% Text title : Skanda or Subrahmanya Stotram % File name : skandastotram.itx % Category : subrahmanya, aShottarashatanAma % Location : doc\_subrahmanya % Transliterated by : Sivakumar Thyagarajan shivakumar24 at gmail % Proofread by : Sivakumar Thyagarajan, PSA Easwaran % Description-comments : Portion is termed as skanda panchAshata nAma stotram. See 108 corresponding Namavali % Latest update : April 12, 2020 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Skanda Stotram or Subrahmanya Stotram ..}## \itxtitle{.. श्रीस्कन्दस्तोत्रम् अथवा सुब्रह्मण्यस्तोत्रम् ..}##\endtitles ## OM श्रीगणेशाय नमः । युधिष्ठिरौवाच\- भगवन्श्रोतुमिच्छामि नामानि च महात्मनः । त्रिषु लोकेषु यान्यस्य विख्यातानि द्विजोत्तम ॥ 1॥ वैशम्पायन उवाच\- इत्युक्तः पाण्डवेयेन महात्मा ऋषिसन्निधौ । उवाच भगवांस्तत्र मार्कण्डेयो महातपाः ॥ 2॥ आग्नेयश्चैव स्कन्दश्च दीप्तकीर्तिरनामयः । मयूरकेतुर्धर्मात्मा भूतेशो महिषार्दनः ॥ 3॥ कामजित्कामदः कान्तः सत्यवाग्भुवनेश्वरः । शिशुः शीघ्रः शुचिश्चण्डो दीप्तवर्णः शुभाननः ॥ 4॥ अमोघस्त्वनघो रौद्रः प्रियश्चन्द्राननस्तथा । दीप्तशक्तिः प्रशान्तात्मा भद्रकुक्कुटमोहनः ॥ 5॥ षष्ठीप्रियश्च धर्मात्मा पवित्रो मातृवत्सलः । कन्याभर्ता विभक्तश्च स्वाहेयो रेवतीसुतः ॥ 6॥ प्रभुर्नेता विशाखश्च नैगमेयः सुदुश्चरः । ## वर् ## विरागश्च सुव्रतो ललितश्चैव बालक्रीडनकप्रियः ॥ 7॥ खचारी ब्रह्मचारी च शूरः शरवणोद्भवः । ## वर् ## सुरः विश्वामित्रप्रियश्चैव देवसेनाप्रियस्तथा । वासुदेवप्रियश्चैव प्रियः प्रियकृदेवतु ॥ 8॥ नामान्येतानि दिव्यानि कार्तिकेयस्य यः पठेत् । स्वर्गं कीर्तिं धनं चैव स लभेन्नात्रसंशयः ॥ 9॥ मार्कण्डेय उवाच \- स्तोष्यामि देवैरृषिभिश्च जुष्टं शक्त्या गुहं नामभिरप्रमेयम् । षडाननं शक्तिधरं सुवीर निबोध चैतानि कुरुप्रवीर ॥ 10॥ ब्रह्मण्यो वै ब्रह्मजो ब्रह्मविच्च ब्रह्मेशयो ब्रह्मवतां वरिष्ठः । ब्रह्मप्रियः ब्राह्मणसर्वमन्त्री त्वं ब्रह्मणां ब्राह्मणानां च नेता ॥ 11॥ स्वाहा स्वधा त्वं परमं पवित्रं मन्त्रस्तुतस्त्वं प्रथितः षडर्चिः । संवत्सरस्त्वमृतवश्च षड्वै मासार्धमासाश्च दिनं दिशश्च ॥ 12॥ त्वं पुष्कराक्षस्त्वरविन्दवक्त्रः सहस्रचक्षुरसि सहस्रबाहुः । त्वं लोकपालः परमं हविश्च त्वं भावनः सर्वसुरासुराणाम् ॥ 13॥ त्वमेव सेनाधिपतिः प्रचण्डः प्रभुर्विभुश्चाप्यथ शक्रजेता । सहस्रपात्त्वं धरणी त्वमेव सहस्रतुष्टिश्च सहस्रभुक्च ॥ 14॥ सहस्रशीर्ष्णस्त्वमनन्तरूपः सहस्रपात्त्वं दशशक्तिधारी । गङ्गासुतस्त्वं स्वमतेन देव स्वाहामहीकृत्तिकानां तथैव ॥ 15॥ त्वं क्रीडसे षण्मुख कुक्कुटेन यथेष्टनानाविधकामरूपी । दीक्षाऽसि सोमो मरुतः सदैव धर्मोऽसि वायुरचलेन्द्र इन्द्रः ॥ 16॥ सनातनानामपि शाश्वतस्त्वं प्रभुः प्रभूणामपि चोग्रधन्वा । ऋतस्य कर्ता दितिजान्तकस्त्वं जेता रिपूणां प्रवरः सुराणाम् ॥ 17॥ सूक्ष्मं तपस्तत्परमं त्वमेव परावरज्ञोऽसि परावरस्त्वम् । धर्मस्य कामस्य परस्य चैव त्वत्तेजसा कृत्स्नमिदं महात्मन् ॥ 18॥ व्याप्तं जगत्सर्वसुरप्रवीर शक्त्या मया संस्तुतलोकनाथ । नमोऽस्तु ते द्वादशनेत्रबाहो अतःपरं वेद्मि गतिं न तेऽहम् ॥ 19॥ स्कन्दस्य य इदं विप्रः पठेज्जन्म समाहितः । श्रावयेद्ब्राह्मणेभ्यो यः शृणुयाद्वा द्विजेरितम् ॥ 20॥ धनमायुर्यशोदीप्तं पुत्रान् शत्रुजयं तथा । स पुष्टितुष्टी संप्राप्य स्कन्दसालोक्यमाप्नुयात् ॥ 21॥ ॥ इति श्रीमन्महाभारतवनपर्वान्तर्गतं स्कन्द (सुब्रह्मण्य) स्तोत्रं सम्पूर्णम् ॥ स्कन्दाष्टोत्तरशतनामस्तोत्रम् ## The first half is also given as Skanda Panchashata Nama Stotram ##shrIskandapa~nchAshatanAmastotram## and corresonding nAmAvalI Encoded by Sivakumar Thyagarajan Iyer Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}