% Text title : skandalaharI % File name : skandalaharI.itx % Category : subrahmanya % Location : doc\_subrahmanya % Proofread by : Sivakumar Thyagarajan shivakumar24 at gmail.com, PSA Easwaran % Description-comments : Subrahmanya Stuti Manjari, Mahaperiaval Trust % Acknowledge-Permission: Mahaperiaval Trust % Latest update : January 3, 2017 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. skandalaharI ..}## \itxtitle{.. skandalaharI ..}##\endtitles ## OM श्रीगणेशाय नमः । श्रीः । श्रियै भूयाः श्रीमच्छरवणभव त्वं शिवसुतः प्रियप्राप्त्यै भूयाः प्रतनगजवक्त्रस्य सहज । त्वयि प्रेमोद्रेकात्प्रकटवचसा स्तोतुमनसा मयाऽऽरब्धं स्तोतुं तदिदमनुमन्यस्व भगवन् ॥ 1॥ निराबाधं राजच्छरदुदितराकाहिमकर\- प्ररूढज्योत्स्नाभास्मितवदनषट्कस्त्रिणयनः । पुरः प्रादुर्भूय स्फुरतु करुणापूर्णहृदयः करोतु स्वास्थ्यं वै कमलदलबिन्दूपमहृदि ॥ 2॥ न लोकेऽन्यं देवं नतजनकृतप्रत्ययविधिं ## वर् ## नतजनपरित्राण निपुणं विलोके भीतानां निखिलभयभीतैकशरणम् । ## वर् ## विध्वंसनचणम् । कलौ कालेऽप्यन्तर्हरसि तिमिरं भास्कर इव प्रलुब्धानां भोगेष्वपि निखिलभोगान्वितरसि ॥ 3॥ शिव स्वामिन् देव श्रितकलुषनिःशेषण गुरो ## वर् ## शेषण विभो भवध्वान्तध्वंसे मिहिरशतकोटिप्रतिभट । शिवप्राप्त्यै सम्यक्फलितसदुपायप्रकटन ध्रुवं त्वत्कारुण्ये कलिरपि कृती भूपविभवः ॥ 4॥ अशक्तानां कर्मस्वपि निखिलनिःश्रेयसकृतौ पशुत्वग्रस्तानां पतिरसि विपाशत्वकलने । प्रशस्तानां भूम्नां निधिरसि निरोद्धा निजशुचां अशक्तानां कर्ता जगति धृतशक्तिः किल भवान् ॥ 5॥ ## वर् ## जगत्कर्ता भर्ता भवसि विनिहर्ताऽन्तसमये रुषाऽऽर्तानां हर्ता विषयिविषयाणां घटयिता तृषाऽऽर्तानां काले परममृतवर्षी घन इव । मृषाज्ञानार्तानां निखिलविचिकित्सापरिहरो विषग्रस्तानां त्वं सकलभयहर्ता विलससि ॥ 6॥ रसाधिक्यं भक्तैरधिकमधिकं वर्षय विभो प्रसीद त्वं भूयः प्रकटय चिदानन्दलहरीम् । असारे संसारे सदसति न लिप्तं मम मनः ## वर् ## सदसति न सङ्गो भवतु मे कुसीदं भूयान्मे कुशलवति निःश्रेयसपथे ॥ 7॥ महामोहारण्ये विचरति मनस्तन्नियमयन् अहन्तां निश्शेषीकुरु करुणया त्वं स्नपय माम् । महीयो माहात्म्यं तव मननमार्गे स्फुरतु मे महस्स्तोमाकारे त्वयि मतिजुषि स्यात्क्व नु तमः ॥ 8॥ वलक्षाभं स्निग्धं वदनकमलेभ्यः प्रसृमरं मिलत्कारुण्यार्द्रं मृदितभुवनार्ति स्मितपदम् । पुलिन्दापत्यस्य प्रकटपुलकोद्रेकजनकं दलद्दैन्यं खेदं हरतु सततं नः सुरगुरो ॥ 9॥ ## वर् ## नः शरजने अतीतो ब्रह्मादीन् कृतिमुखकृतः कारणपतीन् क्षितिस्तोयं वह्निर्मरुदसि वियत्तत्त्वमखिलम् । पतिः कृत्यानां त्वं परिणतचिदात्मेक्षणवतां धृतिस्त्वं ध्यातः सन् दिशसि निजसायुज्यपदवीम् ॥ 10॥ त्वदात्मा त्वच्चित्तस्त्वदनुभवबुद्धिस्मृतिपथः त्वया व्याप्तं सर्वं जगदिदमशेषं स्थिरचरम् । ## वर् ## त्वया व्याप्त्वदलोकः सदा योगी साक्षाद्भजति तव सारूप्यममलं त्वदायत्तानां किं न हि सुलभमष्टौ च विभवाः2॥ 11॥ ## वर् ## भवति दुरवापं त्रिजगति ॥ कति ब्रह्मणो वा कति कमलनेत्राः कति हराः कति ब्रह्माण्डानां कति च शतकोटिष्वधिकृताः । कृताज्ञाः सन्तस्ते विविधकृतिरक्षाभृतिकराः अतः सर्वैश्वर्यं तव यदपरिच्छेद्यविभवम् ॥ 12॥ नमस्ते स्कन्दाय त्रिदशपरिपालाय महते नमः क्रौञाभिख्यासुरदलनदक्षाय भवते । नमः शूरक्रूरत्रिदशरिपुदण्डाध्वरकृते ## वर् ## नमः प्रष्ठ क्रूर नमो भूयो भूयो नतिकृदवने जागरवते ॥ 13॥ शिवस्त्वं शक्तिस्त्वं तदुभयतमैक्यं पृथगसि ## वर् ## शिवस्त्वं शक्तिस्त्वं प्रथयसि तदैक्यं गुह विभो स्तवे ध्याने पूजाजपनियममुख्येष्वभिरताः । भुवि स्थित्वा भोगान् सुचिरमुपभुज्य प्रमुदिताः भवन्ति स्थाने तत् तदनु पुनरावृत्तिविमुखाः ॥ 14॥ ## वर् ## भवन्ति त्वत्स्थाने गुरोर्विद्यां लब्ध्वा सकलभयहन्त्रीं जपपराः पुरश्चर्यामुख्यक्रमविधिजुषो ध्याननिपुणाः । व्रतस्थैः कामौघैरभिलषितवाञ्छां प्रियभुजः चिरं जीवन्मुक्ता जगति विजयन्ते सुकृतिनः ॥ 15॥ शरज्ज्योत्स्नाशुभ्रं स्फटिकनिकुरुम्बाभरुचिरं ## वर् ## स्फटिकनिकुरुम्बान्तिविमलं स्फुरन्मुक्ताहारं धवलवसनं भावयति यः । प्ररोहत्कारुण्यामृतबहुलधाराभिरभितः चिरं सिक्तात्मा वै स भवति च विच्छिन्ननिगडः ॥ 16॥ वृधा कर्तुं दुष्टान् विविधविषवेगान् शमयितुं सुधारोचिष्कोटि प्रतिभटरुचिं भावयति यः । अधः कर्तुं साक्षाद्भवति विनतासूनुमचिरात् ## वर् ## कर्तुं भक्तो भवति विधत्ते सर्पाणां विविधविषदर्पापहरणम् ॥ 17॥ प्रवालाभापूरे प्रसरति महस्ते जगदिदं दिवं भूमिं काष्ठाः सकलमपि सञ्चिन्तयति यः । द्रवीकुर्याच्चेतस्त्रिदशनिवहानामपि सुखाद्\- भुवि स्त्रीणां पुंसां वशयति तिरश्चामपि मनः ॥ 18॥ नवाम्भोदश्यामं मरकतमणिप्रख्यमथ वा भवन्तं ध्यायेद्यो भवति निपुणो मोहनविधौ । दिविष्ठानां भूमावपि विविधदेशेषु वसतां नृणां देवानां वा वियति चरतां पत्रिफणिनाम् ॥ 19॥ ## वर् ## ध्रुवं पक्षीणां वा भुजगवनितानां सपदि सः ॥ 19 कुमार श्रीमंस्त्वां कनकसदृशाभं स्मरति यः समारब्धस्तम्भे सकलजगतां वा प्रभवति । समस्तद्युःस्थानां प्रबलपृतनानां सवयसां प्रमत्तव्याघ्राणां किटिहयगजानां च सपदि ॥ 