% Text title : kumArastutiH % File name : kumArastutiH.itx % Category : subrahmanya % Location : doc\_subrahmanya % Proofread by : NA % Description/comments : shivapurANam 2.4.6 verses 4-22 % Source : शिवपुराणम्, संहिता 2 (रुद्रसंहिता), खण्डः 4 (कुमारखण्डः) अध्यायः 06 % Latest update : May 12, 2018 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Kumarastuti ..}## \itxtitle{.. shrIkumArastutiH ..}##\endtitles ## vipra उवाच \- शृणु स्वामिन्वचो मेद्य कष्टं मे विनिवारय । सर्वब्रह्माण्डनाथस्त्वमतस्ते शरणं गतः ॥ 1॥ अजमेधाध्वरं कर्तुमारम्भं कृतवानहम् । सोऽजो गतो गृहान्मे हि त्रोटयित्वा स्वबन्धनम् ॥ 2॥ न जाने स गतः कुत्राऽन्वेषणं तत्कृतं बहु । न प्राप्तोऽतस्स बलवान् भङ्गो भवति मे क्रतोः ॥ 3॥ त्वयि नाथे सति विभो यज्ञभङ्गः कथं भवेत् । विचार्य्यैवाऽखिलेशान काम पूर्णं कुरुष्व मे ॥ 4॥ त्वां विहाय शरण्यं कं यायां शिवसुत प्रभो । सर्वब्रह्माण्डनाथं हि सर्वामरसुसेवितम् ॥ 5॥ दीनबन्धुर्दयासिन्धुस्सुसेव्या भक्तवत्सलः । हरिब्रह्मादिदेवैश्च सुस्तुतः परमेश्वरः ॥ 6॥ पार्वतीनन्दनस्स्कन्दः परमेकः परन्तपः । परमात्माऽत्मदस्स्वामी सतां च शरणार्थिनाम् ॥ 7॥ दीनानाथ महेश शङ्करसुत त्रैलोक्यनाथ प्रभो मायाधीश समागतोऽस्मि शरणं मां पाहि विप्रप्रिय । त्वं सर्वप्रभुप्रियः खिलविदब्रह्मादिदेवैस्तुत\- स्त्वं मायाकृतिरात्मभक्तसुखदो रक्षापरो मायिकः ॥ 8॥ भक्तप्राणगुणाकरस्त्रिगुणतो भिन्नोऽसि शम्भुप्रियः शम्भुः शम्भुसुतः प्रसन्नसुखदस्सच्चित्स्वरूपो महान् । सर्वज्ञस्त्रिपुरघ्नशङ्करसुतः सत्प्रेमवश्यस्सदा षड्वक्त्रः प्रियसाधुरानतप्रियस्सर्वेश्वरश्शङ्करः । साधुद्रोहकरघ्न शङ्करगुरो ब्रह्माण्डनाथो प्रभुः सर्वेषाममरादिसेवितपदो मां पाहि सेवाप्रिय ॥ 9॥ वैरिभयङ्कर शङ्कर जनशरणस्य वन्दे तव पदपद्मं सुखकरणस्य । विज्ञप्तिं मम कर्णे स्कन्द निधेहि निजभक्तिं जनचेतसि सदा विधेहि ॥ 10॥ करोति किं तस्य बली विपक्षोदक्षोऽपि पक्षोभयापार्श्वगुप्तः । किन्तक्षकोप्यामिषभक्षको वा त्वं रक्षको यस्य सदक्षमानः ॥ 11॥ विबुधगुरुरपि त्वां स्तोतुमीशो न हि स्यात्\- कथय कथमहं स्यां मन्दबुद्धिर्वरार्च्यः । शुचिरशुचिरनार्यो यादृशस्तादृशो वा पदकमल परागं स्कन्द ते प्रार्थयामि ॥ 12॥ हे सर्वेश्वर भक्तवत्सल कृपासिन्धो त्वदीयोऽस्म्यहं भृत्यस्स्वस्य न सेवकस्य गणपस्याऽऽगश्शतं सत्प्रभो । भक्तिं क्वापि कृतां मनागपि विभो जानासि भृत्यार्तिहा त्वत्तो नास्त्यपरोऽविता न भगवन् मत्तो नरः पामरः ॥ 13॥ कल्याणकर्ता कलिकल्मषघ्नः कुबेरबन्धुः करुणार्द्रचित्तः । त्रिषट्कनेत्रो रसवक्त्रशोभी यज्ञं प्रपूर्णं कुरु मे गुह त्वम् ॥ 14॥ रक्षकस्त्वं त्रिलोकस्य शरणागतवत्सलः । यज्ञकर्ता यज्ञभर्ता हरसे विघ्नकारिणाम् ॥ 15॥ विघ्नवारण साधूनां सर्गकारण सर्वतः । पूर्णं कुरु ममेशान सुतयज्ञ नमोऽस्तु ते ॥ 16॥ सर्वत्राता स्कन्द हि त्वं सर्वज्ञाता त्वमेव हि । सर्वेश्वरस्त्वमीशानो निवेशसकलाऽवनः ॥ 17॥ संगीतज्ञस्त्वमेवासि वेदविज्ञः परः प्रभुः । सर्वस्थाता विधाता त्वं देवदेवस्सतां गतिः ॥ 18॥ भवानीनन्दनश्शम्भुतनयो वयुनः स्वराट् । ध्याता ध्येयः पितॄणां हि पिता योनिः सदात्मनाम् ॥ 19॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराऽद्भुतचरितवर्णनं नाम षष्ठोऽध्यायान्तर्गतं श्रीकुमारस्तुतिः सम्पूर्णा ॥ ## शिवपुराणम्, संहिता 2 (रुद्रसंहिता), खण्डः 4 (कुमारखण्डः) अध्यायः 6 Verses 4-22 NA \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}