% Text title : kumArastavaH % File name : kumArastavaH.itx % Category : subrahmanya % Location : doc\_subrahmanya % Transliterated by : Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com % Proofread by : Sivakumar Thyagarajan Iyer, PSA Easwaran % Description-comments : Page 101 of scanned PDF of Stotrasamahara part 1 % Latest update : November 21, 2017, July 5, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIkumArastavaH ..}## \itxtitle{.. shrIkumArastavaH ..}##\endtitles ## श्रीगणेशाय नमः । अव्यादपारकरुणं तरुणारुणाभ\- मव्याजसुन्दरमनन्तगुणाभिरामम् । अम्भोजशक्त्यभयकुक्कुटशोभिहस्त\- मम्बातपःफलमपत्यमिहैश्वरं नः ॥ 1॥ आचार्यमागमरहस्यमहामनूना\- माचान्तवारिनिधिदेशिकमाम्बिकेयम् । आखण्डलाद्यमरवन्दितमात्मरूप\- मालम्बते मम मनः शरणं कुमारम् ॥ 2॥ इन्दीवरायतविलोचनमिन्द्रसेना\- नेतारमिन्दुमुखमिन्दुकलावतंसम् । इन्द्रानुजार्चितमहर्निशमिन्दिराया जामातरं हृदयमिङ्गतु मे कुमारम् ॥ 3॥ ईशानधर्मसुतमीश्वरमीश्वराणा\- मीशित्वमुख्यफलदं गतिमीयुषः स्वम् । ईहानुजातजगदण्डकमीक्षितार\- मीडेऽहमीप्सितसुपर्वतरुं कुमारम् ॥ 4॥ उद्यन्निशारमणवक्त्रमुपेन्द्रकन्या\- मुद्वोढुमादृतमनोज्ञपुलिन्दवेषम् उन्मूलनार्थमुररीकृतादिव्यरूप\- मुद्वृत्तदैत्यविततेरुपयामि देवम् ॥ 5॥ ऊरीकृतस्वचरणैकपरायणं तं दूरीकृतात्मविमुखात्मजनं भजामः । ऊहस्वरूपमुपगीतमकृत्रिमाणां मूर्धस्थितैरपि गिरां वचनैः कुमारम् ॥ 6॥ ऋक्सामवर्णितपदं यजुपानुगीत\- मृष्यादियुक्तनिजमन्त्रजपैकतानान् । ऋद्धास्पदं गमयितारमृतस्वरूप\- मृच्छाम्यहं शरणमात्मजमिन्दुमौलेः ॥ 7॥ एकान्तभक्तिसुलभं जगदेकनाथ\- मेकातपत्रविभवप्रदमाश्रितानाम् । एकाग्रगम्यपदमेकरदानुजात\- मेधामहे शरवणोद्भवमेयिवांसः ॥ 8॥ ऐश्वर्यसिद्धिमथवा सुखमैहिकं वा\- प्यैकाधिपत्यमवनेरपि वामरत्वम् । ऐतुं यदीच्छसि मनः शरणं भजेथा ऐशानमङ्गजमुमागुरुभागधेयम् ॥ 9॥ ओङ्कारमन्त्रपदवाच्यमजं वदन्त\- मोजोमदादपरथा प्रविवेश्य काराम् लोकान् ससर्ज निखिलान्निजयैव शक्त्या यो योगिनं तमजरं गुहमाश्रयामः ॥ 10॥ औदार्यवारिनिधिमास्पदमौचितीना\- मौद्धत्यवद्दितिसुतौघभिदापटिष्ठम् । औन्नत्यमाशु ददतं सकृदानताना\- मौपम्यहीनचरितं गुहमानमामः ॥ 11॥ कल्याणभूमिधरकार्मुकपुण्यपाकः कन्दर्पकोटिकमनीयकलेवरश्रीः । कल्पद्रुकल्पकरकल्पितशक्तिशाली कामान् ममाशु सफलीकुरुतां कुमारः ॥ 12॥ खेदं परित्यज मनः खलसेवनोत्थं खेलाशु खण्डपरशोः सुकृते कुमारे । खेलाविधूतखलदानवयूथपोऽयं खेदं न जातु सहते स्वपदाश्रितानाम् ॥ 