20॥ घटात्कारैः साकं सहकृतमहाधूमपटल\- ## वर् ## छटात्कारैः साकं स्फुटाकारं साक्षात्स्मरति यदि मन्त्री सकृदपि । हठादुच्चाटाय प्रभवति मृगाणां स पततां पटुर्विद्वेषे स्याद्विधिरचितपाशं विघटयन् ॥ 21॥ स्मरन्घोराकारं तिमिरनिकुरुम्बस्य सदृशं जपन्मन्त्रान् मर्त्यः सकलरिपुदर्पक्षपयिता । स रुद्रेणउपम्यं भजति परमात्मन् गुह विभो वरिष्ठः साधूनामपि च नितरां त्वद्भजनवान् ॥ 22॥ महाभूतव्याप्तं कलयति च यो ध्याननिपुणः स भूतैः सन्त्यक्तस्त्रिजगति च योगेन सरसः । गुह स्वामिन्नन्तर्दहरयति यस्त्वां तु कलयन् जहन्मायो जीवन्भवति स विमुक्तः पटुमतिः ॥ 23॥ शिवस्वामिन् गौरीप्रियसुत मयूरासन गुहे\- त्यमून्युक्त्वा नामान्यखिलदुरितौघान् क्षपयति । इहासौ लोके तु प्रबलविभवस्सन् सुविचरन् विमानारूढोऽन्ते तव भजति लोकं निरुपमम् ॥ 24॥ तव श्रीमन्मूर्तिं कलयितुमनीशोऽहमधुना भवत्पादाम्भोजं भवभयहरं नौमि शरणम् । अतः सत्याद्रीश प्रमथगणनाथात्मज विभो गुह स्वामिन् दीने वितनु मयि कारुण्यमनिशम् ॥ 25॥ भवायानन्दाब्धे श्रुतिनिकरमूलार्थमखिलं निगृह्य व्याहर्तुं कमलजमसक्तं तु सहसा । ब्रुवाणस्त्वं स्वामिक्षितिधरपते देशिकगुरो ## वर् ## स्वामिक्षितिधरपते स्वामिमलै गुह स्वामिन्दीने मयि वितनु कारुण्यमनिशम् ॥ 26॥ अगस्त्यप्रष्ठानाममलहृदयाब्जैकनिलयं सकृद्वा न ध्यातं पदकमलयुग्मं तव मया । तथापि श्रीजन्ति स्थलनिलय देवेश वरद ## वर् ## श्रीजन्ति तिरुछेन्दूर् ?? गुह स्वामिन्दीने मयि वितनु कारुण्यमनिशम् ॥ 27॥ रणे हत्वा शक्त्या सकलदनुजांस्तारकमुखान् हरिब्रह्मेन्द्राणामपि सुरमुनीनां भुवि नृणाम् । मुदं कुर्वाणः श्रीशिवशिखरिनाथ त्वमखिलांआ ## वर् ## शिवशिखरिनाथ शिवगिरि गुह स्वामिन् दीने मयि वितनु कारुण्यमनिशम् ॥ 28॥ शरद्राकाजैवातृक विमलषड्वक्त्रविलसद्\- द्विषड्बाहो शक्त्या विदलितमहाक्रौञ्चशिखरिन् । हृदावास श्रीहल्लकगिरिपते सर्वविदुषां गुह स्वामिन्दीने मयि वितनु कारुण्यमनिशम् ॥ 29॥ महान्तं केकीन्द्रं वरद सहसाऽऽरुह्य दिविषद्\- गणानां सर्वेषामभयद मुनीनां च भजताम् । बलारातेः कन्यारमण बहुपुण्याचलपते गुह स्वामिन्दीने मयि वितनु कारुण्यमनिशम् ॥ 30॥ महद्ब्रह्मानन्दं परशिवगुरुं सन्ततलसत्\- तटित्कोटिप्रख्यं सकलदुरितार्तिघ्नममलम् । हरिब्रह्मेन्द्रामरगणनमस्कार्यचरणं गुहं श्रीसङ्गीतप्रियमहमन्तर्हृदि भजे ॥ 31॥ नमःस्कन्ददेवाय । इति श्रीस्कन्दलहरी समाप्ता । ## Proofread by Sivakumar Thyagarajan shivakumar24 at gmail.com, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}