मुरुकाष्टकम्

मुरुकाष्टकम्

ॐ श्री गणेशाय नमः मुरुकष्षण्मुखस्स्कन्दः सुब्रह्मण्यश्शिवात्मजः । वल्लीसेनापतिः पातु विघ्नराजानुजस्सदा ॥ १॥ मुरुक श्रीमतान्नाथ भोगमोक्षप्रद प्रभो । देवदेव महासेन पाहि पाहि सदा विभो ॥ २॥ मुरुकं मुक्तिदं देवं मुनीनां मोदकं प्रभुम् । मोचकं सर्वदुःखानां मोहनाशं सदा नुमः ॥ ३॥ मुरुकेण मुकुन्देन मुनीनां हार्दवासिना । वल्लीशेन महेशेन पालितास्सर्वदा वयम् ॥ ४॥ मुरुकाय नमः प्रातः मुरुकाय नमो निशि । मुरुकाय नमः सायं मुरुकाय नमो नमः ॥ ५॥ मुरुकात्परमात्सत्याद्गाङ्गेयाच्छिखिवाहनात् । गुहात्परं न जानेऽहं तत्त्वं किमपि सर्वदा ॥ ६॥ मुरुकस्य महेशस्य वल्लीसेनापतेः प्रभोः । चिदम्बरविलासस्य चरणौ सर्वदा भजे ॥ ७॥ मुरुके देवसेनेशे शिखिवाहे द्विषड्भुजे । कृत्तिकातनये शम्भौ सर्वदा रमतां मनः ॥ ८॥ इति मुरुकाष्टकं सम्पूर्णम् ॥ Encoded and proofread by Psa Easwaran
% Text title            : murukAShTakam
% File name             : murukAShTakam.itx
% itxtitle              : murukAShTakam
% engtitle              : murukAShTakam
% Category              : aShTaka, subrahmanya
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Subcategory
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran, Sivakumar Thyagarajan
% Proofread by          : PSA Easwaran
% Latest update         : September 13, 2015
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org