13॥ गाङ्गेयकुङ्कुमजपारुणचारुगात्रं गङ्गाधराननसरोजसरोजबन्धुम् । गाङ्गेयमाश्रय मनो बहुचिन्तयालं गङ्गातरङ्गवदयं श्रिततापहारी ॥ 14॥ घोरालिकार्पितलिपिर्विधिनेति चेतो घूर्णस्यजस्रमयि किं गुहमाश्रयेथाः । घूकं दिनेश इव कोटरमेष देवः कारागृहान्तमनयत्खलु तं विरिञ्चम् ॥ 15॥ ङित्प्रत्यये सति परे गुणवृद्ध्यभावः स्यात्सार्वधातुकपिता यदि न व्यवायः । जन्तोः कथं बलवती विधिदुर्लिपिः स्यात् सर्वातिगो यदि गुहो हृदयं प्रविष्टः ॥ 16॥ चक्रायुधप्रियसुतामुखचञ्चरीक\- श्चन्द्रावतंसिचरणायुधचारुहस्तः । चेतो भवानिकुचकोरकपूर्णचन्द्र\- श्चित्ते चकास्तु धृतचन्द्रकभृत्कुमारः ॥ 17॥ छिन्नाखिलाघशमले स्वपदाश्रितानां छायातरौ भवमहोष्मविशोषितानाम् । छन्दानुरूपफलदे सुरसैन्यनाथे छन्दोमये मम मनो रमतां नितान्तम् ॥ 18॥ जानामि धर्ममयि तत्र न तु प्रवर्ते जानाम्यधर्ममपि नैव ततो निवर्ते । जानासि सर्वहृदयं जगदन्तरात्मन् जातं ममापचरितं सकलं क्षमेथाः ॥ 19॥ ज्ञाताखिलागमरहस्यतमार्थमेतं ज्ञात्वा समाश्रय गुहं शरणं शरण्यम् । ज्ञानं ददीत तदयं हृदयाशु तुभ्य\- मेवंविधो न भविता तव येन मोहः ॥ 20॥ झञ्झासमीरणमघौघघनच्छटानां सिद्धौषधं भवभयामयविह्वलानाम् । चिन्तामणिं प्रणमतां करुणाम्बुराशिं गौरीसुतं गुहमहं शरणं प्रपद्ये ॥ 21॥ टङ्कायमाननिजकोपमशेषलोक\- बाधाकरासुरमहोपलजालकानाम् । क्रौञ्चाद्रिभेदपरिगुप्तसमस्तलोक\- मञ्चामि किञ्चन हृदा शिवभागधेयम् ॥ 22॥ ठूत्कारमाशु परिपातय तं कठोरं मद्वैरिकण्ठकुहरेषु गुहाविषह्यम् । यः प्रागुदस्थितभवद्भुजशक्तिविद्ध\- क्रौञ्चाद्रिभेदसमये दितिजाद्रिवज्रः ॥ 23॥ डम्भापहारिचरितं दनुजेश्वराणां जम्भारिराज्यदमडम्भजनानुकूलम् । सम्भावयामि शरकाननसम्भवं तं पक्वं फलं हृदि पुरारिपुराकृतानाम् ॥ 24॥ ढङ्के समस्तहृदयाब्जगुहाशयं तं पश्यामि पातकमहागजपञ्चवक्त्रम् । पञ्चायुधारिमृदुलाङ्ककृताधिवासं क्रौञ्चारिमद्य शरणं मनसा शरण्यम् ॥ 25॥ णान्तं वनं भवति मानसचत्वरं चेत्\- तस्मिन् सरस्तदुदरे कमलं तदन्तः । किंञ्चिन्महास्त्रनवषड्युगवक्त्रदृग्दो\- स्तद्भेषजं भवरुजो भज गुह्यमेतत् ॥ 26॥ तत्कालतप्ततपनीयमयं किरीटं ताराधिपार्धमणिमौक्तिकशोभितान्तम् तारावलीशशिपरीवृतमेरुशङ्कां तन्वत्तनोतु कुशलं मम तारकारेः ॥ 27॥ स्थेयः शिवं दिशतु मे स्थिरधन्वसूनोः कोटीरनद्धनवरत्नमरीचिविद्धम् । इन्द्रायुधोपमितमिन्दुकलावदातं लोलम्बलोलदलकोल्लसितं ललाटम् ॥ 28॥ दैन्यं ममापहरतां दहनोद्भवस्य कारुण्यवेल्लननियन्त्रितसर्वलोकम् । दिव्यं भ्रुवोर्युगलमीषदरालिरम्यं दूरास्तदर्पकशरासनदर्पभारम् ॥ 29॥ धून्वन्तु मे दुरितमाशु दिशन्तु सौख्यं धीरस्य धूर्जटिसुतस्य कटाक्षमालाः । धूतारविन्दरुचयः करुणामरन्द\- धारातिमात्रशिशिराः कमलानिवासाः ॥ 30॥ नासापुटं नलिननाभसहोदरस्य नासीरनेतुरनिशं कुशलानि कुर्यात् । निम्नोन्नतं नवतिलप्रसवाभिरामं नीचैस्तरीकृतसुचम्पककोरकाभम् ॥ 31॥ पातां परस्परसमौ गुरुपद्मराग\- पाषाणदर्पणसमानरुची कपोलौ पर्यन्तलम्बिमणिकुण्डलमण्डितान्तौ पाटीरशैलपवमानसखारिसूनोः ॥ 32॥ फुल्लारविन्दसदृशं फलतु श्रियं मे फालान्तलोचनभवस्य मुखं प्रसन्नम् । स्फारस्फुरद्दशनमौक्तिकमन्दहासं श्मश्रुप्ररोहमधरोष्ठपुटप्रवालम् ॥ 33॥ बर्हीन्द्रकेतनरतस्य मुखाब्जनालो बुद्धिप्रदोऽस्तु शुभदो मम कम्बुकण्ठः । बन्धूकवर्णरुचिभिन्नरुचिप्रवाल\- बन्धू भवद्विशदमौक्तिकहारहारी ॥ 34॥ भद्राङ्कभद्रतनयस्य भुजा भवेयु\- र्भद्राय मे भुवनरक्षणजागरूकाः । भास्वत्सुवर्णवलयाङ्गदकाङ्गुलीया भक्ताखिलेष्टफलदानसुरद्रुशाखाः ॥ 35॥ मन्दारमाल्यमकरन्दमिलद्विरेफ\- मालामनोहरमुरो हरनन्दनस्य । माङ्गल्यमावहतु माधवकन्यकाया माणिक्यहारिकुचकुङ्कुमपङ्कशोणम् ॥ 36॥ यज्ञेश्वरस्य यजमानतनोर्गुहस्य योगेश्वरस्य जठरं जगतां निधानम् । युक्तेन योजयतु मां त्रिवलीविरूढ\- रोमावलीलसितवृत्तगभीरनाभम् ॥ 37॥ रत्नानुविद्धरमणीयसुवर्णकाञ्ची\- रेखापिनद्धकनकान्तदुकूलकान्तम् । रामावलीहृदयसंवननं सदा मां रक्षेत्पुलिन्दरमणीरमणस्य मध्यम् ॥ 38॥ लक्ष्मीविलासभवनं कदलीकमेत\- ल्लीलानुकारि ललितान्तरमूरुयुग्मम् । लावण्यशालि लघयेन्मम दैन्यभारं लोकोत्तरस्य ललिताकुलनन्दनस्य ॥ 39॥ वाचामगोचरमनोहरवामरूपं वामार्धजानिजनुषः किल जानुयुग्मम् । वन्दे वरेण्यमणिदर्पणमञ्जुवृत्तं वन्दारुवाञ्छितवरप्रददिव्यरत्नम् ॥ 40॥ शम्भोः सुतस्य शतपत्रशरासतूणी\- शङ्कावहे शबरराजसुताभिकस्य । शश्वत्कराब्जमृदिते शतमन्युपुत्र्या शृङ्गारिते शमयतां शमलं सुजङ्घे ॥ 41॥ षड्युग्मषड्भुजमुखस्य पदारविन्दे षड्वैरिवर्गशमने मम जीव एषः । षड्भिः समेत्य करणैः सह षट्पदत्वं षट्पङ्कजोपरि गतो रमतां सुखेन ॥ 42॥ स्कान्दं सदा स्फुरतु मे मनसि स्वरूपं सर्वाङ्गसुन्दरतरं सरसं समग्रम् । सच्चिन्मयं सकलसत्त्वहिते निविष्टं साक्षात्सदाकृतसदाशिवभागधेयम् ॥ 43॥ हेरम्बसोदर हिरण्मयकुण्डलाय हेमाङ्गदाय हिमशैलसुतासुताय । हेतोः समस्तजगतां हितचेष्टिताय हे शूरपद्मकुलकाल नमो नमस्ते ॥ 44॥ क्षोणीधरक्षितिपभूरमणान्ववाय\- क्षीरार्णवोदरभवक्षणदाकरेण । क्षन्तव्यमेव भवता गुह साहसं मे क्षुद्रस्य तावकगुणस्तवनाय जातम् ॥ 45॥ इति श्रीकुमारस्तवं समाप्तम् । ॥ OM श्रीसुब्रह्मण्याय नमः ॥ ## Encoded by Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}