्नाखिलाघशमले स्वपदाश्रितानां छायातरौ भवमहोष्मविशोषितानाम् । छन्दानुरूपफलदे सुरसैन्यनाथे छन्दोमये मम मनो रमतां नितान्तम् ॥ १८॥ जानामि धर्ममयि तत्र न तु प्रवर्ते जानाम्यधर्ममपि नैव ततो निवर्ते । जानासि सर्वहृदयं जगदन्तरात्मन् जातं ममापचरितं सकलं क्षमेथाः ॥ १९॥ ज्ञाताखिलागमरहस्यतमार्थमेतं ज्ञात्वा समाश्रय गुहं शरणं शरण्यम् । ज्ञानं ददीत तदयं हृदयाशु तुभ्य- मेवंविधो न भविता तव येन मोहः ॥ २०॥ झञ्झासमीरणमघौघघनच्छटानां सिद्धौषधं भवभयामयविह्वलानाम् । चिन्तामणिं प्रणमतां करुणाम्बुराशिं गौरीसुतं गुहमहं शरणं प्रपद्ये ॥ २१॥ टङ्कायमाननिजकोपमशेषलोक- बाधाकरासुरमहोपलजालकानाम् । क्रौञ्चाद्रिभेदपरिगुप्तसमस्तलोक- मञ्चामि किञ्चन हृदा शिवभागधेयम् ॥ २२॥ ठूत्कारमाशु परिपातय तं कठोरं मद्वैरिकण्ठकुहरेषु गुहाविषह्यम् । यः प्रागुदस्थितभवद्भुजशक्तिविद्ध- क्रौञ्चाद्रिभेदसमये दितिजाद्रिवज्रः ॥ २३॥ डम्भापहारिचरितं दनुजेश्वराणां जम्भारिराज्यदमडम्भजनानुकूलम् । सम्भावयामि शरकाननसम्भवं तं पक्वं फलं हृदि पुरारिपुराकृतानाम् ॥ २४॥ ढङ्के समस्तहृदयाब्जगुहाशयं तं पश्यामि पातकमहागजपञ्चवक्त्रम् । पञ्चायुधारिमृदुलाङ्ककृताधिवासं क्रौञ्चारिमद्य शरणं मनसा शरण्यम् ॥ २५॥ णान्तं वनं भवति मानसचत्वरं चेत्- तस्मिन् सरस्तदुदरे कमलं तदन्तः । किंञ्चिन्महास्त्रनवषड्युगवक्त्रदृग्दो- स्तद्भेषजं भवरुजो भज गुह्यमेतत् ॥ २६॥ तत्कालतप्ततपनीयमयं किरीटं ताराधिपार्धमणिमौक्तिकशोभितान्तम् तारावलीशशिपरीवृतमेरुशङ्कां तन्वत्तनोतु कुशलं मम तारकारेः ॥ २७॥ स्थेयः शिवं दिशतु मे स्थिरधन्वसूनोः कोटीरनद्धनवरत्नमरीचिविद्धम् । इन्द्रायुधोपमितमिन्दुकलावदातं लोलम्बलोलदलकोल्लसितं ललाटम् ॥ २८॥ दैन्यं ममापहरतां दहनोद्भवस्य कारुण्यवेल्लननियन्त्रितसर्वलोकम् । दिव्यं भ्रुवोर्युगलमीषदरालिरम्यं दूरास्तदर्पकशरासनदर्पभारम् ॥ २९॥ धून्वन्तु मे दुरितमाशु दिशन्तु सौख्यं धीरस्य धूर्जटिसुतस्य कटाक्षमालाः । धूतारविन्दरुचयः करुणामरन्द- धारातिमात्रशिशिराः कमलानिवासाः ॥ ३०॥ नासापुटं नलिननाभसहोदरस्य नासीरनेतुरनिशं कुशलानि कुर्यात् । निम्नोन्नतं नवतिलप्रसवाभिरामं नीचैस्तरीकृतसुचम्पककोरकाभम् ॥ ३१॥ पातां परस्परसमौ गुरुपद्मराग- पाषाणदर्पणसमानरुची कपोलौ पर्यन्तलम्बिमणिकुण्डलमण्डितान्तौ पाटीरशैलपवमानसखारिसूनोः ॥ ३२॥ फुल्लारविन्दसदृशं फलतु श्रियं मे फालान्तलोचनभवस्य मुखं प्रसन्नम् । स्फारस्फुरद्दशनमौक्तिकमन्दहासं श्मश्रुप्ररोहमधरोष्ठपुटप्रवालम् ॥ ३३॥ बर्हीन्द्रकेतनरतस्य मुखाब्जनालो बुद्धिप्रदोऽस्तु शुभदो मम कम्बुकण्ठः । बन्धूकवर्णरुचिभिन्नरुचिप्रवाल- बन्धू भवद्विशदमौक्तिकहारहारी ॥ ३४॥ भद्राङ्कभद्रतनयस्य भुजा भवेयु- र्भद्राय मे भुवनरक्षणजागरूकाः । भास्वत्सुवर्णवलयाङ्गदकाङ्गुलीया भक्ताखिलेष्टफलदानसुरद्रुशाखाः ॥ ३५॥ मन्दारमाल्यमकरन्दमिलद्विरेफ- मालामनोहरमुरो हरनन्दनस्य । माङ्गल्यमावहतु माधवकन्यकाया माणिक्यहारिकुचकुङ्कुमपङ्कशोणम् ॥ ३६॥ यज्ञेश्वरस्य यजमानतनोर्गुहस्य योगेश्वरस्य जठरं जगतां निधानम् । युक्तेन योजयतु मां त्रिवलीविरूढ- रोमावलीलसितवृत्तगभीरनाभम् ॥ ३७॥ रत्नानुविद्धरमणीयसुवर्णकाञ्ची- रेखापिनद्धकनकान्तदुकूलकान्तम् । रामावलीहृदयसंवननं सदा मां रक्षेत्पुलिन्दरमणीरमणस्य मध्यम् ॥ ३८॥ लक्ष्मीविलासभवनं कदलीकमेत- ल्लीलानुकारि ललितान्तरमूरुयुग्मम् । लावण्यशालि लघयेन्मम दैन्यभारं लोकोत्तरस्य ललिताकुलनन्दनस्य ॥ ३९॥ वाचामगोचरमनोहरवामरूपं वामार्धजानिजनुषः किल जानुयुग्मम् । वन्दे वरेण्यमणिदर्पणमञ्जुवृत्तं वन्दारुवाञ्छितवरप्रददिव्यरत्नम् ॥ ४०॥ शम्भोः सुतस्य शतपत्रशरासतूणी- शङ्कावहे शबरराजसुताभिकस्य । शश्वत्कराब्जमृदिते शतमन्युपुत्र्या श‍ृङ्गारिते शमयतां शमलं सुजङ्घे ॥ ४१॥ षड्युग्मषड्भुजमुखस्य पदारविन्दे षड्वैरिवर्गशमने मम जीव एषः । षड्भिः समेत्य करणैः सह षट्पदत्वं षट्पङ्कजोपरि गतो रमतां सुखेन ॥ ४२॥ स्कान्दं सदा स्फुरतु मे मनसि स्वरूपं सर्वाङ्गसुन्दरतरं सरसं समग्रम् । सच्चिन्मयं सकलसत्त्वहिते निविष्टं साक्षात्सदाकृतसदाशिवभागधेयम् ॥ ४३॥ हेरम्बसोदर हिरण्मयकुण्डलाय हेमाङ्गदाय हिमशैलसुतासुताय । हेतोः समस्तजगतां हितचेष्टिताय हे शूरपद्मकुलकाल नमो नमस्ते ॥ ४४॥ क्षोणीधरक्षितिपभूरमणान्ववाय- क्षीरार्णवोदरभवक्षणदाकरेण । क्षन्तव्यमेव भवता गुह साहसं मे क्षुद्रस्य तावकगुणस्तवनाय जातम् ॥ ४५॥ इति श्रीकुमारस्तवं समाप्तम् । ॥ ॐ श्रीसुब्रह्मण्याय नमः ॥ Encoded by Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran
% Text title            : kumArastavaH
% File name             : kumArastavaH.itx
% itxtitle              : kumArastavaH
% engtitle              : kumArastavaH
% Category              : subrahmanya
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com
% Proofread by          : Sivakumar Thyagarajan Iyer, PSA Easwaran
% Description-comments  : Page 101 of scanned PDF of Stotrasamahara part 1
% Indexextra            : (Scanned)
% Latest update         : November 21, 2017, July 5, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org