श्रीस्कन्दषट्कम्

श्रीस्कन्दषट्कम्

ॐ श्रीगणेशाय नमः । षण्मुखं पार्वतीपुत्रं क्रौञ्चशैलविमर्दनम् । देवसेनापतिं देवं स्कन्दं वन्दे शिवात्मजम् ॥ १॥ तारकासुरहन्तारं मयूरासनसंस्थितम् । शक्तिपाणिं च देवेशं स्कन्दं वन्दे शिवात्मजम् ॥ २॥ विश्वेश्वरप्रियं देवं विश्वेश्वरतनूद्भवम् । कामुकं कामदं कान्तं स्कन्दं वन्दे शिवात्मजम् ॥ ३॥ कुमारं मुनिशार्दूलमानसानन्दगोचरम् । वल्लीकान्तं जगद्योनिं स्कन्दं वन्दे शिवात्मजम् ॥ ४॥ प्रलयस्थितिकर्तारं आदिकर्तारमीश्वरम् । भक्तप्रियं मदोन्मत्तं स्कन्दं वन्दे शिवात्मजम् ॥ ५॥ विशाखं सर्वभूतानां स्वामिनं कृत्तिकासुतम् । सदाबलं जटाधारं स्कन्दं वन्दे शिवात्मजम् ॥ ६॥ स्कन्दषट्कं स्तोत्रमिदं यः पठेत् श‍ृणुयान्नरः । वाञ्छितान् लभते सद्यश्चान्ते स्कन्दपुरं व्रजेत् ॥ ७॥ इति श्रीस्कन्दषट्कं सम्पूर्णम् ॥ Proofread by Sivakumar Thyagarajan shivakumar24 at gmail.com, PSA Easwaran psaeaswaran at gmail.com
% Text title            : skandaShaTkam
% File name             : skandaShaTkam.itx
% itxtitle              : skandaShaTkam
% engtitle              : skandaShaTkam
% Category              : ShaTkam, subrahmanya
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sivakumar Thyagarajan shivakumar24 at gmail, PSA Easwaran
% Description-comments  : Subrahmanya Stuti Manjari, Mahaperiaval Trust
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : December 22, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org